ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [174]   Tena   kho   pana   samayena   chabbaggiyā  bhikkhū  dīghāni
dantakaṭṭhāni  khādanti  teheva  sāmaṇere  1-  ākoṭenti  .  bhagavato
etamatthaṃ   ārocesuṃ   .pe.   na   bhikkhave  dīghaṃ  dantakaṭṭhaṃ  khāditabbaṃ
yo   khādeyya   āpatti   dukkaṭassa  anujānāmi  bhikkhave  aṭṭhaṅgulaparamaṃ
dantakaṭṭhaṃ   na   ca   teneva   2-   sāmaṇero   ākoṭetabbo   yo
ākoṭeyya āpatti dukkaṭassāti.
     [175]  Tena  kho  pana samayena aññatarassa bhikkhuno atimandāhakaṃ 3-
dantakaṭṭhaṃ   khādantassa   kaṇṭhe   vilaggaṃ   hoti   .  bhagavato  etamatthaṃ
ārocesuṃ   .pe.   na  bhikkhave  atimandāhakaṃ  3-  dantakaṭṭhaṃ  khāditabbaṃ
yo  khādeyya  āpatti  dukkaṭassa  anujānāmi  bhikkhave  caturaṅgulaṃ  pacchimaṃ
dantakaṭṭhanti.
     [176] Tena kho pana samayena chabbaggiyā bhikkhū dāyaṃ āḷepenti 4-.
Manussā   ujjhāyanti  khīyanti  vipācenti  .pe.  seyyathāpi  davaḍāhakāti
.pe.  bhagavato etamatthaṃ ārocesuṃ .pe. Na bhikkhave dāyo āḷepetabbo
yo āḷepeyya āpatti dukkaṭassāti.
     [177]   Tena  kho  pana  samayena  vihārā  tiṇagahaṇā  honti .
Davaḍāhe    ḍayhamāne   vihārā   ḍayhanti   .   bhikkhū   kukkuccāyanti
@Footnote: 1 Ma. Yu. sāmaṇeraṃ. 2 Ma. Yu. tena. 3 Ma. Yu. atimaṭāhakaṃ. 4 Ma. Yu.
@ālimpenti.
Paṭaggiṃ   dātuṃ   parittaṃ   kātuṃ   .   bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi    bhikkhave   davaḍāhe   ḍayhamāne   paṭaggiṃ   dātuṃ   parittaṃ
kātunti.
     [178]   Tena   kho   pana   samayena   chabbaggiyā   bhikkhū  rukkhaṃ
abhirūhanti   rukkhā   rukkhaṃ   saṅkamanti   .   manussā  ujjhāyanti  khīyanti
vipācenti   .pe.   seyyathāpi   makkaṭāti   .pe.  bhagavato  etamatthaṃ
ārocesuṃ   .pe.   na   bhikkhave  rukkho  abhirūhitabbo  yo  abhirūheyya
āpatti dukkaṭassāti.
     [179]   Tena  kho  pana  samayena  aññatarassa  bhikkhuno  kosalesu
janapadesu   sāvatthiṃ   gacchantassa   antarāmagge   hatthī   pariyuṭṭhāsi .
Athakho    so    bhikkhu   rukkhamūlaṃ   upadhāvitvā   kukkuccāyanto   rukkhaṃ
nābhirūhi   1-   .  so  hatthī  aññena  agamāsi  .  athakho  so  bhikkhu
sāvatthiṃ   gantvā   bhikkhūnaṃ   etamatthaṃ   ārocesi   .  bhikkhū  bhagavato
etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave  sati  karaṇīye  porisiyaṃ 2-
rukkhaṃ abhirūhituṃ āpadāsu yāvadatthanti.
     [180]  Tena  kho  pana  samayena  meṭṭhakokuṭṭhā  3-  nāma bhikkhū
dve    bhātikā    honti   brāhmaṇajātikā   kalyāṇavācā   kalyāṇa-
vākkaraṇā    .   te   yena   bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā
bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdiṃsu   .   ekamantaṃ   nisinnā
@Footnote: 1 Yu. na abhirūhati. 2 Ma. porisaṃ. 3 Ma. yameḷakekuḷā. Yu. yameḷutekulā.
Kho  te  bhikkhū  bhagavantaṃ  etadavocuṃ  etarahi  bhante  bhikkhū  nānānāmā
nānāgottā    nānājaccā    nānākulā    pabbajitā    te   sakāya
niruttiyā    buddhavacanaṃ    dūsenti    handa    mayaṃ    bhante   buddhavacanaṃ
chandaso   āropemāti   .   vigarahi   buddho   bhagavā   kathaṃ  hi  nāma
tumhe    moghapurisā   evaṃ   vakkhatha   handa   mayaṃ   bhante   buddhavacanaṃ
chandaso   āropemāti   netaṃ   moghapurisā  appasannānaṃ  vā  pasādāya
.pe.   vigarahitvā   dhammiṃ   kathaṃ  katvā  bhikkhū  āmantesi  na  bhikkhave
buddhavacanaṃ    chandaso    āropetabbaṃ    yo    āropeyya    āpatti
dukkaṭassa     anujānāmi    bhikkhave    sakāya    niruttiyā    buddhavacanaṃ
pariyāpuṇitunti.
     [181]   Tena   kho   pana  samayena  chabbaggiyā  bhikkhū  lokāyataṃ
pariyāpuṇanti    .   manussā   ujjhāyanti   khīyanti   vipācenti   .pe.
Seyyathāpi   gihī  kāmabhoginoti  .  assosuṃ  kho  bhikkhū  tesaṃ  manussānaṃ
ujjhāyantānaṃ   khīyantānaṃ   vipācentānaṃ   .pe.   athakho   te   bhikkhū
bhagavato  etamatthaṃ  ārocesuṃ  .pe.  api  nu  kho  bhikkhave  lokāyate
sāradassāvī  imasmiṃ  dhammavinaye  vuḍḍhiṃ  virūḷhiṃ  vepullaṃ  āpajjeyyāti.
No   hetaṃ  bhanteti  1-  .  imasmiṃ  vā  pana  dhammavinaye  sāradassāvī
lokāyataṃ  pariyāpuṇeyyāti  .  no  hetaṃ  bhanteti  1-  .  na  bhikkhave
lokāyataṃ pariyāpuṇitabbaṃ yo pariyāpuṇeyya āpatti dukkaṭassāti.
@Footnote: 1 Ma. Yu. itisaddo na dissati.
     [182]  Tena kho pana samayena chabbaggiyā bhikkhū lokāyataṃ vācenti.
Manussā    ujjhāyanti   khīyanti   vipācenti   .pe.   seyyathāpi   gihī
kāmabhoginoti  .pe.  bhagavato  etamatthaṃ  ārocesuṃ  .pe.  na  bhikkhave
lokāyataṃ vācetabbaṃ yo vāceyya āpatti dukkaṭassāti.
     [183]  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  tiracchānavijjaṃ
pariyāpuṇanti   .pe.  bhagavato  etamatthaṃ  ārocesuṃ  .pe.  na  bhikkhave
tiracchānavijjā pariyāpuṇitabbā yo pariyāpuṇeyya āpatti dukkaṭassāti.
     [184]  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  tiracchānavijjaṃ
vācenti  .  manussā  ujjhāyanti  khīyanti  vipācenti  .pe.  seyyathāpi
gihī  kāmabhoginoti  .pe.  bhagavato  etamatthaṃ ārocesuṃ .pe. Na bhikkhave
tiracchānavijjā vācetabbā yo vāceyya āpatti dukkaṭassāti.
     [185]   Tena   kho  pana  samayena  buddho  1-  bhagavā  mahatiyā
parisāya  parivuto  dhammaṃ  desento  khipi  .  bhikkhū  jīvatu  bhante  bhagavā
jīvatu    sugatoti   uccāsaddaṃ   mahāsaddaṃ   akaṃsu   .   tena   saddena
dhammakathā   antarā   ahosi   .   athakho   bhagavā   bhikkhū   āmantesi
api   nu  kho  bhikkhave  khipite  jīvāti  vutto  2-  tappaccayā  jīveyya
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. 2 Yu. vutte.
Vā  mareyya  vāti  .  no  hetaṃ  bhanteti  1-  .  na  bhikkhave khipite
jīvāti vattabbo yo vadeyya āpatti dukkaṭassāti.
     [186]   Tena  kho  pana  samayena  manussā  bhikkhūnaṃ  khipite  jīvatha
bhanteti   vadanti   .   bhikkhū   kukkuccāyantā   nālapanti   .  manussā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  samaṇā  sakyaputtiyā
jīvatha    bhanteti   vuccamānā   nālapissantīti   .   bhagavato   etamatthaṃ
ārocesuṃ    .pe.   gihī   bhikkhave   maṅgalikā   anujānāmi   bhikkhave
gihīnaṃ jīvatha bhanteti vuccamānena ciraṃ jīvāti vattunti.
     [187]  Tena  kho  pana  samayena  bhagavā  mahatiyā parisāya parivuto
dhammaṃ   desento   nisinno   hoti   .   aññatarena   bhikkhunā   lasuṇaṃ
khāyitaṃ  hoti  .  so  ca  2- mā bhikkhū byābāhiṃsūti 3- ekamantaṃ nisīdi.
Addasā   kho   bhagavā   taṃ   bhikkhuṃ   ekamantaṃ   nisinnaṃ  disvāna  bhikkhū
āmantesi   kinnu   kho   so   bhikkhave  bhikkhu  ekamantaṃ  nisinnoti .
Etena  bhante  bhikkhunā  lasuṇaṃ khāyitaṃ so ca 2- mā bhikkhū byābāhiṃsūti 3-
ekamantaṃ  nisinnoti  .  api  nu  kho  bhikkhave  bhikkhunā  4- taṃ khāditabbaṃ
yaṃ   khāditvā   evarūpāya   dhammakathāya   paribāhiro   assāti  .  no
hetaṃ  bhanteti  .  na  bhikkhave  lasuṇaṃ  khāditabbaṃ  yo  khādeyya  āpatti
dukkaṭassāti.
@Footnote: 1 Ma. Yu. itisaddo na paññāyati. 2 Ma. Yu. casaddo natthi. 3 Ma. byābādhiṃsūti.
@Yu. vyābāhiṃsūti 4 Ma. Yu. ayaṃ pāṭho natthi.
     [188]   Tena   kho   pana   samayena   āyasmato   sārīputtassa
udaravātābādho    hoti    .    athakho   āyasmā   mahāmoggallāno
yenāyasmā    sārīputto    tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ
sārīputtaṃ   etadavoca   pubbe  te  āvuso  sārīputta  udaravātābādho
kena   phāsu  hotīti  .  lasuṇena  me  āvusoti  .  bhagavato  etamatthaṃ
ārocesuṃ. Anujānāmi bhikkhave ābādhappaccayā lasuṇaṃ khāditunti.



             The Pali Tipitaka in Roman Character Volume 7 page 68-73. https://84000.org/tipitaka/read/roman_item.php?book=7&item=174&items=15              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=174&items=15&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=174&items=15              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=174&items=15              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=174              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]