ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [637]  Ekamidaṃ  āvuso  samayaṃ  bhagavā  rājagahe viharati veḷuvane
kalandakanivāpe  .  tena  kho  pana  5- samayena rājantepure rājaparisāyaṃ
@Footnote: 1 Ma. Yu. itisaddo natthi. 2 Yu. rāgadosaparikkiliṭṭhā. 3 ito paraṃ na
@virocanti te sadātipi pāṭho vijjati. 4 Ma. Yu. magā. 5 Yu. panāvuso.
Sannisinnānaṃ    sannipatitānaṃ    ayamantarā    kathā    udapādi    kappati
samaṇānaṃ      sakyaputtiyānaṃ      jātarūparajataṃ      sādiyanti     samaṇā
sakyaputtiyā     jātarūparajataṃ     paṭiggaṇhanti     samaṇā    sakyaputtiyā
jātarūparajatanti   .   tena   kho   panāvuso  samayena  maṇicūḷako  gāmaṇī
tassaṃ   parisāyaṃ   nisinnako   1-   hoti  .  athakho  āvuso  maṇicūḷako
gāmaṇī   taṃ   parisaṃ   etadavoca   mā   ayyā  2-  evaṃ  avacuttha  na
kappati   samaṇānaṃ   sakyaputtiyānaṃ   jātarūparajataṃ   na   sādiyanti   samaṇā
sakyaputtiyā     jātarūparajataṃ    nappaṭiggaṇhanti    samaṇā    sakyaputtiyā
jātarūparajataṃ        nikkhittamaṇisuvaṇṇā        samaṇā       sakyaputtiyā
apetajātarūparajatāti   .   asakkhi   kho   āvuso  maṇicūḷako  gāmaṇī  taṃ
parisaṃ saññāpetuṃ.
     {637.1}    Athakho    āvuso   maṇicūḷako   gāmaṇī   taṃ   parisaṃ
saññāpetvā      yena      bhagavā     tenupasaṅkami     upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho
āvuso    maṇicūḷako    gāmaṇī    bhagavantaṃ    etadavoca   idha   bhante
rājantepure   rājaparisāyaṃ   sannisinnānaṃ  sannipatitānaṃ  ayamantarā  kathā
udapādi    kappati    samaṇānaṃ    sakyaputtiyānaṃ   jātarūparajataṃ   sādiyanti
samaṇā      sakyaputtiyā      jātarūparajataṃ      paṭiggaṇhanti     samaṇā
sakyaputtiyā   jātarūparajatanti   evaṃ   vutte   ahaṃ   bhante   taṃ  parisaṃ
etadavocaṃ   mā   ayyā   2-   evaṃ   avacuttha   na  kappati  samaṇānaṃ
sakyaputtiyānaṃ    jātarūparajataṃ    na    sādiyanti    samaṇā   sakyaputtiyā
@Footnote: 1 Ma. Yu. nisinno. 2 Yu. ayyo.
Jātarūparajataṃ     nappaṭiggaṇhanti    samaṇā    sakyaputtiyā    jātarūparajataṃ
nikkhittamaṇisuvaṇṇā      samaṇā      sakyaputtiyā     apetajātarūparajatāti
asakkhiṃ   kho   ahaṃ  bhante  taṃ  parisaṃ  saññāpetuṃ  kaccāhaṃ  bhante  evaṃ
byākaramāno   vuttavādī  ceva  bhagavato  homi  na  ca  bhagavantaṃ  abhūtena
abbhācikkhāmi   dhammassa   cānudhammaṃ   1-   byākaromi   na   ca   koci
sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatīti.
     {637.2}  Taggha  tvaṃ  gāmaṇi  evaṃ  byākaramāno  vuttavādī ceva
me  hosi  2-  na  ca maṃ abhūtena abbhācikkhasi dhammassa cānudhammaṃ byākarosi
na  ca  koci  sahadhammiko  vādānuvādo  gārayhaṃ  ṭhānaṃ  āgacchati  na  hi
gāmaṇi     kappati     samaṇānaṃ     sakyaputtiyānaṃ     jātarūparajataṃ    na
sādiyanti     samaṇā     sakyaputtiyā     jātarūparajataṃ    nappaṭiggaṇhanti
samaṇā     sakyaputtiyā     jātarūparajataṃ     nikkhittamaṇisuvaṇṇā    samaṇā
sakyaputtiyā     apetajātarūparajatā   yassa   kho   gāmaṇi   jātarūparajataṃ
kappati   pañcapi   kāmaguṇā   tassa  kappanti  3-  yassa  pañca  kāmaguṇā
kappanti    ekaṃsenetaṃ    4-    gāmaṇi    dhāreyyāsi   assamaṇadhammo
asakyaputtiyadhammoti   apicāhaṃ   gāmaṇi   evaṃ   vadāmi   tiṇaṃ  tiṇatthikena
pariyesitabbaṃ     dāruṃ     5-     dārutthikena    pariyesitabbaṃ    sakaṭaṃ
sakaṭatthikena    pariyesitabbaṃ    puriso   purisatthikena   pariyesitabbo   na
tvevāhaṃ    gāmaṇi    kenaci    pariyāyena    jātarūparajataṃ    sāditabbaṃ
@Footnote: 1 Yu. vā anudhammaṃ. 2 Ma. me ahosi. Yu. meti natthi. 3 Ma. Yu. pañcapi
@tassa kāmaguṇā kappanti. 4 Yu. ekaṃsena. 5 Ma. dārū.
Pariyesitabbanti    vadāmīti   evaṃvādī   kirāhaṃ   āyasmante   upāsake
saddhe    pasanne   akkosāmi   paribhāsāmi   appasādaṃ   karomi   yohaṃ
adhammaṃ   adhammoti   vadāmi   dhammaṃ   dhammoti   vadāmi  avinayaṃ  avinayoti
vadāmi vinayaṃ vinayoti vadāmi.
     [638]   Ekamidaṃ  āvuso  samayaṃ  bhagavā  tattheva  1-  rājagahe
āyasmantaṃ    upanandaṃ    sakyaputtaṃ    ārabbha    jātarūparajataṃ   paṭikkhipi
sikkhāpadañca   paññāpesi   .   evaṃvādī  kirāhaṃ  āyasmante  upāsake
saddhe    pasanne   akkosāmi   paribhāsāmi   appasādaṃ   karomi   yohaṃ
adhammaṃ   adhammoti   vadāmi   dhammaṃ   dhammoti   vadāmi  avinayaṃ  avinayoti
vadāmi vinayaṃ vinayoti vadāmīti.
     Evaṃ  vutte  vesālikā  upāsakā  āyasmantaṃ  yasaṃ  kākaṇḍakaputtaṃ
etadavocuṃ   eko   va   bhante   ayyo  yaso  kākaṇḍakaputto  samaṇo
sakyaputtiyo   sabbe   vime   assamaṇā   asakyaputtiyā   vasatu   bhante
ayyo    yaso    kākaṇḍakaputto    vesāliyaṃ   mayaṃ   ayyassa   yasassa
kākaṇḍakaputtassa      ussukkaṃ      karissāma     cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārānanti     .    athakho    āyasmā    yaso
kākaṇḍakaputto     vesālike    upāsake    saññāpetvā    anudūtena
bhikkhunā saddhiṃ ārāmaṃ agamāsi.
     [639]   Athakho   vesālikā   vajjiputtakā   bhikkhū  anudūtaṃ  bhikkhuṃ
pucchiṃsu    khamāpitā    āvuso    yasena   kākaṇḍakaputtena   vesālikā
@Footnote: 1 Ma. ayaṃ pāṭho natthi.
Upāsakāti   .   upāsakehi  1-  pāpikaṃ  no  āvuso  kataṃ  eko  va
yaso    kākaṇḍakaputto    samaṇo    sakyaputtiyo    kato   sabbe   va
mayaṃ    assamaṇā    asakyaputtiyā    katāti    .   athakho   vesālikā
vajjiputtakā    bhikkhū   ayaṃ   āvuso   yaso   kākaṇḍakaputto   amhehi
asammato   gihīnaṃ   pakāsesi  handassa  mayaṃ  ukkhepanīyakammaṃ  karomāti .
Te    tassa    ukkhepanīyakammaṃ    kattukāmā    sannipatiṃsu   .   athakho
āyasmā      yaso      kākaṇḍakaputto     vehāsaṃ     abbhuggantvā
kosambiyaṃ   paccuṭṭhāsi   .   athakho   āyasmā   yaso   kākaṇḍakaputto
pāṭheyyakānañca     avantidakkhiṇāpathakānañca    bhikkhūnaṃ    santike    dūtaṃ
pāhesi   āgacchantu  āyasmantā  imaṃ  adhikaraṇaṃ  ādiyissāma  yāva  2-
pure   adhammo   dippati   dhammo   paṭibāhiyati   avinayo  dippati  vinayo
paṭibāhiyati    pure    adhammavādino    balavanto   honti   dhammavādino
dubbalā    honti    avinayavādino    balavanto    honti   vinayavādino
dubbalā hontīti.
     [640]   Tena   kho  pana  samayena  āyasmā  sambhūto  sāṇavāsī
ahogaṅge    pabbate    paṭivasati    .    athakho    āyasmā    yaso
kākaṇḍakaputto    yena    ahogaṅgo   pabbato   yenāyasmā   sambhūto
sāṇavāsī      tenupasaṅkami     upasaṅkamitvā     āyasmantaṃ     sambhūtaṃ
@Footnote: 1 Yu. ayaṃ pāṭho natthi. 2 Ma. Yu. yāvasaddo natthi.
Sāṇavāsiṃ    abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno
kho   āyasmā   yaso   kākaṇḍakaputto   āyasmantaṃ   sambhūtaṃ  sāṇavāsiṃ
etadavoca   ime   bhante   vesālikā   vajjiputtakā   bhikkhū  vesāliyaṃ
dasa   vatthūni   dīpenti   kappati   siṅgiloṇakappo   kappati  dvaṅgulakappo
kappati    gāmantarakappo   kappati   āvāsakappo   kappati   anumatikappo
kappati    āciṇṇakappo   kappati   amathitakappo   kappati   jalogiṃ   pātuṃ
kappati   adasakaṃ   nisīdanaṃ   kappati   jātarūparajatanti   handa   mayaṃ  bhante
imaṃ   adhikaraṇaṃ  ādiyāma  1-  pure  adhammo  dippati  dhammo  paṭibāhiyati
avinayo   dippati   vinayo   paṭibāhiyati   pure   adhammavādino  balavanto
honti    dhammavādino    dubbalā    honti    avinayavādino   balavanto
honti vinayavādino dubbalā hontīti.
     {640.1}   Evamāvusoti   kho   āyasmā   sambhūto   sāṇavāsī
āyasmato     yasassa    kākaṇḍakaputtassa    paccassosi    .    athakho
saṭṭhimattā    pāṭheyyakā    bhikkhū   sabbe   āraññakā   2-   sabbe
piṇḍapātikā   sabbe  paṃsukūlikā  sabbe  tecīvarikā  sabbe  va  arahanto
ahogaṅge   pabbate   sannipatiṃsu  .  asītimattā  3-  avantidakkhiṇāpathakā
bhikkhū   appekacce   āraññakā   appekacce  piṇḍapātikā  appekacce
paṃsukūlikā   appekacce   tecīvarikā   sabbe   va  arahanto  ahogaṅge
pabbate sannipatiṃsu.
@Footnote: 1 Ma. Yu. ādiyissāma. 2 Ma. āraññikā. 3 Ma. Yu. athāsītimattā.
     [641]   Athakho   therānaṃ  bhikkhūnaṃ  mantayamānānaṃ  etadahosi  idaṃ
kho    adhikaraṇaṃ    kakkhaḷañca    vāḷañca   kathaṃ   nu   kho   mayaṃ   pakkhaṃ
labheyyāma   yena   mayaṃ   imasmiṃ  adhikaraṇe  balavantatarā  assāmāti .
Tena   kho   pana   samayena   āyasmā   revato   soreyye  paṭivasati
bahussuto    āgatāgamo   dhammadharo   vinayadharo   mātikādharo   paṇḍito
viyatto   medhāvī   lajjī   kukkuccako  sikkhākāmo  .  athakho  therānaṃ
bhikkhūnaṃ   etadahosi   ayaṃ   kho  āyasmā  revato  soreyye  paṭivasati
bahussuto    āgatāgamo   dhammadharo   vinayadharo   mātikādharo   paṇḍito
viyatto    medhāvī    lajjī    kukkuccako    sikkhākāmo   sace   mayaṃ
āyasmantaṃ   revataṃ   pakkhaṃ  labhissāma  1-  evaṃ  mayaṃ  imasmiṃ  adhikaraṇe
balavantatarā assāmāti.
     {641.1}  Assosi  kho  āyasmā  revato  dibbāya  sotadhātuyā
visuddhāya     atikkantamānusikāya     therānaṃ    bhikkhūnaṃ    mantayamānānaṃ
sutvānassa   etadahosi   idaṃ  kho  adhikaraṇaṃ  kakkhaḷañca  vāḷañca  na  kho
me  taṃ  paṭirūpaṃ  yohaṃ  evarūpe  adhikaraṇe  osakkeyyaṃ idāni ca pana te
bhikkhū   āgacchissanti   sohaṃ  tehi  ākiṇṇo  na  phāsuṃ  viharissāmi  2-
yannūnāhaṃ  paṭikacceva  gaccheyyanti  .  athakho āyasmā revato soreyyā
saṅkassaṃ   agamāsi   .  athakho  therā  bhikkhū  soreyyaṃ  gantvā  pucchiṃsu
kahaṃ   āyasmā   revatoti   .   te  evamāhaṃsu  esāyasmā  revato
@Footnote: 1 Yu. labheyyāma. 2 Ma. phāsu gamissāmi. Yu. gamissāmi.
Saṅkassaṃ   gatoti   .   athakho   āyasmā  revato  saṅkassā  kaṇṇakujjaṃ
agamāsi   .   athakho   therā   bhikkhū   saṅkassaṃ   gantvā  pucchiṃsu  kahaṃ
āyasmā    revatoti    .   te   evamāhaṃsu   esāyasmā   revato
kaṇṇakujjaṃ    gatoti    .    athakho    āyasmā   revato   kaṇṇakujjā
udumbaraṃ    agamāsi   .   athakho   therā   bhikkhū   kaṇṇakujjaṃ   gantvā
pucchiṃsu   kahaṃ   āyasmā   revatoti   .   te  evamāhaṃsu  esāyasmā
revato   udumbaraṃ   gatoti   .   athakho   āyasmā  revato  udumbarā
aggaḷapuraṃ    agamāsi   .   athakho   therā   bhikkhū   udumbaraṃ   gantvā
pucchiṃsu   kahaṃ   āyasmā   revatoti   .   te  evamāhaṃsu  esāyasmā
revato   aggaḷapuraṃ   gatoti   .  athakho  āyasmā  revato  aggaḷapurā
sahajātiṃ    agamāsi   .   athakho   therā   bhikkhū   aggaḷapuraṃ   gantvā
pucchiṃsu   kahaṃ   āyasmā   revatoti   .   te  evamāhaṃsu  esāyasmā
revato    sahajātiṃ   gatoti   .   athakho   therā   bhikkhū   āyasmantaṃ
revataṃ sahajātiyā 1- sambhāvesuṃ.
     [642]   Athakho   āyasmā   sambhūto  sāṇavāsī  āyasmantaṃ  yasaṃ
kākaṇḍakaputtaṃ     etadavoca    ayaṃ    āvuso    āyasmā    revato
bahussuto    āgatāgamo   dhammadharo   vinayadharo   mātikādharo   paṇḍito
viyatto    medhāvī    lajjī    kukkuccako    sikkhākāmo   sace   mayaṃ
āyasmantaṃ   revataṃ   pañhaṃ   pucchissāma   paṭibalo   āyasmā   revato
ekeneva   pañhena   sakalampi  rattiṃ  vītināmetuṃ  idāni  ca  panāyasmā
@Footnote: 1 Ma. sahajātiyaṃ.
Revato   antevāsiṃ  1-  sarabhāṇakaṃ  bhikkhuṃ  ajjhesissati  so  tvaṃ  tassa
bhikkhuno     sarabhaññapariyosāne    āyasmantaṃ    revataṃ    upasaṅkamitvā
imāni   dasa   vatthūni   puccheyyāsīti  .  evaṃ  bhanteti  kho  āyasmā
yaso      kākaṇḍakaputto     āyasmato     sambhūtassa     sāṇavāsissa
paccassosi   .   athakho  āyasmā  revato  antevāsiṃ  sarabhāṇakaṃ  bhikkhuṃ
ajjhesi    .    athakho    āyasmā    yaso    kākaṇḍakaputto   tassa
bhikkhuno    sarabhaññapariyosāne    yenāyasmā    revato    tenupasaṅkami
upasaṅkamitvā āyasmantaṃ revataṃ abhivādetvā ekamantaṃ nisīdi.
     {642.1}  Ekamantaṃ  nisinno  kho  āyasmā  yaso kākaṇḍakaputto
āyasmantaṃ  revataṃ  etadavoca  kappati  bhante  siṅgiloṇakappoti  ko  so
āvuso    siṅgiloṇakappoti    .    kappati    bhante   siṅginā   loṇaṃ
pariharituṃ   yattha   aloṇikaṃ   2-   bhavissati   tattha   paribhuñjissāmīti  .
Nāvuso   kappatīti   .   kappati   bhante   dvaṅgulakappoti  .  ko  so
āvuso    dvaṅgulakappoti   .   kappati   bhante   dvaṅgulāya   chāyāya
vītivattāya   vikāle   bhojanaṃ   bhuñjitunti   .   nāvuso   kappatīti  .
Kappati  bhante  gāmantarakappoti  .  ko  so  āvuso gāmantarakappoti.
Kappati     bhante     idāni     gāmantaraṃ    gamissāmīti    bhuttāvinā
pavāritena   anatirittaṃ   bhojanaṃ   bhuñjitunti   .   nāvuso   kappatīti .
Kappati  bhante  āvāsakappoti  .  ko  so  āvuso  āvāsakappoti .
Kappati   bhante  sambahulā  āvāsā  samānasīmā  nānūposathaṃ  kātunti .
@Footnote: 1 Ma. Yu. antevāsikaṃ. 2 Ma. Yu. aloṇakaṃ.
Nāvuso   kappatīti   .   kappati   bhante   anumatikappoti   .  ko  so
āvuso   anumatikappoti   .   kappati   bhante   vaggena  saṅghena  kammaṃ
kātuṃ   āgate   bhikkhū  anumānessāmāti  1-  .  nāvuso  kappatīti .
Kappati  bhante  āciṇṇakappoti  .  ko  so  āvuso  āciṇṇakappoti .
Kappati    bhante    idaṃ    me   upajjhāyena   ajjhāciṇṇaṃ   idaṃ   me
ācariyena    ajjhāciṇṇanti    2-    ajjhācaritunti   .   āciṇṇakappo
kho  āvuso  ekacco  kappati  ekacco  na  kappatīti  .  kappati bhante
amathitakappoti   .   ko  so  āvuso  amathitakappoti  .  kappati  bhante
yaṃ   taṃ   khīraṃ   khīrabhāvaṃ   vijahitaṃ   asampattaṃ   dadhibhāvaṃ  3-  bhuttāvinā
pavāritena   anatirittaṃ   pātunti   .   nāvuso   kappatīti   .   kappati
bhante   jalogiṃ   4-  pātunti  .  kā  sā  5-  āvuso  jalogīti .
Kappati   bhante  yā  sā  surā  asutā  6-  asampattā  majjabhāvaṃ  sā
pātunti   .  nāvuso  kappatīti  .  kappati  bhante  adasakaṃ  nisīdananti .
Nāvuso   kappatīti   .   kappati   bhante   jātarūparajatanti   .  nāvuso
kappatīti   .   ime   bhante   vesālikā  vajjiputtakā  bhikkhū  vesāliyaṃ
imāni   dasa   vatthūni   dīpenti   handa   mayaṃ   bhante   imaṃ   adhikaraṇaṃ
ādiyāma    7-    pure    adhammo    dippati    dhammo    paṭibāhiyati
@Footnote: 1 Yu. anujānessāmāti. 2 Ma. Yu. Rā. āciṇñaṃ taṃ. 3 Ma. dadhibhāvaṃ taṃ.
@4 Yu. jalogi. 5 Yu. ko so. 6 Yu. asurātā. 7 Ma. Yu. ādiyissāma.
Avinayo   dippati   vinayo   paṭibāhiyati   pure   adhammavādino  balavanto
honti    dhammavādino    dubbalā    honti    avinayavādino   balavanto
honti   vinayavādino  dubbalā  hontīti  .  evamāvusoti  kho  āyasmā
revato āyasmato yasassa kākaṇḍakaputtassa paccassosi.
                   Paṭhamabhāṇavāraṃ



             The Pali Tipitaka in Roman Character Volume 7 page 400-410. https://84000.org/tipitaka/read/roman_item.php?book=7&item=637&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=637&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=637&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=637&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=637              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]