ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [385]   Athakho   devadatto  sapariso  rājagahaṃ  pavisitvā  pañcahi
vatthūhi   janaṃ   saññāpesi   mayaṃ   āvuso   samaṇaṃ  gotamaṃ  upasaṅkamitvā
pañca     vatthūni     yācimhā     bhagavā    bhante    anekapariyāyena
appicchassa     .pe.    viriyārambhassa    vaṇṇavādī    imāni    bhante
pañca    vatthūni   anekapariyāyena   appicchatāya   .pe.   viriyārambhāya
saṃvattanti   sādhu  bhante  bhikkhū  yāvajīvaṃ  āraññakā  assu  yo  gāmantaṃ
osareyya   vajjaṃ   naṃ  phuseyya  .pe.  yāvajīvaṃ  macchamaṃsaṃ  na  khādeyyuṃ
yo    macchamaṃsaṃ    khādeyya    vajjaṃ   naṃ   phuseyyāti   imāni   pañca
vatthūni   samaṇo   gotamo   nānujānāti   te   ca  mayaṃ  imehi  pañcahi

--------------------------------------------------------------------------------------------- page194.

Vatthūhi samādāya vattāmāti. [386] Tattha ye te manussā assaddhā appasannā dubbuddhino te evamāhaṃsu ime kho samaṇā sakyaputtiyā dhūtā 1- sallekhavuttino samaṇo pana gotamo bāhulliko bāhullāya cetetīti . ye pana te manussā saddhā pasannā paṇḍitā buddhimanto te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma devadatto 2- saṅghabhedāya parakkamissati cakkabhedāyāti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma devadatto saṅghabhedāya parakkamissati cakkabhedāyāti. {386.1} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. Saccaṃ kira tvaṃ devadatta saṅghabhedāya parakkamasi cakkabhedāyāti . saccaṃ bhagavāti . alaṃ devadatta mā te rucci saṅghabhedo garuko kho devadatta saṅghabhedo yo kho devadatta samaggaṃ bhindati kappaṭṭhitikaṃ 3- kibbisaṃ pasavati kappaṃ nirayamhi paccati yo ca kho devadatta bhinnaṃ saṅghaṃ samaggaṃ karoti brahmapuññaṃ pasavati kappaṃ saggamhi modati alaṃ devadatta mā te rucci saṅghabhedo garuko kho devadatta saṅghabhedoti.


             The Pali Tipitaka in Roman Character Volume 7 page 193-194. https://84000.org/tipitaka/read/roman_item.php?book=7&item=385&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=385&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=385&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=385&items=2&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=385              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]