ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [1208]   Katīhi   nu   kho   bhante  aṅgehi  samannāgato  bhikkhu
ubbāhikāya na sammannitabboti.
     {1208.1}   Pañcahupāli  aṅgehi  samannāgato  bhikkhu  ubbāhikāya
na  sammannitabbo  .  katamehi  pañcahi . Na atthakusalo hoti na dhammakusalo
hoti  na  niruttikusalo hoti na byañjanakusalo hoti na pubbāparakusalo hoti.
Imehi   kho   upāli   pañcahaṅgehi  samannāgato  bhikkhu  ubbāhikāya  na
sammannitabbo   .   pañcahupāli  aṅgehi  samannāgato  bhikkhu  ubbāhikāya
sammannitabbo   .   katamehi   pañcahi   .  atthakusalo  hoti  dhammakusalo
hoti    niruttikusalo    hoti    byañjanakusalo    hoti   pubbāparakusalo
@Footnote: 1 Ma. paccavekkhitā. 2 Po. ṭhapetabbaṃ. Ma. ṭhapetabbā. 3 Po. sākacchā.
Hoti    .   imehi   kho   upāli   pañcahaṅgehi   samannāgato   bhikkhu
ubbāhikāya sammannitabbo.
     {1208.2}   Aparehipi   upāli   pañcahaṅgehi  samannāgato  bhikkhu
ubbāhikāya   na   sammannitabbo  .  katamehi  pañcahi  .  kodhano  hoti
kodhābhibhūto  makkhī  hoti  makkhābhibhūto  palāsī  hoti  palāsābhibhūto issukī
hoti  issābhibhūto  sandiṭṭhiparāmāsī  hoti  ādhānaggāhī  duppaṭinissaggī.
Imehi   kho   upāli   pañcahaṅgehi  samannāgato  bhikkhu  ubbāhikāya  na
sammannitabbo   .   pañcahupāli  aṅgehi  samannāgato  bhikkhu  ubbāhikāya
sammannitabbo  .  katamehi  pañcahi  .  na  kodhano  hoti  na kodhābhibhūto
na  makkhī  hoti  na  makkhābhibhūto  na  palāsī  hoti  na  palāsābhibhūto  na
issukī   hoti   na  issābhibhūto  asandiṭṭhiparāmāsī  hoti  anādhānaggāhī
suppaṭinissaggī    .   imehi   kho   upāli   pañcahaṅgehi   samannāgato
bhikkhu ubbāhikāya sammannitabbo.
     {1208.3}   Aparehipi   upāli   pañcahaṅgehi  samannāgato  bhikkhu
ubbāhikāya  na  sammannitabbo  .  katamehi  pañcahi  .  kuppati byāpajjati
patitthīyati  kopaṃ  janeti  akkhamo  hoti  appadakkhiṇaggāhī  anusāsaniṃ 1-.
Imehi   kho   upāli   pañcahaṅgehi  samannāgato  bhikkhu  ubbāhikāya  na
sammannitabbo   .   pañcahupāli  aṅgehi  samannāgato  bhikkhu  ubbāhikāya
sammannitabbo  .  katamehi  pañcahi  .  na kuppati na byāpajjati na patitthīyati
na  kopaṃ  janeti khamo hoti padakkhiṇaggāhī anusāsaniṃ 1-. Imehi kho upāli
@Footnote: 1 Yu. anusāsanī.
Pañcahaṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo.
     {1208.4}   Aparehipi   upāli   pañcahaṅgehi  samannāgato  bhikkhu
ubbāhikāya   na  sammannitabbo  .  katamehi  pañcahi  .  pasāretā  1-
hoti  no  sāretā  anokāsakammaṃ  kārāpetvā  vattā  2-  hoti  na
yathādhamme  yathāvinaye  yathāpattiyā codetā hoti na yathādhamme yathāvinaye
yathāpattiyā  kāretā  hoti  na  yathādiṭṭhiyā  byākatā  hoti . Imehi
kho    upāli    pañcahaṅgehi    samannāgato   bhikkhu   ubbāhikāya   na
sammannitabbo   .   pañcahupāli  aṅgehi  samannāgato  bhikkhu  ubbāhikāya
sammannitabbo  .  katamehi  pañcahi  .  sāretā  hoti no pasāretā 1-
okāsakammaṃ   kārāpetvā   vattā   2-  hoti  yathādhamme  yathāvinaye
yathāpattiyā    codetā   hoti   yathādhamme   yathāvinaye   yathāpattiyā
kāretā   hoti   yathādiṭṭhiyā  byākatā  hoti  .  imehi  kho  upāli
pañcahaṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo.
     {1208.5}   Aparehipi   upāli   pañcahaṅgehi  samannāgato  bhikkhu
ubbāhikāya   na   sammannitabbo   .   katamehi   pañcahi   .  chandāgatiṃ
gacchati   dosāgatiṃ   gacchati   mohāgatiṃ   gacchati  bhayāgatiṃ  gacchati  alajjī
ca  hoti  .  imehi  kho upāli pañcahaṅgehi samannāgato bhikkhu ubbāhikāya
na    sammannitabbo    .    pañcahupāli   aṅgehi   samannāgato   bhikkhu
ubbāhikāya   sammannitabbo   .   katamehi   pañcahi   .   na  chandāgatiṃ
gacchati   na  dosāgatiṃ  gacchati  na  mohāgatiṃ  gacchati  na  bhayāgatiṃ  gacchati
@Footnote: 1 Po. apasāretā .  2 Ma. Yu. pavattā.
Lajjī   ca   hoti   .   imehi   kho  upāli  pañcahaṅgehi  samannāgato
bhikkhu ubbāhikāya sammannitabbo.
     {1208.6}   Aparehipi   upāli   pañcahaṅgehi  samannāgato  bhikkhu
ubbāhikāya   na   sammannitabbo   .   katamehi   pañcahi   .  chandāgatiṃ
gacchati   dosāgatiṃ   gacchati   mohāgatiṃ  gacchati  bhayāgatiṃ  gacchati  akusalo
ca  hoti  vinaye  .  imehi  kho  upāli  pañcahaṅgehi  samannāgato bhikkhu
ubbāhikāya   na   sammannitabbo   .   pañcahupāli  aṅgehi  samannāgato
bhikkhu   ubbāhikāya  sammannitabbo  .  katamehi  pañcahi  .  na  chandāgatiṃ
gacchati   na  dosāgatiṃ  gacchati  na  mohāgatiṃ  gacchati  na  bhayāgatiṃ  gacchati
kusalo  ca  hoti  vinaye  .  imehi  kho  upāli pañcahaṅgehi samannāgato
bhikkhu ubbāhikāya sammannitabboti.
     [1209]   Katīhi   nu   kho   bhante  aṅgehi  samannāgato  bhikkhu
bālotveva   saṅkhaṃ   gacchati   1-  .  pañcahupāli  aṅgehi  samannāgato
bhikkhu   bālotveva   saṅkhaṃ   gacchati   .  katamehi  pañcahi  .  suttaṃ  na
jānāti   suttānulomaṃ   na   jānāti   vinayaṃ   na  jānāti  vinayānulomaṃ
na   jānāti   na   ca   ṭhānāṭhānakusalo  hoti  .  imehi  kho  upāli
pañcahaṅgehi    samannāgato    bhikkhu   bālotveva   saṅkhaṃ   gacchati  .
Pañcahupāli    aṅgehi    samannāgato    bhikkhu    paṇḍitotveva    saṅkhaṃ
gacchati    .    katamehi    pañcahi   .   suttaṃ   jānāti   suttānulomaṃ
jānāti    vinayaṃ    jānāti    vinayānulomaṃ   jānāti   ṭhānāṭhānakusalo
@Footnote: 1 gacchatīti yuttataraṃ.
Ca   hoti   .   imehi   kho   upāli  pañcahaṅgehi  samannāgato  bhikkhu
paṇḍitotveva saṅkhaṃ gacchati.
     {1209.1}   Aparehipi   upāli   pañcahaṅgehi  samannāgato  bhikkhu
bālotveva   saṅkhaṃ   gacchati  .  katamehi  pañcahi  .  dhammaṃ  na  jānāti
dhammānulomaṃ   na   jānāti  vinayaṃ  na  jānāti  vinayānulomaṃ  na  jānāti
na   ca   pubbāparakusalo   hoti   .   imehi  kho  upāli  pañcahaṅgehi
samannāgato   bhikkhu   bālotveva  saṅkhaṃ  gacchati  .  pañcahupāli  aṅgehi
samannāgato   bhikkhu  paṇḍitotveva  saṅkhaṃ  gacchati  .  katamehi  pañcahi .
Dhammaṃ   jānāti   dhammānulomaṃ   jānāti   vinayaṃ   jānāti   vinayānulomaṃ
jānāti   pubbāparakusalo  ca  hoti  .  imehi  kho  upāli  pañcahaṅgehi
samannāgato bhikkhu paṇḍitotveva saṅkhaṃ gacchati.
     {1209.2}   Aparehipi   upāli   pañcahaṅgehi  samannāgato  bhikkhu
bālotveva  saṅkhaṃ  gacchati  .  katamehi  pañcahi . Vatthuṃ na jānāti nidānaṃ
na    jānāti    paññattiṃ   na   jānāti   padapacchābhaṭṭhaṃ   na   jānāti
anusandhivacanapathaṃ   na   jānāti   .   imehi   kho   upāli  pañcahaṅgehi
samannāgato   bhikkhu   bālotveva  saṅkhaṃ  gacchati  .  pañcahupāli  aṅgehi
samannāgato   bhikkhu  paṇḍitotveva  saṅkhaṃ  gacchati  .  katamehi  pañcahi .
Vatthuṃ    jānāti   nidānaṃ   jānāti   paññattiṃ   jānāti   padapacchābhaṭṭhaṃ
jānāti   anusandhivacanapathaṃ   jānāti  .  imehi  kho  upāli  pañcahaṅgehi
samannāgato bhikkhu paṇḍitotveva saṅkhaṃ gacchati.
     {1209.3} Aparehipi upāli pañcahaṅgehi samannāgato bhikkhu bālotveva
saṅkhaṃ  gacchati  .  katamehi  pañcahi  .  āpattiṃ na jānāti āpattisamuṭṭhānaṃ
na  jānāti   āpattiyā  payogaṃ  na  jānāti āpattiyā vūpasamaṃ na jānāti
na  āpattiyā  vinicchayakusalo  hoti  .  imehi  kho  upāli  pañcahaṅgehi
samannāgato   bhikkhu   bālotveva  saṅkhaṃ  gacchati  .  pañcahupāli  aṅgehi
samannāgato   bhikkhu  paṇḍitotveva  saṅkhaṃ  gacchati  .  katamehi  pañcahi .
Āpattiṃ    jānāti    āpattisamuṭṭhānaṃ    jānāti   āpattiyā   payogaṃ
jānāti    āpattiyā    vūpasamaṃ    jānāti   āpattiyā   vinicchayakusalo
hoti    .   imehi   kho   upāli   pañcahaṅgehi   samannāgato   bhikkhu
paṇḍitotveva saṅkhaṃ gacchati.
     {1209.4}   Aparehipi   upāli   pañcahaṅgehi  samannāgato  bhikkhu
bālotveva  saṅkhaṃ  gacchati  .  katamehi  pañcahi  .  adhikaraṇaṃ  na  jānāti
adhikaraṇasamuṭṭhānaṃ  na  jānāti  adhikaraṇassa  payogaṃ  na  jānāti  adhikaraṇassa
vūpasamaṃ  na  jānāti  na  adhikaraṇassa  vinicchayakusalo  hoti  .  imehi  kho
upāli   pañcahaṅgehi   samannāgato  bhikkhu  bālotveva  saṅkhaṃ  gacchati .
Pañcahupāli   aṅgehi  samannāgato  bhikkhu  paṇḍitotveva  saṅkhaṃ  gacchati .
Katamehi    pañcahi   .   adhikaraṇaṃ   jānāti   adhikaraṇasamuṭṭhānaṃ   jānāti
adhikaraṇassa   payogaṃ   jānāti   adhikaraṇassa   vūpasamaṃ  jānāti  adhikaraṇassa
vinicchayakusalo   hoti   .  imehi  kho  upāli  pañcahaṅgehi  samannāgato
bhikkhu paṇḍitotveva saṅkhaṃ gacchatīti.
                  Ubbāhikavaggo navamo 1-.
                        Tassuddānaṃ
     [1210] Anatthakusalo ceva           kodhano kuppatī ca yo
         pasāretā chandāgati 2-         na kusalo tatheva ca
         suttaṃ dhammañca vatthuñca         āpatti 3- adhikaraṇaṃ 4-
         dve dve pakāsitā sabbe      kaṇhasukkaṃ vijānathāti.



             The Pali Tipitaka in Roman Character Volume 8 page 485-491. https://84000.org/tipitaka/read/roman_read.php?B=8&A=9828              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=9828              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1208&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=114              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1208              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]