ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
                        Tassuddānaṃ
     [336] Vihāraṃ buddhaseṭṭhena       apaññattaṃ tadā ahu.
           Tahaṃ tahaṃ nikkhamanti              vāsā te jinasāvakā 1-.
           Te 2- seṭṭhī gahapati disvā   bhikkhūnaṃ idamabravi
           kārāpeyyaṃ vaseyyātha          paṭipucchiṃsu nāyakaṃ.
           Vihāraṃ aḍḍhayogañca           pāsādaṃ hammiyaṃ guhaṃ
           pañcaleṇaṃ anuññāsi         vihāre seṭṭhi kārayi.
           Jano vihāraṃ kāreti               akavāṭaṃ asaṃvutaṃ.
           Kavāṭaṃ piṭṭhasaṅghāṭaṃ             udukkhalañca uttari
@Footnote: 1 Yu. āvāsā tamhā te jinasāvakā. 2 ayaṃ saddo natuthi.

--------------------------------------------------------------------------------------------- page151.

Āviñchanachiddaṃ rajjuṃ vaṭṭiñca kapisīsakaṃ sūci ghaṭi tālachiddaṃ lohakaṭṭhavisāṇakaṃ. Yantakaṃ sūcikañceva chadanaṃ ullittena 1- ca vedikaṃ jālasalākañca cakkali santharena ca miḍhi vidalamañcañca 2- sosānikamasārako bundi kuḷirapādañca āhaccāsandi uccako 3- sattaṅgā 4- ca bhaddapīṭhaṃ pīṭhikeḷakapādakaṃ āmalā phalakā kocchā 5- palālapīṭhameva ca ucce ca ahi pādāni aṭṭhaṅgulakapādakā 6- suttaṃ aṭṭhapadaṃ coḷaṃ tūlikaṃ aḍḍhakāyikaṃ giraggo bhisiyo cāpi dussaṃ senāsane ca yaṃ 7- onaddhaṃ heṭṭhā patati uppāṭetvā haranti ca bhittiṃ ca hatthabhittiṃ ca anuññāsi ca titthiyā 8- setakāḷavihāre cāpi 9- thusaṃ saṇhañca mattikaṃ ikkāsaṃ pāṇikaṃ kuṇḍaṃ 10- sāsapaṃ sitthatelakaṃ ussanne paccuddharituṃ pharusaṃ laṇḍumattikaṃ 11- @Footnote: 1 Ma. Yu. ullittāvalittaṃ. 2 Yu. miḍḍhi pidalamañcañca. 3 Ma. Yu. uccake. @4 Ma. sattaṅgo. 5 Yu. āmaṭā malakakocchā. 6 Ma. Yu. uccāhi atipādakā @aṭṭhaṅguli ca pādakā. 7 Ma. Yu. senāsanañcāpi. 8 Yu. bhattiṃ ca hatthabhittiṃ @ca anuññāsi tathāgato. 9 Ma. Yu. titthiyā vihāre cāpi. 10 Yu. kuḍḍaṃ. @11 Ma. Yu. gaṇḍumattikaṃ.

--------------------------------------------------------------------------------------------- page152.

Ikkāsaṃ paṭibhāṇañca nīcā cayo ca āruhaṃ paripatanti āḷakā aḍḍhakuḍḍaṃ tayo puna khuddake kuḍḍapādo ca ovassati ca vissaraṃ 1- khīlaṃ cīvaravaṃsā ca 2- ālindaṃ kiṭikena 3- ca ālambanaṃ tiṇacuṇṇaṃ heṭṭhāmagge nayaṃ kare ajjhokāse otappati sālaṃ heṭṭhā ca bhājanaṃ vihāro koṭṭhako ceva pariveṇaggisālakaṃ ārāme ca puna koṭṭhe heṭṭhā ceva 4- nayaṃ kare sudhaṃ 5- anāthapiṇḍi ca saddho sītavanaṃ agā diṭṭhadhammo nimantesi saha saṅghena nāyakaṃ āṇāpesantarāmagge ārāmaṃ kārayi gaṇo vesāliyaṃ navakammaṃ purato ca pariggahuṃ 6- ko arahati bhattaggaṃ 7- tittirañca avandiyā pariggahitantaraghare 8- tūlo sāvatthi osari patiṭṭhāpesi 9- ārāmaṃ bhattagge ca kolāhalaṃ gilānā varaseyyā ca lesā sattarasā tahiṃ kena nu kho kathaṃ nu kho vihāraggena bhājayi 10- @Footnote: 1 Ma. Yu. ovassati saraṃ khilaṃ. 2 Ma. Yu. cīvaravaṃsaṃ rajjuñca. 3 Yu. kiṭkena. @4 Ma. Yu. heṭṭhaññeva. 5 Ma. Yu. suddhaṃ. 6 Yu. paṭiggahaṃ. Ma. pariggahi. @7 Ma. Yu. bhattagge. 8 Ma. Yu. pariggahitantaragharā. 9 Yu. patiṭṭhapesi. @10 Yu. bhājasi.

--------------------------------------------------------------------------------------------- page153.

Pariveṇānubhāgañca akāmā bhāga no dade nissīmaṃ sabbakālañca gāhā senāsane tayo upanando ca vaṇṇesi ṭhitakā samaāsanā samānāsanikā bhindiṃsu tivaggā ca duvaggikā 1- asamānāsanikā 2- dīghaṃ sālindaṃ 3- paribhuñjituṃ ayyikā 4- ca avidūre bhājitañca kiṭāgiri vāḷavī 5- piṇḍakakuḍḍehi dvāraaggaḷavaṭṭikā ālokasetakāḷañca gerucchādanabandhanā bhaṇḍikhaṇḍaparibhaṇḍaṃ vīsa tiṃsā ca kālikā osite akataṃ vippaṃ 6- khudde chappañcavassikaṃ aḍḍhayoge ca sattaṭṭha mahallake 7- dasa dvādasa sabbaṃ vihāraṃ ekassa aññaṃ vāsenti saṅghikaṃ nissīmaṃ sabbakālañca pakkama 8- vibbhamanti ca kālañca sāmaṇerañca sikkhāpaccakkhaantimaṃ ummattakā khittacittā vedanāpattidassanā appaṭikammaṃ diṭṭhiyā 9- paṇḍakā theyyatitthiyā tiracchānamātupitu arahantā ca dūsakā bhedakā lohituppādā ubhato cāpi byañjanā mā saṅghassa parihāyi kammaṃ aññassa dātave vippakate ca aññassa kate tasseva pakkame @Footnote: 1 Ma. ... vaggikaṃ. Yu. catuvaggikā. 2 Yu. ... sanikaṃ. 3 Yu. taṃ dvinanaṃ. @4 Yu. ayyā. 5 Ma. Yu. āḷavī. 6 Yu. sabbaṃ. 7 Ma. mahalle. Yu. mahallena. @8 Ma. Yu. pakkami. 9 Ma. Yu. appaṭikammadiṭṭhiyā.

--------------------------------------------------------------------------------------------- page154.

Vibbhamati kālakato sāmaṇero ca jāyati paccakkhāto ca sikkhāya antimajjhāpanno yadi saṅgho va sāmiko hoti ummattakhittavedanā adassanāppaṭikamme diṭṭhi tasseva hoti taṃ paṇḍako theyyatitthī ca tiracchānamātupetikaṃ ghātako dūsako cāpi bhedalohitabyañjanā paṭijānāti yadi so saṅgho va hoti sāmiko harantaññatra kukkuccaṃ udriyati ca kambalaṃ dussā ca cammacakkali coḷakaṃ akkamanti ca allā upāhanā nuṭṭha 1- likhanti 2- apassenti ca. Apassenaṃ likhateva 3- dhotaṃ paccattharena ca rājagahe na sakkonti lāmakaṃ bhattuddesakaṃ kathaṃ nu kho paññāpakaṃ bhaṇḍāgārikasammati paṭiggāhabhājako cāpi yāgu ca phalabhājako khajjakabhājako ceva appamattakavissaje sāṭiyagāhāpako ceva tathā pattagāhāpako 4- ārāmikasāmaṇerapesakassa ca sammati sabbābhibhū lokavidū hitacitto vināyako leṇatthañca sukhatthañca jhāyituñca vipassitunti. @Footnote: 1 Ma. niṭṭhuṃ. Yu. nuṭṭhu. 2 Yu. khīlanti. 3 Yu. khaliteva. @4 Ma. Yu. tatheva pattagāhāko.

--------------------------------------------------------------------------------------------- page155.

Saṅghabhedakkhandhakaṃ [337] Tena samayena buddho bhagavā anupiyāyaṃ viharati anupiyaṃ nāma mallānaṃ nigamo . tena kho pana samayena abhiññātā abhiññātā sakyakumārā bhagavantaṃ pabbajitaṃ anupabbajanti. [338] Tena kho pana samayena mahānāmo ca sakko anuruddho ca sakko dve bhātukā 1- honti . anuruddho sakko sukhumālo hoti . tassa tayo pāsādā honti eko hemantiko eko gimhiko eko vassiko . so vassike pāsāde cattāro māse nippurisehi turiyehi paricāriyamāno na heṭṭhā pāsādā 2- orohati . athakho mahānāmassa sakkassa etadahosi etarahi kho abhiññātā abhiññātā sakyakumārā bhagavantaṃ pabbajitaṃ anupabbajanti amhākañca pana 3- kulā natthi koci agārasmā anagāriyaṃ pabbajito yannūnāhaṃ vā pabbajeyyaṃ anuruddho vāti . Athakho mahānāmo sakko yena anuruddho sakko tenupasaṅkami upasaṅkamitvā anuruddhaṃ sakkaṃ etadavoca etarahi tāta anuruddha abhiññātā abhiññātā sakyakumārā bhagavantaṃ pabbajitaṃ anupabbajanti amhākañca pana kulā natthi koci agārasmā anagāriyaṃ pabbajito @Footnote: 1 Ma. bhātikā. 2 Ma. heṭṭhāpāsādaṃ. 3 Ma. Yu. Rā. panasaddo na dissati.

--------------------------------------------------------------------------------------------- page156.

Tenahi tvaṃ vā pabbaja ahaṃ vā pabbajissāmīti . ahaṃ kho sukhumālo nāhaṃ sakkomi agārasmā anagāriyaṃ pabbajituṃ tvaṃ pabbajāhīti . ehi kho te tāta anuruddha gharāvāsatthaṃ anusāsissāmi paṭhamaṃ khettaṃ kasāpetabbaṃ kasāpetvā vapāpetabbaṃ vapāpetvā udakaṃ atinetabbaṃ udakaṃ atinetvā udakaṃ ninnetabbaṃ udakaṃ ninnetvā niddāpetabbaṃ 1- niddāpetvā lavāpetabbaṃ lavāpetvā ubbāhāpetabbaṃ 2- ubbāhāpetvā puñjaṃ kārāpetabbaṃ puñjaṃ kārāpetvā maddāpetabbaṃ maddāpetvā palālāni uddharāpetabbāni palālāni uddharāpetvā bhusikā uddharāpetabbā bhusikaṃ 3- uddharāpetvā ophunāpetabbaṃ 4- ophunāpetvā atiharāpetabbaṃ atiharāpetvā āyatimpi vassaṃ evameva kātabbaṃ āyatimpi vassaṃ evameva kātabbanti . na kammā khīyanti na kammānaṃ anto paññāyati kadā kammā khīyissanti kadā kammānaṃ anto paññāyissati kadā mayaṃ apposukkā 5- pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārissāmāti . Na hi tāta anuruddha kammā khīyanti na kammānaṃ anto paññāyati akhīṇe va 6- kamme mātāpitaro 7- ca pitāmahā @Footnote: 1 Ma. niddhā .... Yu. niḍḍā .... 2 Yu. ubbahā .... 3 Yu. bhusikā. @4 Ma. Yu. opunā .... 5 Yu. appossukkā. 6 Yu. akhīṇeyeva. 7 Ma. Yu. pitaro.

--------------------------------------------------------------------------------------------- page157.

Ca kālakatāti . tenahi tvaññeva gharāvāsatthena upajānāhi ahaṃ agārasmā anagāriyaṃ pabbajissāmīti. [339] Athakho anuruddho sakko yena mātā tenupasaṅkami upasaṅkamitvā mātaraṃ etadavoca icchāmahaṃ amma agārasmā anagāriyaṃ pabbajituṃ anujānāhi maṃ amma 1- agārasmā anagāriyaṃ pabbajjāyāti . evaṃ vutte anuruddhassa sakkassa mātā anuruddhaṃ sakkaṃ etadavoca tumhe kho me tāta anuruddha dve puttā piyā manāpā appaṭikūlā maraṇenapi vo akāmakā vinā bhavissāmi kiṃ panāhaṃ tumhe jīvante anujānissāmi agārasmā anagāriyaṃ pabbajjāyāti . dutiyampi kho .pe. tatiyampi kho anuruddho sakko mātaraṃ etadavoca icchāmahaṃ amma agārasmā anagāriyaṃ pabbajituṃ anujānāhi maṃ amma agārasmā anagāriyaṃ pabbajjāyāti. [340] Tena kho pana samayena bhaddiyo sakyarājā sakyānaṃ rajjaṃ kāreti 2- . so ca 3- anuruddhassa sakkassa sahāyo hoti. Athakho anuruddhassa sakkassa mātā ayaṃ kho bhaddiyo sakyarājā sakyānaṃ rajjaṃ kāreti anuruddhassa sakkassa sahāyo so na ussahati agārasmā anagāriyaṃ pabbajitunti anuruddhaṃ sakkaṃ etadavoca sace tāta anuruddha bhaddiyo sakyarājā agārasmā anagāriyaṃ pabbajati evaṃ tvampi pabbajāhīti . athakho anuruddho sakko @Footnote: 1 Ma. Yu. Rā. ammāti na dissati. 2 Ma. kāresi. 3 Yu. so cāti natthi.

--------------------------------------------------------------------------------------------- page158.

Yena bhaddiyo sakyarājā tenupasaṅkami upasaṅkamitvā bhaddiyaṃ sakyarājānaṃ etadavoca mama kho samma pabbajjā tava paṭibaddhāti . Sace te samma pabbajjā mama paṭibaddhā vā 1- appaṭibaddhā vā 1- sā hotu ahaṃ tayā yathāsukhaṃ pabbajāhīti . ehi samma ubho agārasmā anagāriyaṃ pabbajissāmāti . nāhaṃ samma sakkomi agārasmā anagāriyaṃ pabbajituṃ 2- yaṃ te sakkā aññaṃ mayā kātuṃ tyāhaṃ karissāmi tvaṃ pabbajāhīti . mātā kho maṃ samma evamāha sace tāta anuruddha bhaddiyo sakyarājā agārasmā anagāriyaṃ pabbajati evaṃ tvaṃpi pabbajāhīti . Bhāsitā kho pana te samma esā vācā sace te samma pabbajjā mama paṭibaddhā vā 1- appaṭibaddhā vā 1- sā hotu ahaṃ tayā yathāsukhaṃ pabbajāhīti . ehi samma ubho agārasmā anagāriyaṃ pabbajissāmāti. {340.1} Tena kho pana samayena manussā saccavādino honti saccapaṭiññātā 3- . athakho bhaddiyo sakyarājā anuruddhaṃ sakkaṃ etadavoca āgamehi samma satta vassāni sattannaṃ vassānaṃ accayena ubhopi 4- agārasmā anagāriyaṃ pabbajissāmāti . Aticiraṃ samma satta vassāni nāhaṃ sakkomi satta vassāni āgametunti . āgamehi samma cha vassāni .pe. pañca vassāni cattāri vassāni tīṇi vassāni dve vassāni ekaṃ vassaṃ ekassa @Footnote: 1 Yu. Rā. vāsaddo na dissati. 2 Ma. pabbajitunti. 3 Ma. Yu. saccapaṭiññā. @4 Ma. Yu. ubho.

--------------------------------------------------------------------------------------------- page159.

Vassassa accayena ubhopi agārasmā anagāriyaṃ pabbajissāmāti . Aticiraṃ samma ekaṃ vassaṃ nāhaṃ sakkomi ekaṃ vassaṃ āgametunti . Āgamehi samma satta māse sattannaṃ māsānaṃ accayena ubhopi agārasmā anagāriyaṃ pabbajissāmāti . aticiraṃ samma satta māsā nāhaṃ sakkomi satta māse āgametunti . āgamehi samma cha māse .pe. pañca māse cattāro māse tayo māse dve māse ekaṃ māsaṃ aḍḍhamāsaṃ aḍḍhamāsassa accayena ubhopi agārasmā anagāriyaṃ pabbajissāmāti . aticiraṃ samma aḍḍhamāso nāhaṃ sakkomi aḍḍhamāsaṃ āgametunti . āgamehi samma sattāhaṃ yāvāhaṃ putte ca bhātaro ca rajjaṃ niyyādessāmīti 1-. Na ciraṃ samma sattāho āgamessāmīti. [341] Athakho bhaddiyo ca sakyarājā anuruddho ca ānando ca bhaggu ca kimilo ca 2- devadatto ca upālikappakena sattamā yathā pure ca 3- caturaṅginiyā senāya uyyānabhūmiṃ niyyanti evameva caturaṅginiyā senāya niyyiṃsu . te dūraṃ gantvā senaṃ nivattāpetvā paravisayaṃ okkamitvā ābharaṇaṃ omuñcitvā uttarāsaṅgena 4- bhaṇḍikaṃ bandhitvā upāliṃ kappakaṃ etadavocuṃ handa bhaṇe upāli nivattassu alante ettakaṃ jīvikāyāti. [342] Athakho upālissa kappakassa nivattantassa etadahosi @Footnote: 1 Ma. Yu. niyyādemīti. 2 Yu. bhagu ca kimbilo ca. 3 Ma. casaddo @natthi. Yu. āmeḍitaṃ. 4 Yu. uttarāsaṅge.

--------------------------------------------------------------------------------------------- page160.

Caṇḍā kho sākiyā iminā kumārā nippātitāti ghātāpeyyuṃpi maṃ ime hi nāma sakyakumārā agārasmā anagāriyaṃ pabbajissanti kimaṅgaṃ panāhanti . so bhaṇḍikaṃ muñcitvā taṃ bhaṇḍaṃ rukkhe ālaggetvā yo passati dinnaṃyeva haratūti vatvā yena te sakyakumārā tenupasaṅkami . addasaṃsu kho te sakyakumārā upāliṃ kappakaṃ dūrato va āgacchantaṃ disvāna upāliṃ kappakaṃ etadavocuṃ kissa bhaṇe upāli nivattosīti . idha me ayyaputtā nivattantassa etadahosi caṇḍā kho sākiyā iminā kumārā nippātitāti ghātāpeyyuṃpi maṃ ime hi nāma sakyakumārā agārasmā anagāriyaṃ pabbajissanti kimaṅgaṃ panāhanti so kho ahaṃ ayyaputtā bhaṇḍikaṃ muñcitvā taṃ bhaṇḍaṃ rukkhe ālaggetvā yo passati dinnaṃyeva haratūti vatvā tatomhi paṭinivattoti . suṭṭhu bhaṇe upāli akāsi yaṃ pana nivatto 1- caṇḍā kho 2- sākiyā iminā kumārā nippātitāti ghātāpeyyuṃpi tanti.


             The Pali Tipitaka in Roman Character Volume 7 page 150-160. https://84000.org/tipitaka/read/roman_item.php?book=7&item=336&items=7&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=336&items=7&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=336&items=7&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=336&items=7&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=336              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]