ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
                        Tassuddānaṃ
     [336] Vihāraṃ buddhaseṭṭhena       apaññattaṃ tadā ahu.
           Tahaṃ tahaṃ nikkhamanti              vāsā te jinasāvakā 1-.
           Te 2- seṭṭhī gahapati disvā   bhikkhūnaṃ idamabravi
           kārāpeyyaṃ vaseyyātha          paṭipucchiṃsu nāyakaṃ.
           Vihāraṃ aḍḍhayogañca           pāsādaṃ hammiyaṃ guhaṃ
           pañcaleṇaṃ anuññāsi         vihāre seṭṭhi kārayi.
           Jano vihāraṃ kāreti               akavāṭaṃ asaṃvutaṃ.
           Kavāṭaṃ piṭṭhasaṅghāṭaṃ             udukkhalañca uttari
@Footnote: 1 Yu. āvāsā tamhā te jinasāvakā. 2 ayaṃ saddo natuthi.
           Āviñchanachiddaṃ rajjuṃ            vaṭṭiñca kapisīsakaṃ
           sūci ghaṭi tālachiddaṃ               lohakaṭṭhavisāṇakaṃ.
           Yantakaṃ sūcikañceva               chadanaṃ ullittena 1- ca
           vedikaṃ jālasalākañca           cakkali santharena ca
           miḍhi vidalamañcañca 2-         sosānikamasārako
           bundi kuḷirapādañca            āhaccāsandi uccako 3-
           sattaṅgā 4- ca bhaddapīṭhaṃ       pīṭhikeḷakapādakaṃ
           āmalā phalakā kocchā 5-    palālapīṭhameva ca
           ucce ca ahi pādāni            aṭṭhaṅgulakapādakā 6-
           suttaṃ aṭṭhapadaṃ coḷaṃ             tūlikaṃ aḍḍhakāyikaṃ
           giraggo bhisiyo cāpi             dussaṃ senāsane ca yaṃ 7-
           onaddhaṃ heṭṭhā patati          uppāṭetvā haranti ca
           bhittiṃ ca hatthabhittiṃ ca           anuññāsi ca titthiyā 8-
           setakāḷavihāre cāpi 9-      thusaṃ saṇhañca mattikaṃ
           ikkāsaṃ pāṇikaṃ kuṇḍaṃ 10-  sāsapaṃ sitthatelakaṃ
           ussanne paccuddharituṃ           pharusaṃ laṇḍumattikaṃ 11-
@Footnote: 1 Ma. Yu. ullittāvalittaṃ. 2 Yu. miḍḍhi pidalamañcañca. 3 Ma. Yu. uccake.
@4 Ma. sattaṅgo. 5 Yu. āmaṭā malakakocchā. 6 Ma. Yu. uccāhi atipādakā
@aṭṭhaṅguli ca pādakā. 7 Ma. Yu. senāsanañcāpi. 8 Yu. bhattiṃ ca hatthabhittiṃ
@ca anuññāsi tathāgato. 9 Ma. Yu. titthiyā vihāre cāpi. 10 Yu. kuḍḍaṃ.
@11 Ma. Yu. gaṇḍumattikaṃ.
           Ikkāsaṃ paṭibhāṇañca          nīcā cayo ca āruhaṃ
           paripatanti āḷakā              aḍḍhakuḍḍaṃ tayo puna
           khuddake kuḍḍapādo ca         ovassati ca vissaraṃ 1-
           khīlaṃ cīvaravaṃsā ca 2-               ālindaṃ kiṭikena 3- ca
           ālambanaṃ tiṇacuṇṇaṃ           heṭṭhāmagge nayaṃ kare
           ajjhokāse otappati         sālaṃ heṭṭhā ca bhājanaṃ
           vihāro koṭṭhako ceva           pariveṇaggisālakaṃ
           ārāme ca puna koṭṭhe          heṭṭhā ceva 4- nayaṃ kare
           sudhaṃ 5- anāthapiṇḍi ca         saddho sītavanaṃ agā
           diṭṭhadhammo nimantesi          saha saṅghena nāyakaṃ
           āṇāpesantarāmagge         ārāmaṃ kārayi gaṇo
           vesāliyaṃ navakammaṃ                purato ca pariggahuṃ 6-
           ko arahati bhattaggaṃ 7-         tittirañca avandiyā
           pariggahitantaraghare 8-          tūlo sāvatthi osari
           patiṭṭhāpesi 9- ārāmaṃ       bhattagge ca kolāhalaṃ
           gilānā varaseyyā ca            lesā sattarasā tahiṃ
           kena nu kho kathaṃ nu kho            vihāraggena bhājayi 10-
@Footnote: 1 Ma. Yu. ovassati saraṃ khilaṃ. 2 Ma. Yu. cīvaravaṃsaṃ rajjuñca. 3 Yu. kiṭkena.
@4 Ma. Yu. heṭṭhaññeva. 5 Ma. Yu. suddhaṃ. 6 Yu. paṭiggahaṃ. Ma. pariggahi.
@7 Ma. Yu. bhattagge. 8 Ma. Yu. pariggahitantaragharā. 9 Yu. patiṭṭhapesi.
@10 Yu. bhājasi.
           Pariveṇānubhāgañca             akāmā bhāga no dade
           nissīmaṃ sabbakālañca          gāhā senāsane tayo
           upanando ca vaṇṇesi          ṭhitakā samaāsanā
           samānāsanikā bhindiṃsu         tivaggā ca duvaggikā 1-
           asamānāsanikā 2- dīghaṃ       sālindaṃ 3- paribhuñjituṃ
           ayyikā 4- ca avidūre           bhājitañca kiṭāgiri
           vāḷavī 5- piṇḍakakuḍḍehi   dvāraaggaḷavaṭṭikā
           ālokasetakāḷañca            gerucchādanabandhanā
           bhaṇḍikhaṇḍaparibhaṇḍaṃ          vīsa tiṃsā ca kālikā
           osite akataṃ vippaṃ 6-          khudde chappañcavassikaṃ
           aḍḍhayoge ca sattaṭṭha         mahallake 7- dasa dvādasa
           sabbaṃ vihāraṃ ekassa             aññaṃ vāsenti saṅghikaṃ
           nissīmaṃ sabbakālañca          pakkama 8- vibbhamanti ca
           kālañca sāmaṇerañca         sikkhāpaccakkhaantimaṃ
           ummattakā khittacittā        vedanāpattidassanā
           appaṭikammaṃ diṭṭhiyā 9-      paṇḍakā theyyatitthiyā
           tiracchānamātupitu                arahantā ca dūsakā
           bhedakā lohituppādā         ubhato cāpi byañjanā
           mā saṅghassa parihāyi            kammaṃ aññassa dātave
           vippakate ca aññassa          kate tasseva pakkame
@Footnote: 1 Ma. ... vaggikaṃ. Yu. catuvaggikā. 2 Yu. ... sanikaṃ. 3 Yu. taṃ dvinanaṃ.
@4 Yu. ayyā. 5 Ma. Yu. āḷavī. 6 Yu. sabbaṃ. 7 Ma. mahalle. Yu. mahallena.
@8 Ma. Yu. pakkami. 9 Ma. Yu. appaṭikammadiṭṭhiyā.
           Vibbhamati kālakato               sāmaṇero ca jāyati
           paccakkhāto ca sikkhāya         antimajjhāpanno yadi
           saṅgho va sāmiko hoti          ummattakhittavedanā
           adassanāppaṭikamme          diṭṭhi tasseva hoti taṃ
           paṇḍako theyyatitthī ca         tiracchānamātupetikaṃ
           ghātako dūsako cāpi            bhedalohitabyañjanā
           paṭijānāti yadi so              saṅgho va hoti sāmiko
           harantaññatra kukkuccaṃ         udriyati ca kambalaṃ
           dussā ca cammacakkali            coḷakaṃ akkamanti ca
           allā upāhanā nuṭṭha 1-    likhanti 2- apassenti ca.
           Apassenaṃ likhateva 3-            dhotaṃ paccattharena ca
           rājagahe na sakkonti           lāmakaṃ bhattuddesakaṃ
           kathaṃ nu kho paññāpakaṃ           bhaṇḍāgārikasammati
           paṭiggāhabhājako cāpi         yāgu ca phalabhājako
           khajjakabhājako ceva               appamattakavissaje
           sāṭiyagāhāpako ceva          tathā pattagāhāpako 4-
           ārāmikasāmaṇerapesakassa   ca sammati
           sabbābhibhū lokavidū              hitacitto vināyako
           leṇatthañca sukhatthañca         jhāyituñca vipassitunti.
@Footnote: 1 Ma. niṭṭhuṃ. Yu. nuṭṭhu. 2 Yu. khīlanti. 3 Yu. khaliteva.
@4 Ma. Yu. tatheva pattagāhāko.
                      Saṅghabhedakkhandhakaṃ
     [337]   Tena  samayena  buddho  bhagavā  anupiyāyaṃ  viharati  anupiyaṃ
nāma   mallānaṃ   nigamo   .   tena   kho   pana   samayena  abhiññātā
abhiññātā sakyakumārā bhagavantaṃ pabbajitaṃ anupabbajanti.
     [338]  Tena  kho  pana  samayena  mahānāmo  ca  sakko anuruddho
ca   sakko  dve  bhātukā  1-  honti  .  anuruddho  sakko  sukhumālo
hoti   .   tassa   tayo   pāsādā  honti  eko  hemantiko  eko
gimhiko   eko   vassiko   .   so   vassike   pāsāde   cattāro
māse   nippurisehi  turiyehi  paricāriyamāno  na  heṭṭhā  pāsādā  2-
orohati    .   athakho   mahānāmassa   sakkassa   etadahosi   etarahi
kho     abhiññātā    abhiññātā    sakyakumārā    bhagavantaṃ    pabbajitaṃ
anupabbajanti   amhākañca   pana   3-   kulā   natthi   koci  agārasmā
anagāriyaṃ   pabbajito   yannūnāhaṃ   vā   pabbajeyyaṃ  anuruddho  vāti .
Athakho    mahānāmo   sakko   yena   anuruddho   sakko   tenupasaṅkami
upasaṅkamitvā   anuruddhaṃ   sakkaṃ   etadavoca   etarahi   tāta   anuruddha
abhiññātā   abhiññātā   sakyakumārā   bhagavantaṃ   pabbajitaṃ   anupabbajanti
amhākañca   pana   kulā   natthi   koci  agārasmā  anagāriyaṃ  pabbajito
@Footnote: 1 Ma. bhātikā. 2 Ma. heṭṭhāpāsādaṃ. 3 Ma. Yu. Rā. panasaddo na dissati.
Tenahi   tvaṃ   vā   pabbaja   ahaṃ   vā   pabbajissāmīti   .  ahaṃ  kho
sukhumālo    nāhaṃ    sakkomi    agārasmā   anagāriyaṃ   pabbajituṃ   tvaṃ
pabbajāhīti    .    ehi    kho   te   tāta   anuruddha   gharāvāsatthaṃ
anusāsissāmi   paṭhamaṃ   khettaṃ   kasāpetabbaṃ   kasāpetvā   vapāpetabbaṃ
vapāpetvā   udakaṃ   atinetabbaṃ   udakaṃ   atinetvā   udakaṃ  ninnetabbaṃ
udakaṃ    ninnetvā    niddāpetabbaṃ   1-   niddāpetvā   lavāpetabbaṃ
lavāpetvā     ubbāhāpetabbaṃ     2-     ubbāhāpetvā     puñjaṃ
kārāpetabbaṃ    puñjaṃ    kārāpetvā    maddāpetabbaṃ    maddāpetvā
palālāni     uddharāpetabbāni    palālāni    uddharāpetvā    bhusikā
uddharāpetabbā    bhusikaṃ    3-   uddharāpetvā   ophunāpetabbaṃ   4-
ophunāpetvā  atiharāpetabbaṃ  atiharāpetvā  āyatimpi  vassaṃ  evameva
kātabbaṃ    āyatimpi   vassaṃ   evameva   kātabbanti   .   na   kammā
khīyanti    na   kammānaṃ   anto   paññāyati   kadā   kammā   khīyissanti
kadā   kammānaṃ   anto   paññāyissati   kadā   mayaṃ   apposukkā  5-
pañcahi    kāmaguṇehi    samappitā    samaṅgībhūtā    paricārissāmāti  .
Na    hi    tāta    anuruddha   kammā   khīyanti   na   kammānaṃ   anto
paññāyati   akhīṇe   va   6-   kamme   mātāpitaro  7-  ca  pitāmahā
@Footnote: 1 Ma. niddhā .... Yu. niḍḍā .... 2 Yu. ubbahā .... 3 Yu. bhusikā.
@4 Ma. Yu. opunā .... 5 Yu. appossukkā. 6 Yu. akhīṇeyeva. 7 Ma. Yu. pitaro.
Ca    kālakatāti   .   tenahi   tvaññeva   gharāvāsatthena   upajānāhi
ahaṃ agārasmā anagāriyaṃ pabbajissāmīti.
     [339]   Athakho   anuruddho   sakko   yena  mātā  tenupasaṅkami
upasaṅkamitvā    mātaraṃ    etadavoca    icchāmahaṃ    amma   agārasmā
anagāriyaṃ   pabbajituṃ   anujānāhi   maṃ   amma  1-  agārasmā  anagāriyaṃ
pabbajjāyāti   .   evaṃ   vutte  anuruddhassa  sakkassa  mātā  anuruddhaṃ
sakkaṃ   etadavoca  tumhe  kho  me  tāta  anuruddha  dve  puttā  piyā
manāpā    appaṭikūlā    maraṇenapi   vo   akāmakā   vinā   bhavissāmi
kiṃ    panāhaṃ   tumhe   jīvante   anujānissāmi   agārasmā   anagāriyaṃ
pabbajjāyāti   .   dutiyampi   kho   .pe.   tatiyampi   kho   anuruddho
sakko   mātaraṃ   etadavoca   icchāmahaṃ   amma   agārasmā   anagāriyaṃ
pabbajituṃ anujānāhi maṃ amma agārasmā anagāriyaṃ pabbajjāyāti.
     [340]   Tena   kho  pana  samayena  bhaddiyo  sakyarājā  sakyānaṃ
rajjaṃ  kāreti  2-  .  so  ca  3-  anuruddhassa sakkassa sahāyo hoti.
Athakho   anuruddhassa   sakkassa   mātā   ayaṃ   kho  bhaddiyo  sakyarājā
sakyānaṃ    rajjaṃ   kāreti   anuruddhassa   sakkassa   sahāyo   so   na
ussahati   agārasmā   anagāriyaṃ   pabbajitunti  anuruddhaṃ  sakkaṃ  etadavoca
sace    tāta   anuruddha   bhaddiyo   sakyarājā   agārasmā   anagāriyaṃ
pabbajati   evaṃ   tvampi   pabbajāhīti   .   athakho   anuruddho   sakko
@Footnote: 1 Ma. Yu. Rā. ammāti na dissati. 2 Ma. kāresi. 3 Yu. so cāti natthi.
Yena    bhaddiyo    sakyarājā    tenupasaṅkami    upasaṅkamitvā   bhaddiyaṃ
sakyarājānaṃ   etadavoca  mama  kho  samma  pabbajjā  tava  paṭibaddhāti .
Sace   te   samma   pabbajjā   mama   paṭibaddhā  vā  1-  appaṭibaddhā
vā   1-   sā  hotu  ahaṃ  tayā  yathāsukhaṃ  pabbajāhīti  .  ehi  samma
ubho   agārasmā   anagāriyaṃ   pabbajissāmāti  .  nāhaṃ  samma  sakkomi
agārasmā   anagāriyaṃ   pabbajituṃ   2-   yaṃ   te   sakkā  aññaṃ  mayā
kātuṃ    tyāhaṃ   karissāmi   tvaṃ   pabbajāhīti   .   mātā   kho   maṃ
samma    evamāha    sace    tāta    anuruddha    bhaddiyo   sakyarājā
agārasmā    anagāriyaṃ    pabbajati    evaṃ    tvaṃpi    pabbajāhīti  .
Bhāsitā  kho  pana  te  samma  esā  vācā  sace  te  samma pabbajjā
mama   paṭibaddhā  vā  1-  appaṭibaddhā  vā  1-  sā  hotu  ahaṃ  tayā
yathāsukhaṃ   pabbajāhīti   .   ehi   samma   ubho   agārasmā  anagāriyaṃ
pabbajissāmāti.
     {340.1}  Tena  kho  pana  samayena  manussā  saccavādino  honti
saccapaṭiññātā    3-    .    athakho   bhaddiyo   sakyarājā   anuruddhaṃ
sakkaṃ   etadavoca   āgamehi   samma   satta  vassāni  sattannaṃ  vassānaṃ
accayena    ubhopi   4-   agārasmā   anagāriyaṃ   pabbajissāmāti  .
Aticiraṃ    samma    satta    vassāni   nāhaṃ   sakkomi   satta   vassāni
āgametunti   .   āgamehi   samma  cha  vassāni  .pe.  pañca  vassāni
cattāri   vassāni   tīṇi   vassāni  dve  vassāni  ekaṃ  vassaṃ  ekassa
@Footnote: 1 Yu. Rā. vāsaddo na dissati. 2 Ma. pabbajitunti. 3 Ma. Yu. saccapaṭiññā.
@4 Ma. Yu. ubho.
Vassassa   accayena   ubhopi   agārasmā   anagāriyaṃ  pabbajissāmāti .
Aticiraṃ  samma  ekaṃ  vassaṃ   nāhaṃ  sakkomi  ekaṃ  vassaṃ  āgametunti .
Āgamehi   samma   satta   māse   sattannaṃ   māsānaṃ  accayena  ubhopi
agārasmā    anagāriyaṃ    pabbajissāmāti    .   aticiraṃ   samma   satta
māsā   nāhaṃ   sakkomi   satta   māse   āgametunti   .   āgamehi
samma   cha  māse  .pe.  pañca  māse  cattāro  māse  tayo  māse
dve    māse    ekaṃ    māsaṃ    aḍḍhamāsaṃ   aḍḍhamāsassa   accayena
ubhopi    agārasmā    anagāriyaṃ   pabbajissāmāti   .   aticiraṃ   samma
aḍḍhamāso    nāhaṃ   sakkomi   aḍḍhamāsaṃ   āgametunti   .   āgamehi
samma  sattāhaṃ  yāvāhaṃ  putte  ca bhātaro ca rajjaṃ niyyādessāmīti 1-.
Na ciraṃ samma sattāho āgamessāmīti.
     [341]   Athakho  bhaddiyo  ca  sakyarājā  anuruddho  ca  ānando
ca   bhaggu   ca  kimilo  ca  2-  devadatto  ca  upālikappakena  sattamā
yathā  pure  ca  3-  caturaṅginiyā  senāya  uyyānabhūmiṃ  niyyanti evameva
caturaṅginiyā  senāya  niyyiṃsu  .  te  dūraṃ  gantvā  senaṃ nivattāpetvā
paravisayaṃ   okkamitvā  ābharaṇaṃ  omuñcitvā  uttarāsaṅgena  4-  bhaṇḍikaṃ
bandhitvā   upāliṃ   kappakaṃ   etadavocuṃ   handa  bhaṇe  upāli  nivattassu
alante ettakaṃ jīvikāyāti.
     [342]   Athakho   upālissa   kappakassa   nivattantassa  etadahosi
@Footnote: 1 Ma. Yu. niyyādemīti. 2 Yu. bhagu ca kimbilo ca. 3 Ma. casaddo
@natthi. Yu. āmeḍitaṃ. 4 Yu. uttarāsaṅge.
Caṇḍā   kho   sākiyā   iminā   kumārā   nippātitāti   ghātāpeyyuṃpi
maṃ   ime   hi   nāma   sakyakumārā  agārasmā  anagāriyaṃ  pabbajissanti
kimaṅgaṃ   panāhanti   .   so   bhaṇḍikaṃ   muñcitvā   taṃ   bhaṇḍaṃ   rukkhe
ālaggetvā  yo  passati  dinnaṃyeva  haratūti  vatvā yena te sakyakumārā
tenupasaṅkami   .  addasaṃsu  kho  te  sakyakumārā  upāliṃ  kappakaṃ  dūrato
va   āgacchantaṃ  disvāna  upāliṃ  kappakaṃ  etadavocuṃ  kissa  bhaṇe  upāli
nivattosīti   .   idha   me  ayyaputtā  nivattantassa  etadahosi  caṇḍā
kho   sākiyā  iminā  kumārā  nippātitāti  ghātāpeyyuṃpi  maṃ  ime  hi
nāma    sakyakumārā    agārasmā    anagāriyaṃ    pabbajissanti   kimaṅgaṃ
panāhanti   so   kho   ahaṃ   ayyaputtā   bhaṇḍikaṃ   muñcitvā  taṃ  bhaṇḍaṃ
rukkhe   ālaggetvā   yo   passati  dinnaṃyeva  haratūti  vatvā  tatomhi
paṭinivattoti  .  suṭṭhu  bhaṇe  upāli  akāsi  yaṃ  pana nivatto 1-  caṇḍā
kho 2- sākiyā iminā kumārā nippātitāti ghātāpeyyuṃpi tanti.



             The Pali Tipitaka in Roman Character Volume 7 page 150-160. https://84000.org/tipitaka/read/roman_item.php?book=7&item=336&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=336&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=336&items=7              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=336&items=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=336              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]