ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [433]  Yo  paṭhamaṃ  jantāgharaṃ  2-  gacchati  sace chārikā ussannā
hoti    chārikā    chaḍḍetabbā    sace    jantāgharaṃ   uklāpaṃ   hoti
jantāgharaṃ    sammajjitabbaṃ    sace   paribhaṇḍaṃ   uklāpaṃ   hoti   paribhaṇḍaṃ
sammajjitabbaṃ      sace     pariveṇaṃ     uklāpaṃ     hoti     pariveṇaṃ
sammajjitabbaṃ     sace     koṭṭhako     uklāpo    hoti    koṭṭhako
@Footnote: 1 Ma. casaddo natthi. 2 Ma. jantāghare.
@* mīkār—kṛ´์ khagœ chabyaggiyā peḌna chabbaggiyā
@* mīkār—kṛ´์ khagœ janatāgharavattaṃ peḌna jantāgharavattaṃ

--------------------------------------------------------------------------------------------- page241.

Sammajjitabbo sace jantāgharasālā uklāpā hoti jantāgharasālā sammajjitabbā {433.1} cuṇṇaṃ sannetabbaṃ mattikā temetabbā udakadoṇikāya udakaṃ āsiñcitabbaṃ jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ na there bhikkhū anupakhajja nisīditabbaṃ na navā bhikkhū āsanena paṭibāhitabbā sace ussahati jantāghare therānaṃ bhikkhūnaṃ parikammaṃ kātabbaṃ jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ sace ussahati udakepi therānaṃ bhikkhūnaṃ parikammaṃ kātabbaṃ na therānaṃ bhikkhūnaṃ puratopi 1- nahāyitabbaṃ na uparisotepi 2- nahāyitabbaṃ nahātena uttarantena otarantānaṃ maggo dātabbo yo pacchā jantāgharā nikkhamati sace jantāgharaṃ cikkhallaṃ hoti dhovitabbaṃ mattikādoṇikaṃ dhovitvā jantāgharapīṭhaṃ paṭisāmetvā aggiṃ vijjhāpetvā dvāraṃ thaketvā pakkamitabbaṃ {433.2} idaṃ kho bhikkhave bhikkhūnaṃ jantāgharavattaṃ yathā bhikkhūhi jantāghare sammā vattitabbanti. [434] Tena kho pana samayena aññataro bhikkhu brāhmaṇa- jātiko vaccaṃ katvā na icchati ācametuṃ ko imaṃ vasalaṃ @Footnote: 1 Ma. Yu. Rā. pisaddo natthi. 2 Ma. uparitopi. Yu. uparito.

--------------------------------------------------------------------------------------------- page242.

Duggandhaṃ āmasissatīti . tassa vaccamagge kimi saṇṭhāsi . athakho so bhikkhu bhikkhūnaṃ etamatthaṃ ārocesi . kiṃ pana tvaṃ āvuso vaccaṃ katvā na ācamesīti . evamāvusoti . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhu vaccaṃ katvā na ācamissatīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. saccaṃ kira tvaṃ bhikkhu vaccaṃ katvā na ācamesīti . saccaṃ bhagavāti .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave vaccaṃ katvā sati udake na ācametabbaṃ yo nācameyya āpatti dukkaṭassāti. [435] Tena kho pana samayena bhikkhū vaccakuṭiyā yathāvuḍḍhaṃ vaccaṃ karonti . navakā bhikkhū paṭhamataraṃ āgantvā vaccitā āgamenti . te vaccaṃ sandhārentā mucchitā papatanti . bhagavato etamatthaṃ ārocesuṃ .pe. saccaṃ kira bhikkhave bhikkhū vaccakuṭiyā yathāvuḍḍhaṃ vaccaṃ karonti navakā bhikkhū paṭhamataraṃ āgantvā vaccitā āgamenti te vaccaṃ sandhārentā mucchitā papatantīti . Saccaṃ bhagavāti .pe. na bhikkhave vaccakuṭiyā yathāvuḍḍhaṃ vacco kātabbo yo kareyya āpatti dukkaṭassa anujānāmi bhikkhave āgatapaṭipāṭiyā vaccaṃ kātunti. [436] Tena kho pana samayena chabbaggiyā bhikkhū atisahasāpi vaccakuṭiṃ pavisanti ubbhujitvāpi 1- pavisanti nitthunantāpi vaccaṃ @Footnote: 1 Ma. ubbhajitvā.

--------------------------------------------------------------------------------------------- page243.

Karonti dantakaṭṭhaṃ khādantāpi vaccaṃ karonti bahiddhāpi vaccadoṇikāya vaccaṃ karonti bahiddhāpi passāvadoṇikāya passāvaṃ karonti passāvadoṇikāyapi kheḷaṃ karonti pharusenapi kaṭṭhena avalekhanti avalekhanakaṭṭhampi vaccakūpamhi pātenti atisahasāpi nikkhamanti ubbhujitvāpi nikkhamanti capucapukārakāpi 1- ācamenti ācamanasarāvakepi udakaṃ sesenti. {436.1} Ye te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū atisahasāpi vaccakuṭiṃ pavisissanti ubbhujitvāpi pavisissanti nitthunantāpi vaccaṃ karissanti dantakaṭṭhaṃ khādantāpi vaccaṃ karissanti bahiddhāpi vaccadoṇikāya vaccaṃ karissanti bahiddhāpi passāvadoṇikāya passāvaṃ karissanti passāvadoṇikāyapi kheḷaṃ karissanti pharusenapi kaṭṭhena avalekhissanti avalekhanakaṭṭhaṃpi vaccakūpamhi pātessanti atisahasāpi nikkhamissanti ubbhujitvāpi nikkhamissanti capucapukārakāpi 1- ācamessanti ācamanasarāvakepi udakaṃ sesessantīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. saccaṃ kira bhikkhave .pe. Saccaṃ bhagavāti .pe. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi tenahi bhikkhave bhikkhūnaṃ vaccakuṭīvattaṃ paññāpessāmi yathā bhikkhūhi vaccakuṭiyā sammā vattitabbaṃ. @Footnote: 1 Ma. capucapukārakaṃpi. Yu. capucapukārakampi.


             The Pali Tipitaka in Roman Character Volume 7 page 240-243. https://84000.org/tipitaka/read/roman_item.php?book=7&item=433&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=433&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=433&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=433&items=4&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=433              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]