ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [23]   Tena   kho   pana   samayena  rañño  māgadhassa  seniyassa
bimbisārassa   ārāme  ambā  phalino  2-  honti  .  raññā  ca  3-
māgadhena   seniyena   bimbisārena   anuññātaṃ   hoti   yathāsukhaṃ  ayyā
ambaṃ    paribhuñjantūti    .    chabbaggiyā    bhikkhū    taruṇaññeva   ambaṃ
pātāpetvā  paribhuñjiṃsu  .  rañño  ca  māgadhassa  seniyassa  bimbisārassa
ambena   attho  hoti  .  athakho  rājā  māgadho  seniyo  bimbisāro
manusse    āṇāpesi    gacchatha    bhaṇe    ārāmaṃ    gantvā   ambaṃ
@Footnote: 1 Ma. Yu. diṭṭhānugatiṃ āpajjati. 2 Yu. phalitā. 3 Ma. ayaṃ pāṭho natthi.
Āharathāti   .   evaṃ   devāti   kho  te  manussā  rañño  māgadhassa
seniyassa   bimbisārassa   paṭissutvā  ārāmaṃ  gantvā  ārāmapālaṃ  1-
etadavocuṃ  devassa  bhaṇe  ambena  attho  ambaṃ  dethāti  .  natthayyā
ambaṃ   taruṇaññeva   ambaṃ   pātāpetvā   bhikkhū  paribhuñjiṃsūti  .  athakho
te   manussā   rañño   māgadhassa   seniyassa   bimbisārassa   etamatthaṃ
ārocesuṃ   .   suparibhuttaṃ  bhaṇe  ayyehi  ambaṃ  apica  bhagavatā  mattā
vaṇṇitāti   .   manussā   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
samaṇā  sakyaputtiyā  na  mattaṃ  jānitvā  rañño  ambaṃ  paribhuñjissantīti.
Assosuṃ  kho  bhikkhū  tesaṃ  manussānaṃ  ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ
.pe.  athakho  te  bhikkhū  bhagavato  etamatthaṃ ārocesuṃ .pe. Na bhikkhave
ambaṃ paribhuñjitabbaṃ yo paribhuñjeyya āpatti dukkaṭassāti.
     [24]  Tena  kho  pana  samayena aññatarassa pūgassa saṅghabhattaṃ hoti.
Sūpe   ambapesikā   2-   pakkhittā   honti  .  bhikkhū  kukkuccāyantā
na   paṭiggaṇhanti   .pe.   paṭiggaṇhatha   bhikkhave   paribhuñjatha  anujānāmi
bhikkhave ambapesikanti.
     [25]   Tena   kho   pana  samayena  aññatarassa  pūgassa  saṅghabhattaṃ
hoti  .  tena  pariyāpuṇiṃsu  ambapesikaṃ  3-  kātuṃ. Bhattagge sakaleheva
ambehi   caranti  4-  .  bhikkhū  kukkuccāyantā  na  paṭiggaṇhanti  .pe.
@Footnote: 1 Yu. ārāmapāle. 2 Ma. Yu. abbapesikāyo. 3 Yu. pesikaṃ. 4 Ma. denti.
Paṭiggaṇhatha     bhikkhave    paribhuñjatha    anujānāmi    bhikkhave    pañcahi
samaṇakappehi    phalaṃ    paribhuñjituṃ    aggiparicitaṃ    satthaparicitaṃ   nakhaparicitaṃ
abījaṃ    nibbaṭṭabījaññeva   1-   pañcamaṃ   anujānāmi   bhikkhave   imehi
pañcahi samaṇakappehi phalaṃ paribhuñjitunti.
     [26]   Tena  kho  pana  samayena  aññataro  bhikkhu  ahinā  daṭṭho
kālakato   hoti   .   bhagavato  etamatthaṃ  ārocesuṃ  .pe.  naha  2-
nūna  so  bhikkhave  bhikkhu  [3]-  cattāri  ahirājakulāni mettena cittena
phari  .  sace  hi  so bhikkhave bhikkhu [3]- cattāri ahirājakulāni mettena
cittena  phareyya  na  hi  so  bhikkhave bhikkhu ahinā daṭṭho kālaṃ kareyya.
Katamāni   cattāri   ahirājakulāni   .   virūpakkhaṃ   ahirājakulaṃ  erāpathaṃ
ahirājakulaṃ     chabyāputtaṃ     ahirājakulaṃ    kaṇhāgotamakaṃ    ahirājakulaṃ
naha  2-  nūna  so  bhikkhave  bhikkhu  imāni cattāri ahirājakulāni mettena
cittena  phari  .  sace  hi  so bhikkhave bhikkhu imāni cattāri ahirājakulāni
mettena  cittena  phareyya  na  hi  so  bhikkhave bhikkhu ahinā daṭṭho kālaṃ
kareyya  .  anujānāmi  bhikkhave  imāni  cattāri  ahirājakulāni mettena
cittena  pharituṃ  attaguttiyā  attarakkhāya  attaparittāya  4-  .  evañca
pana bhikkhave kātabbaṃ
     [27] Virūpakkhehi me mettaṃ     mettaṃ erāpathehi me
          chabyāputtehi me mettaṃ   mettaṃ kaṇhāgotamakehi ca
@Footnote: 1 Yu. nivaṭṭabījaññeva. 2 Ma. na hi. 3 Ma. imāni. 4 Ma. Yu. Rā.
@attaparittaṃ kātuṃ.
          Apādakehi me mettaṃ        mettaṃ dipādakehi 1- me
          catuppadehi me mettaṃ       mettaṃ bahuppadehi me
          mā maṃ apādako hiṃsi         mā maṃ hiṃsi dipādako.
          Mā maṃ catuppado hiṃsi        mā maṃ hiṃsi bahuppado.
          Sabbe sattā sabbe pāṇā sabbe bhūtā ca kevalā
          sabbe bhadrāni passantu    mā kiñci pāpamāgamā.
Appamāṇo     buddho     appamāṇo    dhammo    appamāṇo    saṅgho
pamāṇavantāni   siriṃsapāni   2-   ahi  vicchikā  satapadī  uṇṇānābhī  sarabū
mūsikā   katā  me  rakkhā  katā  me  parittā  4-  paṭikkamantu  bhūtāni
sohaṃ namo bhagavato namo sattannaṃ sammāsambuddhānanti [5]-.
     [28]  Tena  kho  pana  samayena  aññataro  bhikkhu anabhiratiyā pīḷito
attano  aṅgajātaṃ  chindi  .pe.  bhagavato  etamatthaṃ  ārocesuṃ. .pe.
Aññamhi   so   bhikkhave   moghapuriso   chinditabbamhi   6-   aññaṃ  chindi
na   hi  7-  bhikkhave  attano  aṅgajātaṃ  chinditabbaṃ  8-  yo  chindeyya
āpatti thullaccayassāti.
     [29]  Tena  kho  pana  samayena  rājagahakassa  seṭṭhissa  mahagghassa
candanasārassa   candanagaṇṭhī   uppannā   hoti   .   athakho  rājagahakassa
@Footnote: 1 Ma. Yu. dvipādakehi. 2 Ma. sirisapāni. 3 Ma. Yu. uṇṇanābhi.
@4 Ma. kataṃ me parittaṃ. 5 Yu. anujānāmi bhikkhave lohitaṃ mocetuṃ.
@6 Yu. chetabbamhi. 7 Ma. Yu. ayaṃ pāṭho natthi. 8 Ma. Yu. chetabbaṃ.
Seṭṭhissa    etadahosi    yannūnāhaṃ    imāya    candanagaṇṭhiyā    pattaṃ
likhāpeyyaṃ   1-   likhañca   2-   me  paribhogaṃ  bhavissati  pattañca  dānaṃ
dassāmīti   .   athakho   rājagahako   seṭṭhī  tāya  candanagaṇṭhiyā  pattaṃ
likhāpetvā  sikkāyaṃ  uḍḍitvā  veḷugge 3- ālaggetvā veḷuparamparāya
vāhitvā   4-   evamāha   yo   samaṇo  vā  brāhmaṇo  vā  arahā
ceva iddhimā ca dinnaṃyeva pattaṃ oharatūti.
     [30]    Athakho   pūraṇo   kassapo   yena   rājagahako   seṭṭhī
tenupasaṅkami   upasaṅkamitvā   rājagahakaṃ   seṭṭhiṃ   etadavoca   ahaṃ   hi
gahapati   arahā   ceva   iddhimā   ca   dehi   me  pattanti  .  sace
bhante    āyasmā    arahā   ceva   iddhimā   ca   dinnaṃyeva   pattaṃ
oharatūti   .   athakho   makkhali   gosālo   ajito   kesakambalo  5-
pakudho     kaccāyano     sañjayo    veḷaṭṭhaputto    6-    niggaṇṭho
nāṭaputto    yena    rājagahako   seṭṭhī   tenupasaṅkami   upasaṅkamitvā
rājagahakaṃ   seṭṭhiṃ   etadavoca   ahaṃ  hi  gahapati  arahā  ceva  iddhimā
ca   dehi   me   pattanti   .   sace  bhante  āyasmā  arahā  ceva
iddhimā ca dinnaṃyeva pattaṃ oharatūti.
     [31]   Tena  kho  pana  samayena  āyasmā  ca  mahāmoggallāno
@Footnote: 1 Ma. lekhāpeyyaṃ. 2 Ma. Yu. lekhañca. 3 Yu. pakkhipitvā veḷagge.
@4 Ma. Yu. bandhitvā. 5 Yu. kesakambalī. 6 Yu. belaṭṭhiputto.
Āyasmā  ca  piṇḍolabhāradvājo  pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
rājagahaṃ   piṇḍāya   pāvisiṃsu   .   āyasmāpi   kho  piṇḍolabhāradvājo
arahā  ceva  iddhimā  ca  .  āyasmāpi  kho  mahāmoggallāno  arahā
ceva   iddhimā  ca  .  athakho  āyasmā  piṇḍolabhāradvājo  āyasmantaṃ
mahāmoggallānaṃ    etadavoca   gacchāvuso   moggallāna   etaṃ   pattaṃ
ohara  tuyheso  pattoti  .  āyasmāpi  kho  moggallāno  āyasmantaṃ
piṇḍolabhāradvājaṃ    etadavoca   gacchāvuso   bhāradvāja   etaṃ   pattaṃ
ohara  tuyheso  pattoti  1-  .  athakho  āyasmā  piṇḍolabhāradvājo
vehāsaṃ abbhuggantvā taṃ pattaṃ gahetvā tikkhattuṃ rājagahaṃ anupariyāyi 2-.
     [32]  Tena  kho  pana  samayena rājagahako seṭṭhī saputtadāro sake
nivesane   ṭhito   hoti   pañjaliko  namassamāno  idheva  bhante  ayyo
bhāradvājo   amhākaṃ   nivesane   patiṭṭhātūti   .   athakho   āyasmā
piṇḍolabhāradvājo   rājagahakassa   seṭṭhissa   nivesane   patiṭṭhāti  .
@Footnote: 1 Ma. Yu. Rā. tena kho pana samayena āyasmā ca mahāmoggallāno .pe. pāvisiṃsu.
@athakho āyasmā piṇḍolabhāradvājo āyasmantaṃ mahāmoggallānaṃ etadavoca āyasmā
@kho moggallāno arahā ceva iddhimā ca gacchāvuso moggallāna etaṃ pattaṃ ohara
@tuyheso pattoti. āyasmā kho piṇḍolabhāradvājo arahā ceva iddhimā ca gacchāvuso
@bhāradvāja etaṃ pattaṃ ohara tuyheso pattoti. 2 Yu. anupariyāsi.
Athakho     rājagahako     seṭṭhī     āyasmato    piṇḍolabhāradvājassa
hatthato     pattaṃ     gahetvā    mahagghassa    khādanīyassa    pūretvā
āyasmato   piṇḍolabhāradvājassa   adāsi   1-   .   athakho  āyasmā
piṇḍolabhāradvājo  taṃ  pattaṃ  gahetvā  ārāmaṃ  agamāsi . Assosuṃ kho
manussā   ayyena   kira   piṇḍolabhāradvājena   rājagahakassa   seṭṭhissa
patto  ohāritoti  .  te  ca manussā uccāsaddā mahāsaddā āyasmantaṃ
piṇḍolabhāradvājaṃ    piṭṭhito   piṭṭhito   anubandhiṃsu   .   assosi   kho
bhagavā   uccāsaddaṃ   mahāsaddaṃ  sutvāna  āyasmantaṃ  ānandaṃ  āmantesi
kiṃ   nu   kho   so   ānanda  uccāsaddo  mahāsaddoti  .  āyasmatā
bhante   piṇḍolabhāradvājena   rājagahakassa  seṭṭhissa  patto  ohārito
assosuṃ   kho   bhante   manussā   ayyena   kira   piṇḍolabhāradvājena
rājagahakassa   seṭṭhissa   patto   ohāritoti  te  ca  bhante  manussā
uccāsaddā    mahāsaddā    āyasmantaṃ    piṇḍolabhāradvājaṃ    piṭṭhito
piṭṭhito anubandhā 2- so eso bhagavā 3- uccāsaddo mahāsaddoti.
     [33]  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā    āyasmantaṃ    piṇḍolabhāradvājaṃ    paṭipucchi    saccaṃ
kira   tayā   bhāradvāja  rājagahakassa  seṭṭhissa  patto  ohāritoti .
@Footnote: 1 Yu. pādāsi. 2 Yu. anubaddhā. 3 Ma. Yu. bhante bhagavā.
Saccaṃ   bhagavāti   .  vigarahi  buddho  bhagavā  ananucchavikaṃ  1-  bhāradvāja
ananulomikaṃ   appaṭirūpaṃ   assāmaṇakaṃ   akappiyaṃ   akaraṇīyaṃ   kathaṃ  hi  nāma
tvaṃ   bhāradvāja   chavassa   dārupattassa  kāraṇā  gihīnaṃ  uttarimanussadhammaṃ
iddhipāṭihāriyaṃ    dassessasi    seyyathāpi    nāma    2-   bhāradvāja
mātugāmo   chavassa   māsakarūpassa   kāraṇā   kopinaṃ  dasseti  evameva
kho  tayā  bhāradvāja  chavassa  dārupattassa  kāraṇā gihīnaṃ uttarimanussadhammaṃ
iddhipāṭihāriyaṃ     dassitaṃ    netaṃ    bhāradvāja    appasannānaṃ    vā
pasādāya   .pe.   vigarahitvā   dhammiṃ   kathaṃ   katvā  bhikkhū  āmantesi
na    bhikkhave    gihīnaṃ    uttarimanussadhammaṃ   iddhipāṭihāriyaṃ   dassetabbaṃ
yo    dasseyya   āpatti   dukkaṭassa   bhindathetaṃ   bhikkhave   dārupattaṃ
sakalikaṃ  sakalikaṃ  karitvā  3-  bhikkhūnaṃ  añjanapiṃsanaṃ  4-  detha na ca bhikkhave
dārupatto dhāretabbo yo dhāreyya āpatti dukkaṭassāti.



             The Pali Tipitaka in Roman Character Volume 7 page 9-16. https://84000.org/tipitaka/read/roman_item.php?book=7&item=23&items=11              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=23&items=11&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=23&items=11              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=23&items=11              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=23              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]