ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [159]   Tena   kho   pana   samayena   chabbaggiyā   bhikkhū   bahuṃ
lohabhaṇḍaṃ    kaṃsabhaṇḍaṃ    sannicayaṃ   karonti   .   manussā   vihāracārikaṃ
āhiṇḍantā    passitvā    ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi
nāma    samaṇā    sakyaputtiyā    bahuṃ    lohabhaṇḍaṃ   kaṃsabhaṇḍaṃ   sannicayaṃ
@Footnote: 1 Ma. Yu. potthakesu ayaṃ kaṇṇamalaharaṇiyoti pāṭho na dissati.
Karissanti    seyyathāpi    kaṃsapattharikāti    .pe.   bhagavato   etamatthaṃ
ārocesuṃ    .pe.    na    bhikkhave   lohabhaṇḍaṃ   kaṃsabhaṇḍaṃ   sannicayo
kātabbo yo kareyya āpatti dukkaṭassāti.
     [160]  Tena  kho  pana  samayena  bhikkhū  añjanimpi  añjanisalākampi
kaṇṇamalaharaṇimpi    bandhanamattaṃ    kukkuccāyanti   .   bhagavato   etamatthaṃ
ārocesuṃ  .pe.  anujānāmi  bhikkhave  añjaniṃ  añjanisalākaṃ  kaṇṇamalaharaṇiṃ
bandhanamattanti.
     [161]  Tena  kho  pana samayena chabbaggiyā bhikkhū saṅghāṭipallatthikāya
nisīdanti   .   saṅghāṭiyā   pattā   lujjanti   .   bhagavato   etamatthaṃ
ārocesuṃ   .pe.   na   bhikkhave   saṅghāṭipallatthikāya   nisīditabbaṃ  yo
nisīdeyya āpatti dukkaṭassāti.
     [162]  Tena  kho  pana  samayena  aññataro  bhikkhu gilāno hoti.
Tassa   vinā  āyogā  1-  na  phāsu  hoti  .pe.  bhagavato  etamatthaṃ
ārocesuṃ   .pe.   anujānāmi  bhikkhave  āyoganti  .  athakho  bhikkhūnaṃ
etadahosi  kathaṃ  nu  kho  āyogo  veditabboti  2-. Bhagavato etamatthaṃ
ārocesuṃ  .pe.  anujānāmi  bhikkhave  tantakaṃ  vemakaṃ  vaṭaṃ  salākaṃ sabbaṃ
tantabhaṇḍakanti.
     [163]   Tena  kho  pana  samayena  aññataro  bhikkhu  akāyabandhano
gāmaṃ  piṇḍāya  pāvisi  .  tassa  rathiyā  3-  antaravāsako  pabhassittha.
@Footnote: 1 Ma. Yu. āyogena. 2 Ma. Yu. kātabboti. 3 Ma. Yu. rathiyāya.
Manussā   passitvā   1-  ukkuṭṭhimakaṃsu  .  so  bhikkhu  maṅku  ahosi .
Athakho   so   bhikkhu  ārāmaṃ  gantvā  bhikkhūnaṃ  etamatthaṃ  ārocesi .
Bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .pe.  na  bhikkhave  akāyabandhanena
gāmo   pavisitabbo   yo   paviseyya   āpatti   dukkaṭassa   anujānāmi
bhikkhave kāyabandhananti.
     [164]   Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  uccāvacāni
kāyabandhanāni  dhārenti  kalābukaṃ  deḍḍubhakaṃ  2-  murajjaṃ  maddaviṇaṃ  3-.
Manussā    ujjhāyanti   khīyanti   vipācenti   .pe.   seyyathāpi   gihī
kāmabhoginoti  .pe.  bhagavato  etamatthaṃ  ārocesuṃ  .pe.  na  bhikkhave
uccāvacāni     kāyabandhanāni     dhāretabbāni    kalābukaṃ    deḍḍubhakaṃ
murajjaṃ   maddaviṇaṃ  yo  dhāreyya  āpatti  dukkaṭassa  anujānāmi  bhikkhave
dve    kāyabandhanāni    paṭṭikaṃ    sūkarantakanti   .pe.   kāyabandhanassa
dasā  jiranti  4-  .pe.  anujānāmi  bhikkhave  murajjaṃ  maddaviṇanti 3-.
Kāyabandhanassa   anto   jirati   4-  .pe.  anujānāmi  bhikkhave  sobhakaṃ
gaṇakanti   5-   .   kāyabandhanassa   pavananto  jirati  .pe.  anujānāmi
bhikkhave vithanti 6-.
     [165]   Tena   kho  pana  samayena  chabbaggiyā  bhikkhū  uccāvace
vithe    dhārenti    sovaṇṇamayaṃ    rūpiyamayaṃ   .   manussā   ujjhāyanti
@Footnote: 1 Ma. Yu. Rā. passitvāti pāṭho na dissati. 2 Ma. deṭṭhbhakaṃ. 3 Ma. maddavīṇaṃ.
@4 Ma. Yu. jīranti. 5 Ma. Yu. sobhaṇaṃ guṇakanti. 6 Ma. Yu. vidhanati.
Khīyanti   vipācenti   .pe.   seyyathāpi   gihī   kāmabhoginoti   .pe.
Bhagavato  etamatthaṃ  ārocesuṃ  .pe.  na  bhikkhave  uccāvacā  vithā 1-
dhāretabbā     yo    dhāreyya    āpatti    dukkaṭassa    anujānāmi
bhikkhave   vithe   2-   aṭṭhimayaṃ   dantamayaṃ   visāṇamayaṃ   naḷamayaṃ  veḷumayaṃ
.pe. Saṅkhanābhimayaṃ suttamayanti.
     [166]   Tena   kho   pana  samayena  āyasmā  ānando  lahukā
saṅghāṭiyo  pārupitvā  gāmaṃ  piṇḍāya  pāvisi . Tassa 3- vātamaṇḍalikāya
saṅghāṭiyo    ukkhipiyiṃsu    .   athakho   āyasmā   ānando   ārāmaṃ
gantvā   bhikkhūnaṃ   etamatthaṃ   ārocesi   .  bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ .pe. Anujānāmi bhikkhave gaṇṭhikaṃ pāsakanti.
     [167]   Tena   kho  pana  samayena  chabbaggiyā  bhikkhū  uccāvacā
gaṇṭhikāyo   dhārenti   sovaṇṇamayaṃ   rūpiyamayaṃ   .   manussā  ujjhāyanti
khīyanti   vipācenti   .pe.   seyyathāpi   gihī   kāmabhoginoti   .pe.
Bhagavato    etamatthaṃ    ārocesuṃ   .pe.   na   bhikkhave   uccāvacā
gaṇṭhikā   dhāretabbā   yo   dhāreyya   āpatti  dukkaṭassa  anujānāmi
bhikkhave   gaṇṭhikaṃ   4-   aṭṭhimayaṃ   dantamayaṃ   visāṇamayaṃ  naḷamayaṃ  veḷumayaṃ
kaṭṭhamayaṃ jatumayaṃ phalamayaṃ lohamayaṃ saṅkhanābhimayaṃ suttamayanti.
     [168]   Tena   kho   pana   samayena  bhikkhū  gaṇṭhikampi  pāsakampi
@Footnote: 1 Ma. Yu. vidhā. 2 Ma. Yu. vitheti saddo natthi. 3 Ma. Yu. tassāti saddo natthi.
@4 Ma. Yu. ayaṃ pāṭho natthi.
Cīvare  appenti  .  cīvaraṃ  jīrati  .  bhagavato etamatthaṃ ārocesuṃ .pe.
Anujānāmi    bhikkhave    gaṇṭhikaphalakaṃ   pāsakaphalakanti   .   gaṇṭhikaphalakampi
pāsakaphalakampi   ante   appenti  .  koṇo  1-  vivariyati  .  bhagavato
etamatthaṃ   ārocesuṃ   .pe.   anujānāmi  bhikkhave  gaṇṭhikaphalakaṃ  ante
appetuṃ   pāsakaphalakaṃ   sattaṅgulaṃ   vā   aṭṭhaṅgulaṃ   vā   ogāhetvā
appetunti.
     [169]   Tena   kho   pana  samayena  chabbaggiyā  bhikkhū  gihinivatthaṃ
nivāsenti    hatthisoṇḍikaṃ    2-   macchavāḷakaṃ   catukkaṇṇakaṃ   tālavaṇṭakaṃ
satavallikaṃ    .    manussā    ujjhāyanti   khīyanti   vipācenti   .pe.
Seyyathāpi   gihī   kāmabhoginoti   .pe.  bhagavato  etamatthaṃ  ārocesuṃ
.pe.  na  bhikkhave  gihinivatthaṃ  nivāsetabbaṃ  hatthisoṇḍikaṃ  2-  macchavāḷakaṃ
catukkaṇṇakaṃ     tālavaṇṭakaṃ    satavallikaṃ    yo    nivāseyya    āpatti
dukkaṭassāti.
     [170]   Tena   kho   pana  samayena  chabbaggiyā  bhikkhū  gihipārutaṃ
pārupanti    .    manussā    ujjhāyanti   khīyanti   vipācenti   .pe.
Seyyathāpi   gihī   kāmabhoginoti   .pe.  bhagavato  etamatthaṃ  ārocesuṃ
.pe.   na   bhikkhave   gihipārutaṃ   pārupitabbaṃ  yo  pārupeyya  āpatti
dukkaṭassāti.
     [171]    Tena   kho   samayena   chabbaggiyā   bhikkhū   saṃvelliyaṃ
nivāsenti    .    manussā   ujjhāyanti   khīyanti   vipācenti   .pe.
@Footnote: 1 Ma. koco 2 Ma. Yu. hatthisoṇḍakaṃ.
Seyyathāpi     rañño     muṇḍavaṭṭīti    .pe.    bhagavato    etamatthaṃ
ārocesuṃ   .pe.  na  bhikkhave  saṃvelliyaṃ  nivāsetabbaṃ  yo  nivāseyya
āpatti dukkaṭassāti.
     [172]   Tena   kho  pana  samayena  chabbaggiyā  bhikkhū  ubhatokājaṃ
haranti   .   manussā  ujjhāyanti  khīyanti  vipācenti  .pe.  seyyathāpi
rañño   muṇḍavaṭṭīti   .pe.   bhagavato   etamatthaṃ   ārocesuṃ   .pe.
Na   bhikkhave   ubhatokājaṃ   haritabbaṃ   yo   hareyya  āpatti  dukkaṭassa
anujānāmi    bhikkhave   ekatokājaṃ   antarākājaṃ   sīsabhāraṃ   khandhabhāraṃ
kaṭibhāraṃ olambakanti.
     [173]  Tena  kho  pana  samayena  bhikkhū  dantakaṭṭhaṃ  na  khādanti.
Mukhaṃ    duggandhaṃ   hoti   .   bhagavato   etamatthaṃ   ārocesuṃ   .pe.
Pañcime    bhikkhave    ādīnavā    dantakaṭṭhassa    akhādane   acakkhussaṃ
mukhaṃ    duggandhaṃ   hoti   rasaharaṇiyo   na   visujjhanti   pittaṃpi   semhaṃpi
bhattaṃ   pariyonaddhati   1-   bhattamassa   na  chādeti  ime  kho  bhikkhave
pañca    ādīnavā    dantakaṭṭhassa    akhādane   .   pañcime   bhikkhave
ānisaṃsā   dantakaṭṭhassa   khādane   cakkhussaṃ   mukhaṃ   na   duggandhaṃ  hoti
rasaharaṇiyo   visujjhanti   pittaṃpi   semhaṃpi   bhattaṃ   na  pariyonaddhati  1-
bhattamassa   chādeti   ime   kho  bhikkhave  pañca  ānisaṃsā  dantakaṭṭhassa
khādane. Anujānāmi bhikkhave dantakaṭṭhanti.
@Footnote: 1 Ma. Yu. pittaṃ semhaṃ bhattaṃ pariyonandhati.



             The Pali Tipitaka in Roman Character Volume 7 page 62-67. https://84000.org/tipitaka/read/roman_item.php?book=7&item=159&items=15              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=159&items=15&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=159&items=15              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=159&items=15              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=159              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]