ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [382]   Tena  kho  pana  samayena  devadatto  parihīnalābhasakkāro
sapariso   kulesu   viññāpetvā   viññāpetvā   bhuñjati   .   manussā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  samaṇā  sakyaputtiyā
kulesu    viññāpetvā    viññāpetvā    bhuñjissanti   kassa   sampannaṃ
na  manāpaṃ  kassa  sāduṃ  na  ruccatīti  .  assosuṃ kho bhikkhū tesaṃ manussānaṃ
ujjhāyantānaṃ    khīyantānaṃ    vipācentānaṃ    .    ye    te   bhikkhū
appicchā    .pe.   te   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi
nāma    devadatto    sapariso    kulesu   viññāpetvā   viññāpetvā
bhuñjissatīti   .   bhagavato   etamatthaṃ   ārocesuṃ   .pe.   saccaṃ  kira
tvaṃ    devadatta    sapariso    kulesu    viññāpetvā    viññāpetvā
bhuñjasīti   .   saccaṃ   bhagavāti   .pe.   vigarahitvā  dhammiṃ  kathaṃ  katvā
bhikkhū    āmantesi    tenahi    bhikkhave    bhikkhūnaṃ   kulesu   tikabhojanaṃ
paññāpessāmi    tayo    atthavase    paṭicca    dummaṅkūnaṃ    puggalānaṃ

--------------------------------------------------------------------------------------------- page191.

Niggahāya pesalānaṃ bhikkhūnaṃ phāsuvihārāya mā bhikkhū 1- pāpicchā pakkhaṃ nissāya saṅghaṃ bhindeyyunti kulānudayatāya 2- ca gaṇabhojane yathādhammo kāretabboti. [383] Athakho devadatto yena kokāliko kaṭamorakatissako 3- khaṇḍadeviyāputto samuddadatto tenupasaṅkami upasaṅkamitvā kokālikaṃ kaṭamorakatissakaṃ 3- khaṇḍadeviyāputtaṃ samuddadattaṃ etadavoca etha mayaṃ āvuso samaṇassa gotamassa saṅghabhedaṃ karissāma cakkabhedanti . evaṃ vutte kokāliko devadattaṃ etadavoca samaṇo kho āvuso gotamo mahiddhiko mahānubhāvo kathaṃ mayaṃ samaṇassa gotamassa saṅghabhedaṃ karissāma cakkabhedanti. {383.1} Etha mayaṃ āvuso samaṇaṃ gotamaṃ upasaṅkamitvā pañca vatthūni yācissāma bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhūtassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī imāni bhante pañca vatthūni anekapariyāyena appicchatāya santuṭṭhatāya 4- sallekhāya dhūtāya 5- pāsādikatāya apacayāya viriyārambhāya saṃvattanti sādhu bhante bhikkhū yāvajīvaṃ āraññakā 6- assu yo gāmantaṃ osareyya vajjaṃ naṃ phuseyya yāvajīvaṃ piṇḍapātikā assu yo nimantanaṃ sādiyeyya vajjaṃ naṃ phuseyya yāvajīvaṃ @Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati. 2 Ma. Yu. kulānuddayāya. 3 Ma. kaṭamodakatissako. @4 Ma. Yu. santuṭṭhiyā. 5 Ma. Yu. dhutatāya. 6 Ma. āraññikā.

--------------------------------------------------------------------------------------------- page192.

Paṃsukūlikā assu yo gahapaticīvaraṃ sādiyeyya vajjaṃ naṃ phuseyya yāvajīvaṃ rukkhamūlikā assu yo channaṃ upagaccheyya vajjaṃ naṃ phuseyya yāvajīvaṃ macchamaṃsaṃ na khādeyyuṃ yo macchamaṃsaṃ khādeyya vajjaṃ naṃ phuseyyāti imāni pañca vatthūni 1- samaṇo gotamo nānujānissati te ca 2- mayaṃ imehi pañcahi vatthūhi janaṃ saññāpessāmāti . sakkā kho āvuso imehi pañcahi vatthūhi samaṇassa gotamassa saṅghabhedo kātuṃ cakkabhedo lūkhappasannā hi āvuso manussāti.


             The Pali Tipitaka in Roman Character Volume 7 page 190-192. https://84000.org/tipitaka/read/roman_item.php?book=7&item=382&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=382&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=382&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=382&items=2&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=382              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]