ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

page398.

Dasamasaṅghādisesaṃ [592] Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe . athakho devadatto yena kokāliko kaṭamorakatissako khaṇḍadeviyā putto samuddadatto tenupasaṅkami upasaṅkamitvā kokālikaṃ kaṭamorakatissakaṃ khaṇḍadeviyā puttaṃ samuddadattaṃ etadavoca etha mayaṃ āvuso samaṇassa gotamassa saṅghabhedaṃ karissāma cakkabhedanti. Evaṃ vutte kokāliko devadattaṃ etadavoca samaṇo kho āvuso gotamo mahiddhiko mahānubhāvo kathaṃ mayaṃ samaṇassa gotamassa saṅghabhedaṃ karissāma cakkabhedanti . etha mayaṃ āvuso samaṇaṃ gotamaṃ upasaṅkamitvā pañca vatthūni yācissāma bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhūtassa pāsādikassa appaccayassa viriyārambhassa vaṇṇavādī imāni bhante pañca vatthūni anekapariyāyena appicchatāya santuṭṭhatāya 1- sallekhāya dhūtāya 2- pāsādikāya 3- viriyārambhāya saṃvattanti sādhu bhante bhikkhū yāvajīvaṃ āraññakā assu yo gāmantaṃ osareyya vajjaṃ naṃ phuseyya yāvajīvaṃ piṇḍapātikā assu yo nimantanaṃ sādiyeyya vajjaṃ naṃ phuseyya yāvajīvaṃ paṃsukūlikā assu yo gahapaticīvaraṃ sādiyeyya vajjaṃ naṃ phuseyya yāvajīvaṃ rukkhamūlikā assu yo channaṃ upagaccheyya vajjaṃ naṃ phuseyya yāvajīvaṃ @Footnote: 1 Yu. Ma. santuṭṭhiyā. 2 Yu. Ma. dhuttāya. 3 Yu. Ma. pāsādikatāya.

--------------------------------------------------------------------------------------------- page399.

Macchamaṃsaṃ na khādeyyuṃ yo macchamaṃsaṃ khādeyya vajjaṃ naṃ phuseyyāti imāni samaṇo gotamo nānujānissati te mayaṃ imehi pañcahi vatthūhi janaṃ saññāpessāmāti . sakkā kho āvuso imehi pañcahi vatthūhi samaṇassa gotamassa saṅghabhedaṃ 1- kātuṃ cakkabhedaṃ 2- lūkhappasannā hi āvuso manussāti. [593] Athakho devadatto sapariso yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinno kho devadatto bhagavantaṃ etadavoca bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhūtassa pāsādikassa appaccayassa viriyārambhassa vaṇṇavādī imāni bhante pañca vatthūni anekapariyāyena appicchatāya santuṭṭhatāya sallekhāya dhūtāya pāsādikāya appaccayāya viriyārambhāya saṃvattanti sādhu bhante bhikkhū yāvajīvaṃ āraññakā assu yo gāmantaṃ osareyya vajjaṃ naṃ phuseyya yāvajīvaṃ piṇḍapātikā assu yo nimantanaṃ sādiyeyya vajjaṃ naṃ phuseyya yāvajīvaṃ paṃsukūlikā assu yo gahapaticīvaraṃ sādiyeyya vajjaṃ naṃ phuseyya yāvajīvaṃ rukkhamūlikā assu yo channaṃ upagaccheyya vajjaṃ naṃ phuseyya yāvajīvaṃ macchamaṃsaṃ na khādeyyuṃ yo macchamaṃsaṃ khādeyya vajjaṃ naṃ phuseyyāti . alaṃ devadatta yo icchati āraññako hotu yo icchati gāmante viharatu yo icchati piṇḍapātiko hotu @Footnote: 1 Yu. Ma. saṅghabhedo. 2 Yu. Ma. cakkabhedo.

--------------------------------------------------------------------------------------------- page400.

Yo icchati nimantanaṃ sādiyatu yo icchati paṃsukūliko hotu yo icchati gahapaticīvaraṃ sādiyatu aṭṭhamāse kho mayā devadatta rukkhamūlasenāsanaṃ anuññātaṃ tikoṭiparisuddhaṃ macchamaṃsaṃ adiṭṭhaṃ assutaṃ aparisaṅkitanti. [594] Athakho devadatto na bhagavā imāni pañca vatthūni anujānātīti haṭṭho udaggo sapariso uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . athakho devadatto sapariso 1- rājagahaṃ pavisitvā pañcahi vatthūhi janaṃ saññāpesi mayaṃ āvuso samaṇaṃ gotamaṃ upasaṅkamitvā pañca vatthūni yācimhā bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhūtassa pāsādikassa appaccayassa viriyārambhassa vaṇṇavādī imāni bhante pañca vatthūni anekapariyāyena appicchatāya santuṭṭhatāya sallekhāya dhūtāya pāsādikāya appaccayāya viriyārambhāya saṃvattanti sādhu bhante bhikkhū yāvajīvaṃ āraññakā assu yo gāmantaṃ osareyya vajjaṃ naṃ phuseyya yāvajīvaṃ piṇḍapātikā assu yo nimantanaṃ sādiyeyya vajjaṃ naṃ phuseyya yāvajīvaṃ paṃsukūlikā assu yo gahapaticīvaraṃ sādiyeyya vajjaṃ naṃ phuseyya yāvajīvaṃ rukkhamūlikā assu yo channaṃ upagaccheyya vajjaṃ naṃ phuseyya yāvajīvaṃ macchamaṃsaṃ na khādeyyuṃ yo macchamaṃsaṃ khādeyya vajjaṃ naṃ phuseyyāti imāni samaṇo gotamo @Footnote: 1 Yu. Ma. potthakesu ayaṃ pāṭho na hoti.

--------------------------------------------------------------------------------------------- page401.

Nānujānāti te mayaṃ imehi pañcahi vatthūhi samādāya vattāmāti. [595] Tattha ye te manussā assaddhā appasannā dubbuddhino te evamāhaṃsu ime kho samaṇā sakyaputtiyā dhūtā sallekhavuttino samaṇo pana gotamo bāhulliko bāhullāya cetetīti . ye pana te manussā saddhā pasannā paṇḍitā buddhimanto te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma devadatto bhagavato saṅghabhedāya parakkamissati cakkabhedāyāti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma devadatto saṅghabhedāya parakkamissati cakkabhedāyāti. {595.1} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā devadattaṃ paṭipucchi saccaṃ kira tvaṃ devadatta saṅghabhedāya parakkamasi cakkabhedāyāti . saccaṃ bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ moghapurisa .pe. kathaṃ hi nāma tvaṃ moghapurisa saṅghabhedāya parakkamissasi cakkabhedāya netaṃ moghapurisa appasannānaṃ vā pasādāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {595.2} yo pana bhikkhu samaggassa saṅghassa bhedāya parakkameyya bhedanasaṃvattanikaṃ vā adhikaraṇaṃ samādāya paggayha tiṭṭheyya so bhikkhu bhikkhūhi evamassa vacanīyo mā āyasmā samaggassa saṅghassa bhedāya parakkami bhedanasaṃvattanikaṃ

--------------------------------------------------------------------------------------------- page402.

Vā adhikaraṇaṃ samādāya paggayha aṭṭhāsi sametāyasmā saṅghena samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatīti . evañca so bhikkhu bhikkhūhi vuccamāno tatheva paggaṇheyya so bhikkhu bhikkhūhi yāvatatiyaṃ samanubhāsitabbo tassa paṭinissaggāya . Yāvatatiyañce samanubhāsiyamāno taṃ paṭinissajjeyya iccetaṃ kusalaṃ no ce paṭinissajjeyya saṅghādisesoti. [596] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . samaggo nāma saṅgho samānasaṃvāsako samānasīmāya ṭhito . bhedāya parakkameyyāti kathaṃ ime nānā assu vinā assu vaggā assūti pakkhaṃ pariyesati gaṇaṃ bandhati. Bhedanasaṃvattanikaṃ vā adhikaraṇanti aṭṭhārasabhedakaravatthūni . samādāyāti ādāya . Paggayhāti dīpeyya. Tiṭṭheyyāti nappaṭinissajjeyya. [597] So bhikkhūti yo so saṅghabhedako bhikkhu . bhikkhūhīti aññehi bhikkhūhi . ye passanti ye suṇanti tehi vattabbo mā āyasmā samaggassa saṅghassa bhedāya parakkami bhedanasaṃvattanikaṃ vā adhikaraṇaṃ samādāya paggayha aṭṭhāsi sametāyasmā saṅghena samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatīti . Dutiyampi vattabbo tatiyampi vattabbo . sace paṭinissajjati iccetaṃ kusalaṃ no ce paṭinissajjati āpatti dukkaṭassa . sutvā na

--------------------------------------------------------------------------------------------- page403.

Vadanti āpatti dukkaṭassa . so bhikkhu saṅghamajjhaṃpi ākaḍḍhitvā vattabbo mā āyasmā samaggassa saṅghassa bhedāya parakkami bhedana saṃvattanikaṃ vā adhikaraṇaṃ samādāya paggayha aṭṭhāsi sametāyasmā saṅghena samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatīti . dutiyampi vattabbo tatiyampi vattabbo . sace paṭinissajjati iccetaṃ kusalaṃ no ce paṭinissajjati āpatti dukkaṭassa. [598] So bhikkhu samanubhāsitabbo . evañca pana bhikkhave samanubhāsitabbo. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {598.1} suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu samaggassa saṅghassa bhedāya parakkamati . so taṃ vatthuṃ nappaṭinissajjati. Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuṃ samanubhāseyya tassa vatthussa paṭinissaggāya. Esā ñatti. {598.2} Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu samaggassa saṅghassa bhedāya parakkamati . so taṃ vatthuṃ nappaṭinissajjati . Saṅgho itthannāmaṃ bhikkhuṃ samanubhāsati tassa vatthussa paṭinissaggāya . Yassāyasmato khamati itthannāmassa bhikkhuno samanubhāsanā tassa vatthussa paṭinissaggāya so tuṇhassa yassa nakkhamati so bhāseyya. {598.3} Dutiyampi etamatthaṃ vadāmi .pe. Tatiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu samaggassa saṅghassa bhedāya parakkamati . so taṃ vatthuṃ nappaṭinissajjati . saṅgho itthannāmaṃ bhikkhuṃ samanubhāsati tassa vatthussa paṭinissaggāya .

--------------------------------------------------------------------------------------------- page404.

Yassāyasmato khamati itthannāmassa bhikkhuno samanubhāsanā tassa vatthussa paṭinissaggāya so tuṇhassa yassa nakkhamati so bhāseyya. {598.4} Samanubhaṭṭho saṅghena itthannāmo bhikkhu tassa vatthussa paṭinissaggāya. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [599] Ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā kammavācāpariyosāne āpatti saṅghādisesassa. Saṅghādisesaṃ ajjhāpajjantassa ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā paṭippassambhanti . Saṅghādisesoti .pe. Tenapi vuccati saṅghādisesoti. [600] Dhammakamme dhammakammasaññī nappaṭinissajjati āpatti saṅghādisesassa . dhammakamme vematiko nappaṭinissajjati āpatti saṅghādisesassa . dhammakamme adhammakammasaññī nappaṭinissajjati āpatti saṅghādisesassa . adhammakamme dhammakammasaññī āpatti dukkaṭassa . adhammakamme vematiko āpatti dukkaṭassa . adhammakamme adhammakammasaññī āpatti dukkaṭassa. [601] Anāpatti asamanubhāsantassa paṭinissajjantassa ummattakassa 1- ādikammikassāti. Dasamasaṅghādisesaṃ niṭṭhitaṃ. -------------- @Footnote: 1 ito paraṃ yuropiyapotthakeyeva khittacittassa vedanaṭṭassāti dissati.


             The Pali Tipitaka in Roman Character Volume 1 page 398-404. https://84000.org/tipitaka/read/roman_read.php?B=1&A=7872&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=1&A=7872&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=592&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=53              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=590              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=2371              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=2371              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]