ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [404]   Athakho   āyasmā   upāli   yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno    kho    āyasmā   upāli   bhagavantaṃ   etadavoca   saṅgharāji
saṅgharājīti   bhante   vuccati   kittāvatā   nu   kho   bhante  saṅgharāji
hoti   no   ca   saṅghabhedo   kittāvatā   ca   pana   saṅgharāji  ceva
@Footnote: 1 Yu. dubbho. 2 Yu. bhasmā. 3 Ma. samaggataṃ. Yu. sammāgataṃ.
@4 Ma. Yu. sevetha.
Hoti   saṅghabhedo   cāti   .   ekato  upāli  eko  hoti  ekato
dve    catuttho   anussāveti   salākaṃ   gāheti   ayaṃ   dhammo   ayaṃ
vinayo    idaṃ   satthusāsanaṃ   imaṃ   gaṇhatha   imaṃ   rocethāti   evampi
kho   upāli   saṅgharāji  hoti  no  ca  saṅghabhedo  .  ekato  upāli
dve   honti   ekato   dve   pañcamo  anussāveti  salākaṃ  gāheti
ayaṃ    dhammo    ayaṃ   vinayo   idaṃ   satthusāsanaṃ   imaṃ   gaṇhatha   imaṃ
rocethāti evampi kho upāli saṅgharāji hoti no ca saṅghabhedo.
     {404.1}  Ekato  upāli  dve  honti  ekato  tayo   chaṭṭho
anussāveti   salākaṃ  gāheti  ayaṃ  dhammo  ayaṃ  vinayo  idaṃ  satthusāsanaṃ
imaṃ    gaṇhatha    imaṃ   rocethāti   evampi   kho   upāli   saṅgharāji
hoti   no   ca  saṅghabhedo  .  ekato  upāli  tayo  honti  ekato
tayo    sattamo    anussāveti    salākaṃ    gāheti    ayaṃ    dhammo
ayaṃ    vinayo    idaṃ    satthusāsanaṃ    imaṃ   gaṇhatha   imaṃ   rocethāti
evampi kho upāli saṅgharāji hoti no ca saṅghabhedo.
     {404.2}   Ekato   upāli   tayo   honti  ekato  cattāro
aṭṭhamo   anussāveti   salākaṃ   gāheti  ayaṃ  dhammo  ayaṃ  vinayo  idaṃ
satthusāsanaṃ    imaṃ   gaṇhatha   imaṃ   rocethāti   evampi   kho   upāli
saṅgharāji   hoti   no   ca   saṅghabhedo  .  ekato  upāli  cattāro
honti    ekato   cattāro   navamo   anussāveti   salākaṃ   gāheti
ayaṃ    dhammo    ayaṃ   vinayo   idaṃ   satthusāsanaṃ   imaṃ   gaṇhatha   imaṃ
Rocethāti  evampi  1-  kho  upāli  saṅgharāji  ceva  hoti  saṅghabhedo
ca   .   navannaṃ  vā  upāli  atirekanavannaṃ  vā  saṅgharāji  ceva  hoti
saṅghabhedo   ca   .   na   kho   upāli   bhikkhunī   saṅghaṃ  bhindati  apica
bhedāya   parakkamati   .   na   sikkhamānā  saṅghaṃ  bhindati  na  sāmaṇero
saṅghaṃ   bhindati   na   sāmaṇerī   saṅghaṃ   bhindati   na   upāsako   saṅghaṃ
bhindati   na   upāsikā   saṅghaṃ   bhindati   apica   bhedāya  parakkamati .
Bhikkhu   kho   2-   upāli  pakatatto  samānasaṃvāsako  samānasīmāyaṃ  ṭhito
saṅghaṃ bhindatīti.



             The Pali Tipitaka in Roman Character Volume 7 page 204-206. https://84000.org/tipitaka/read/roman_item.php?book=7&item=404&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=404&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=404&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=404&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=404              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]