ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [395]  Athakho  sārīputtamoggallānā  yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinno   kho   āyasmā  sārīputto  bhagavantaṃ  etadavoca  sādhu  bhante
bhedakānuvattakā   bhikkhū   puna   upasampajjeyyunti   .   alaṃ   sārīputta
mā   te   rucci   bhedakānuvattakānaṃ   bhikkhūnaṃ   puna  upasampadā  tenahi
tvaṃ   sārīputta   bhedakānuvattake   bhikkhū   thullaccayaṃ   desāpehi   kathaṃ
pana   te   sārīputta   devadatto  paṭipajjīti  .  yatheva  bhante  bhagavā
bahudeva   rattiṃ   bhikkhū   dhammiyā   kathāya   sandassetvā  samādapetvā
samuttejetvā      sampahaṃsetvā     maṃ     ajjhesi     vigatathīnamiddho
@Footnote: 1 Ma. rocesi.
Kho   sārīputta   bhikkhusaṅgho   paṭibhātu   taṃ   sārīputta   bhikkhūnaṃ   dhammī
kathā   piṭṭhi   me   āgilāyati   tamahaṃ   āyamissāmīti   evameva  kho
bhante devadatto paṭipajjīti.
     [396]   Athakho   bhagavā   bhikkhū   āmantesi   bhūtapubbaṃ  bhikkhave
araññāyatane   mahāsarasī   taṃ   nāgā   upanissāya   vihariṃsu   .   te
ca  1-  taṃ  sarasiṃ  ogāhetvā  soṇḍāya  bhiṃsamuḷālaṃ  2- abbūhitvā 3-
suvikkhālitaṃ  vikkhāletvā  akaddamaṃ  saṅkhāditvā  ajjhoharanti  .  tesaṃ taṃ
vaṇṇāya  ceva  hoti  balāya  ca  .  na  ca tatonidānaṃ maraṇaṃ vā nigacchanti
maraṇamattaṃ   vā   dukkhaṃ   .   tesaṃyeva  kho  pana  bhikkhave  mahānāgānaṃ
anusikkhamānā  taruṇā  nāgā  4-  bhiṅkacchāpā  te taṃ sarasiṃ ogāhetvā
soṇḍāya    bhiṃsamuḷālaṃ    abbūhitvā    na    suvikkhālitaṃ   vikkhāletvā
sakaddamaṃ   saṅkhāditvā   ajjhoharanti   .   tesaṃ   taṃ   neva   vaṇṇāya
hoti   na   balāya   .  tatonidānaṃ  ca  maraṇaṃ  vā  nigacchanti  maraṇamattaṃ
vā   dukkhaṃ   evameva   kho   bhikkhave   devadatto  mamānukubbaṃ  kapaṇo
marissatīti.
     [397] Mahāvarāhassa mahiṃ vikubbato
                bhiṃsaṃ ghasānassa 5- nadīsu jaggato
@Footnote: 1 Ma. Yu. casaddo natthi 2 Ma. Yu. bhisamuḷālaṃ. 3 Ma. abbahitvā. Yu. abbāhitvā.
@4 Ma. Yu. ayaṃ pāṭho natthi. 5 Yu. ghasamānassa.
                Bhiṅkova paṅkaṃ abhibhakkhayitvā
                mamānukubbaṃ kapaṇo marissatīti.
     [398]   Aṭṭhahi   bhikkhave   aṅgehi  samannāgato  bhikkhu  dūteyyaṃ
gantumarahati  .  katamehi  aṭṭhahi  .  idha  bhikkhave  bhikkhu  sotā  ca hoti
sāvetā  ca  uggahetā  ca  dhāretā  ca  viññātā  ca  viññāpetā ca
kusalo   ca   sahitāsahitassa   no  ca  kalahakārako  imehi  kho  bhikkhave
aṭṭhahaṅgehi samannāgato bhikkhu dūteyyaṃ gantumarahati.
     [399]  Aṭṭhahi  bhikkhave  aṅgehi  samannāgato  sārīputto dūteyyaṃ
gantumarahati   .   katamehi   aṭṭhahi  .  idha  bhikkhave  sārīputto  sotā
ca   hoti   sāvetā   ca   uggahetā   ca   dhāretā   ca  viññātā
ca   viññāpetā   ca   kusalo   ca  sahitāsahitassa  no  ca  kalahakārako
imehi   kho   bhikkhave   aṭṭhahaṅgehi   samannāgato  sārīputto  dūteyyaṃ
gantumarahatīti.
     [400] Yo ve na byādhati 1- patvā    parisaṃ uggavādiniṃ
           na ca hāpeti vacanaṃ                       na ca chādeti sāsanaṃ
           asandiddho ca akkhāti                 pucchito na ca kuppati 2-
           save tādisako bhikkhū                    dūteyyaṃ gantumarahatīti.



             The Pali Tipitaka in Roman Character Volume 7 page 199-201. https://84000.org/tipitaka/read/roman_item.php?book=7&item=395&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=395&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=395&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=395&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=395              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]