ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

                apāhante na jānāmi        raṭṭhapāla bahū janā 1-
                ye maṃ saṅgamma yācanti       kasmā maṃ tvaṃ na yācasīti.
                Yācako appiyo hoti         yācaṃ adadamappiyo
                tasmāhantaṃ na yācāmi       mā me viddesanā ahūti.
So   hi  nāma  bhikkhave  raṭṭhapālo  kulaputto  sakaṃ  pitaraṃ  evaṃ  vakkhati
kimaṅgaṃ pana jano janaṃ.
     [502]  Gihīnaṃ  hi  2-  bhikkhave  dussaṃharāni bhogāni sambhatānipi 3-
duranurakkhiyāni  tattha  nāma  tumhe  moghapurisā  evaṃ  dussaṃharesu  bhogesu
sambhatesupi    duranurakkhiyesu    yācanabahulā    viññattibahulā    viharissatha
purisaṃ   detha   purisatthakaraṃ   detha  goṇaṃ  detha  sakaṭaṃ  detha  vāsiṃ  detha
pharasuṃ   detha   kuṭhāriṃ  detha  kuddālaṃ  detha  nikhādanaṃ  detha  valliṃ  detha
veḷuṃ   detha   muñjaṃ   detha   pabbajaṃ  detha  tiṇaṃ  detha  mattikaṃ  dethāti
netaṃ   moghapurisā   appasannānaṃ   vā   pasādāya  .pe.  evañca  pana
bhikkhave   imaṃ   sikkhāpadaṃ   uddiseyyātha   saññācikāya   pana   bhikkhunā
kuṭiṃ    kārayamānena    assāmikaṃ   attuddesaṃ   pamāṇikā   kāretabbā
tatridaṃ    pamāṇaṃ    dīghaso   dvādasa   vidatthiyo   sugatavidatthiyā   tiriyaṃ
sattantarā   bhikkhū   abhinetabbā   vatthudesanāya  .  tehi  bhikkhūhi  vatthuṃ
@Footnote: 1 Yu. Ma. bahujjanā. 2 Yu. potthakeyaṃ pāṭho na paññāyati.
@3 dussambhatānipīti vā pāṭho.
Desetabbaṃ    anārambhaṃ   saparikkamanaṃ   sārambhe   ce   bhikkhu   vatthusmiṃ
aparikkamane    saññācikāya   kuṭiṃ   kāreyya   bhikkhū   vā   anabhineyya
vatthudesanāya pamāṇaṃ vā atikkāmeyya saṅghādisesoti.



             The Pali Tipitaka in Roman Character Volume 1 page 337-338. https://84000.org/tipitaka/read/roman_read.php?B=1&A=6669              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=1&A=6669              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=501&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=48              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=494              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=1222              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=1222              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]