ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [404]   Athakho   āyasmā   upāli   yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno    kho    āyasmā   upāli   bhagavantaṃ   etadavoca   saṅgharāji
saṅgharājīti   bhante   vuccati   kittāvatā   nu   kho   bhante  saṅgharāji
hoti   no   ca   saṅghabhedo   kittāvatā   ca   pana   saṅgharāji  ceva
@Footnote: 1 Yu. dubbho. 2 Yu. bhasmā. 3 Ma. samaggataṃ. Yu. sammāgataṃ.
@4 Ma. Yu. sevetha.

--------------------------------------------------------------------------------------------- page205.

Hoti saṅghabhedo cāti . ekato upāli eko hoti ekato dve catuttho anussāveti salākaṃ gāheti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethāti evampi kho upāli saṅgharāji hoti no ca saṅghabhedo . ekato upāli dve honti ekato dve pañcamo anussāveti salākaṃ gāheti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethāti evampi kho upāli saṅgharāji hoti no ca saṅghabhedo. {404.1} Ekato upāli dve honti ekato tayo chaṭṭho anussāveti salākaṃ gāheti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethāti evampi kho upāli saṅgharāji hoti no ca saṅghabhedo . ekato upāli tayo honti ekato tayo sattamo anussāveti salākaṃ gāheti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethāti evampi kho upāli saṅgharāji hoti no ca saṅghabhedo. {404.2} Ekato upāli tayo honti ekato cattāro aṭṭhamo anussāveti salākaṃ gāheti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethāti evampi kho upāli saṅgharāji hoti no ca saṅghabhedo . ekato upāli cattāro honti ekato cattāro navamo anussāveti salākaṃ gāheti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ

--------------------------------------------------------------------------------------------- page206.

Rocethāti evampi 1- kho upāli saṅgharāji ceva hoti saṅghabhedo ca . navannaṃ vā upāli atirekanavannaṃ vā saṅgharāji ceva hoti saṅghabhedo ca . na kho upāli bhikkhunī saṅghaṃ bhindati apica bhedāya parakkamati . na sikkhamānā saṅghaṃ bhindati na sāmaṇero saṅghaṃ bhindati na sāmaṇerī saṅghaṃ bhindati na upāsako saṅghaṃ bhindati na upāsikā saṅghaṃ bhindati apica bhedāya parakkamati . Bhikkhu kho 2- upāli pakatatto samānasaṃvāsako samānasīmāyaṃ ṭhito saṅghaṃ bhindatīti.


             The Pali Tipitaka in Roman Character Volume 7 page 204-206. https://84000.org/tipitaka/read/roman_item.php?book=7&item=404&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=404&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=404&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=404&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=404              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]