ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [433]  Yo  paṭhamaṃ  jantāgharaṃ  2-  gacchati  sace chārikā ussannā
hoti    chārikā    chaḍḍetabbā    sace    jantāgharaṃ   uklāpaṃ   hoti
jantāgharaṃ    sammajjitabbaṃ    sace   paribhaṇḍaṃ   uklāpaṃ   hoti   paribhaṇḍaṃ
sammajjitabbaṃ      sace     pariveṇaṃ     uklāpaṃ     hoti     pariveṇaṃ
sammajjitabbaṃ     sace     koṭṭhako     uklāpo    hoti    koṭṭhako
@Footnote: 1 Ma. casaddo natthi. 2 Ma. jantāghare.
@* mīkār—kṛ´์ khagœ chabyaggiyā peḌna chabbaggiyā
@* mīkār—kṛ´์ khagœ janatāgharavattaṃ peḌna jantāgharavattaṃ
Sammajjitabbo   sace   jantāgharasālā   uklāpā   hoti  jantāgharasālā
sammajjitabbā
     {433.1}   cuṇṇaṃ  sannetabbaṃ  mattikā  temetabbā  udakadoṇikāya
udakaṃ   āsiñcitabbaṃ   jantāgharaṃ   pavisantena   mattikāya  mukhaṃ  makkhetvā
purato   ca  pacchato  ca  paṭicchādetvā  jantāgharaṃ  pavisitabbaṃ  na  there
bhikkhū   anupakhajja   nisīditabbaṃ   na   navā  bhikkhū  āsanena  paṭibāhitabbā
sace  ussahati  jantāghare  therānaṃ  bhikkhūnaṃ  parikammaṃ  kātabbaṃ  jantāgharā
nikkhamantena  jantāgharapīṭhaṃ  ādāya  purato  ca  pacchato  ca paṭicchādetvā
jantāgharā  nikkhamitabbaṃ  sace  ussahati  udakepi  therānaṃ  bhikkhūnaṃ  parikammaṃ
kātabbaṃ  na  therānaṃ  bhikkhūnaṃ  puratopi  1-  nahāyitabbaṃ na uparisotepi 2-
nahāyitabbaṃ    nahātena   uttarantena   otarantānaṃ   maggo   dātabbo
yo   pacchā   jantāgharā   nikkhamati   sace   jantāgharaṃ   cikkhallaṃ  hoti
dhovitabbaṃ     mattikādoṇikaṃ    dhovitvā    jantāgharapīṭhaṃ    paṭisāmetvā
aggiṃ vijjhāpetvā dvāraṃ thaketvā pakkamitabbaṃ
     {433.2}  idaṃ  kho  bhikkhave  bhikkhūnaṃ  jantāgharavattaṃ  yathā  bhikkhūhi
jantāghare sammā vattitabbanti.
     [434]   Tena   kho   pana  samayena  aññataro  bhikkhu  brāhmaṇa-
jātiko   vaccaṃ   katvā   na   icchati   ācametuṃ   ko   imaṃ   vasalaṃ
@Footnote: 1 Ma. Yu. Rā. pisaddo natthi. 2 Ma. uparitopi. Yu. uparito.
Duggandhaṃ   āmasissatīti   .   tassa  vaccamagge  kimi  saṇṭhāsi  .  athakho
so   bhikkhu   bhikkhūnaṃ   etamatthaṃ   ārocesi  .  kiṃ  pana  tvaṃ  āvuso
vaccaṃ   katvā   na   ācamesīti   .  evamāvusoti  .  ye  te  bhikkhū
appicchā    .pe.   te   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi
nāma   bhikkhu   vaccaṃ   katvā   na   ācamissatīti  .  athakho  te  bhikkhū
bhagavato   etamatthaṃ   ārocesuṃ   .pe.   saccaṃ  kira  tvaṃ  bhikkhu  vaccaṃ
katvā   na   ācamesīti   .   saccaṃ  bhagavāti  .pe.  vigarahitvā  dhammiṃ
kathaṃ   katvā   bhikkhū   āmantesi   na   bhikkhave   vaccaṃ   katvā   sati
udake na ācametabbaṃ yo nācameyya āpatti dukkaṭassāti.
     [435]   Tena   kho   pana  samayena  bhikkhū  vaccakuṭiyā  yathāvuḍḍhaṃ
vaccaṃ    karonti   .   navakā   bhikkhū   paṭhamataraṃ   āgantvā   vaccitā
āgamenti   .  te  vaccaṃ  sandhārentā  mucchitā  papatanti  .  bhagavato
etamatthaṃ   ārocesuṃ   .pe.   saccaṃ   kira  bhikkhave  bhikkhū  vaccakuṭiyā
yathāvuḍḍhaṃ    vaccaṃ    karonti    navakā    bhikkhū   paṭhamataraṃ   āgantvā
vaccitā   āgamenti   te   vaccaṃ  sandhārentā  mucchitā  papatantīti .
Saccaṃ   bhagavāti   .pe.   na   bhikkhave   vaccakuṭiyā   yathāvuḍḍhaṃ  vacco
kātabbo    yo   kareyya   āpatti   dukkaṭassa   anujānāmi   bhikkhave
āgatapaṭipāṭiyā vaccaṃ kātunti.
     [436]   Tena   kho  pana  samayena  chabbaggiyā  bhikkhū  atisahasāpi
vaccakuṭiṃ    pavisanti   ubbhujitvāpi   1-   pavisanti   nitthunantāpi   vaccaṃ
@Footnote: 1 Ma. ubbhajitvā.
Karonti     dantakaṭṭhaṃ     khādantāpi     vaccaṃ    karonti    bahiddhāpi
vaccadoṇikāya    vaccaṃ   karonti   bahiddhāpi   passāvadoṇikāya   passāvaṃ
karonti    passāvadoṇikāyapi    kheḷaṃ    karonti    pharusenapi   kaṭṭhena
avalekhanti     avalekhanakaṭṭhampi    vaccakūpamhi    pātenti    atisahasāpi
nikkhamanti    ubbhujitvāpi   nikkhamanti   capucapukārakāpi   1-   ācamenti
ācamanasarāvakepi udakaṃ sesenti.
     {436.1}  Ye  te  bhikkhū  appicchā  .pe. Te ujjhāyanti khīyanti
vipācenti   kathaṃ   hi   nāma   chabbaggiyā   bhikkhū   atisahasāpi  vaccakuṭiṃ
pavisissanti   ubbhujitvāpi   pavisissanti   nitthunantāpi  vaccaṃ  karissanti
dantakaṭṭhaṃ   khādantāpi   vaccaṃ   karissanti  bahiddhāpi  vaccadoṇikāya  vaccaṃ
karissanti      bahiddhāpi     passāvadoṇikāya     passāvaṃ     karissanti
passāvadoṇikāyapi   kheḷaṃ   karissanti   pharusenapi   kaṭṭhena  avalekhissanti
avalekhanakaṭṭhaṃpi    vaccakūpamhi    pātessanti    atisahasāpi   nikkhamissanti
ubbhujitvāpi     nikkhamissanti     capucapukārakāpi    1-    ācamessanti
ācamanasarāvakepi   udakaṃ   sesessantīti  .  athakho  te  bhikkhū  bhagavato
etamatthaṃ  ārocesuṃ  .pe.  saccaṃ kira bhikkhave .pe. Saccaṃ bhagavāti .pe.
Vigarahitvā   dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi   tenahi  bhikkhave
bhikkhūnaṃ    vaccakuṭīvattaṃ    paññāpessāmi    yathā    bhikkhūhi   vaccakuṭiyā
sammā vattitabbaṃ.
@Footnote: 1 Ma. capucapukārakaṃpi. Yu. capucapukārakampi.



             The Pali Tipitaka in Roman Character Volume 7 page 240-243. https://84000.org/tipitaka/read/roman_item.php?book=7&item=433&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=433&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=433&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=433&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=433              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]