ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [1108]   Kathaṃ   saññāpanīye   ṭhāne   saññāpeti   .   adhammaṃ
adhammoti   dīpento   saññāpanīye   ṭhāne   saññāpeti  dhammaṃ  dhammoti
Dīpento   saññāpanīye   ṭhāne   saññāpeti   .pe.  duṭṭhullaṃ  āpattiṃ
duṭṭhullā    āpattīti    dīpento    saññāpanīye   ṭhāne   saññāpeti
aduṭṭhullaṃ    āpattiṃ    aduṭṭhullā   āpattīti   dīpento   saññāpanīye
ṭhāne saññāpeti evaṃ saññāpanīye ṭhāne saññāpeti.
     [1109]   Kathaṃ   nijjhāpanīye   ṭhāne   nijjhāpeti   .   adhammaṃ
adhammoti   dīpento   nijjhāpanīye   ṭhāne   nijjhāpeti  dhammaṃ  dhammoti
dīpento   nijjhāpanīye   ṭhāne   nijjhāpeti   .pe.  duṭṭhullaṃ  āpattiṃ
duṭṭhullā    āpattīti    dīpento    nijjhāpanīye   ṭhāne   nijjhāpeti
aduṭṭhullaṃ    āpattiṃ    aduṭṭhullā   āpattīti   dīpento   nijjhāpanīye
ṭhāne nijjhāpeti evaṃ nijjhāpanīye ṭhāne nijjhāpeti.
     [1110]   Kathaṃ  pekkhanīye  ṭhāne  pekkhati  .  adhammaṃ  adhammoti
dīpento    pekkhanīye   ṭhāne   pekkhati   dhammaṃ   dhammoti   dīpento
pekkhanīye    ṭhāne   pekkhati   .pe.   duṭṭhullaṃ   āpattiṃ   duṭṭhullā
āpattīti   dīpento   pekkhanīye   ṭhāne   pekkhati  aduṭṭhullaṃ  āpattiṃ
aduṭṭhullā   āpattīti   dīpento   pekkhanīye   ṭhāne   pekkhati  evaṃ
pekkhanīye ṭhāne pekkhati.
     [1111]  Kathaṃ  pasādanīye  ṭhāne  pasādeti  .  adhammaṃ  adhammoti
dīpento   pasādanīye   ṭhāne   pasādeti   dhammaṃ   dhammoti   dīpento
pasādanīye   ṭhāne   pasādeti   .pe.   duṭṭhullaṃ   āpattiṃ   duṭṭhullā
āpattīti    dīpento    pasādanīye    ṭhāne    pasādeti    aduṭṭhullaṃ
Āpattiṃ    aduṭṭhullā    āpattīti    dīpento    pasādanīye    ṭhāne
pasādeti evaṃ pasādanīye ṭhāne pasādeti.
     [1112]    Kathaṃ   laddhapakkhomhīti   paraṃ   pakkhaṃ   avajānāti  .
Idhekacco   laddhapakkho   hoti   laddhaparivāro   pakkhavā   ñātivā  ayaṃ
aladdhapakkho    aladdhaparivāro    na    pakkhavā   na   ñātivāti   tassa
avajānanto     adhammaṃ     dhammoti     dīpeti     dhammaṃ     adhammoti
dīpeti    .pe.    duṭṭhullaṃ   āpattiṃ   aduṭṭhullā   āpattīti   dīpeti
aduṭṭhullaṃ   āpattiṃ   duṭṭhullā   āpattīti  dīpeti  evaṃ  laddhapakkhomhīti
paraṃ pakkhaṃ avajānāti.



             The Pali Tipitaka in Roman Character Volume 8 page 417-419. https://84000.org/tipitaka/read/roman_item.php?book=8&item=1108&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=8&item=1108&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=8&item=1108&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1108&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1108              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]