ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

                      Upakkilesasuttaṃ
     [439]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  kosambiyaṃ  viharati
ghositārāme  .  tena  kho  pana  samayena  kosambiyaṃ  bhikkhū  bhaṇḍanajātā
kalahajātā      vivādāpannā     aññamaññaṃ     mukhasattīhi     vitudantā
viharanti.
     [440]   Atha   kho   aññataro  bhikkhu  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ  aṭṭhāsi  .  ekamantaṃ
ṭhito  kho  so  bhikkhu  bhagavantaṃ  etadavoca  idha  bhante  kosambiyaṃ  bhikkhū
bhaṇḍanajātā     kalahajātā     vivādāpannā     aññamaññaṃ    mukhasattīhi
vitudantā  viharanti  sādhu  bhante  bhagavā  yena  te  bhikkhū  tenupasaṅkamatu
anukampaṃ   upādāyāti   .   adhivāsesi   bhagavā   tuṇhībhāvena  .  atha
kho    bhagavā   yena   te   bhikkhū   tenupasaṅkami   upasaṅkamitvā   te
bhikkhū    etadavoca   alaṃ   bhikkhave   mā   bhaṇḍanaṃ   mā   kalahaṃ   mā
viggahaṃ   mā   vivādanti   .   evaṃ   vutte  aññataro  bhikkhu  bhagavantaṃ
etadavoca    āgametu    bhante    bhagavā   dhammassāmi   appossukko
bhante    bhagavā    diṭṭhadhammasukhavihāraṃ    anuyutto   viharatu   mayametena
bhaṇḍanena kalahena viggahena vivādena paññāyissāmāti.
     [441]  Dutiyampi  kho  bhagavā  te  bhikkhū  etadavoca  alaṃ bhikkhave
mā   bhaṇḍanaṃ   mā  kalahaṃ  mā  viggahaṃ  mā  vivādanti  .  dutiyampi  kho
So   bhikkhu   bhagavantaṃ   etadavoca  āgametu  bhante  bhagavā  dhammassāmi
appossukko    bhante   bhagavā   diṭṭhadhammasukhavihāraṃ   anuyutto   viharatu
mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmāti.
     [442]  Tatiyampi  kho  bhagavā  te  bhikkhū  etadavoca  alaṃ bhikkhave
mā   bhaṇḍanaṃ   mā  kalahaṃ  mā  viggahaṃ  mā  vivādanti  .  tatiyampi  kho
so   bhikkhu   bhagavantaṃ   etadavoca  āgametu  bhante  bhagavā  dhammassāmi
appossukko    bhante   bhagavā   diṭṭhadhammasukhavihāraṃ   anuyutto   viharatu
mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmāti.
     [443]     Atha    kho    bhagavā    pubbaṇhasamayaṃ    nivāsetvā
pattacīvaramādāya   kosambiṃ   piṇḍāya   pāvisi   .   kosambiyaṃ   piṇḍāya
caritvā    pacchābhattaṃ    piṇḍapātapaṭikkanto    senāsanaṃ    saṃsāmetvā
pattacīvaraṃ ādāya ṭhitakova imā gāthā abhāsi
     puthusaddo samajano          na bālo koci maññatha
     saṅghasmiṃ bhijjamānasmiṃ     nāññaṃ bhiyyo amaññatha 1-
     parimuṭṭhā paṇḍitā bhāsā  vācāgocarabhāṇino
     yāvicchanti mukhāyāmaṃ        yena nītā na taṃ vidū
     akkocchi maṃ avadhi maṃ         ajini maṃ ahāsi me
     ye ca taṃ upanayhanti          veraṃ tesaṃ na sammati
     akkocchi maṃ avadhi maṃ          ajini maṃ ahāsi me
@Footnote: 1 Po. Ma. Yu. amaññarunti dissati.
     Ye ca taṃ nūpanayhanti         veraṃ tesūpasammati
     na hi verena verāni           sammantīdha kudācanaṃ
     averena ca sammanti          esa dhammo sanantano
     pare ca na vijānanti          mayamettha yamāmhase
     ye ca tattha vijānanti        tato sammanti medhagā
     aṭṭhicchidā pāṇaharā       gavāssadhanahāriyo
     raṭṭhaṃ vilumpamānānaṃ         tesampi hoti saṅgati
               kasmā tumhākaṃ no siyā
               sace labhetha nipakaṃ sahāyaṃ
               saddhiṃcaraṃ sādhuvihāridhīraṃ
               abhibhuyya sabbāni parissayāni
               careyya tenattamano satimā
               no ce labhetha nipakaṃ sahāyaṃ
               saddhiṃcaraṃ sādhuvihāridhīraṃ
               rājāva raṭṭhaṃ vijitaṃ pahāya
               eko care mātaṅgaraññeva nāgo
               ekassa caritaṃ seyyo
               natthi bāle sahāyatā
               eko care na ca pāpāni kayirā
               appossukko mātaṅgaraññeva nāgoti.
     [444]  Atha  kho  bhagavā  ṭhitakova  imā  gāthā  bhāsitvā  yena
bālakaloṇakāragāmo  tenupasaṅkami  .  tena  kho  pana  samayena  āyasmā
bhagu   bālakaloṇakāragāme   viharati   .   addasā   kho  āyasmā  bhagu
bhagavantaṃ   dūratova   āgacchantaṃ   disvāna   āsanaṃ   paññāpesi  udakañca
pādānaṃ  dhovanaṃ  1-  .  nisīdi  bhagavā  paññatte  āsane  nisajja pāde
pakkhālesi   .   āyasmāpi  kho  bhagu  bhagavantaṃ  abhivādetvā  ekamantaṃ
nisīdi   .   ekamantaṃ   nisinnaṃ  kho  āyasmantaṃ  bhaguṃ  bhagavā  etadavoca
kacci   bhikkhu   khamanīyaṃ   kacci  yāpanīyaṃ  kacci  piṇḍakena  na  kilamasīti .
Khamanīyaṃ  bhagavā  yāpanīyaṃ  bhagavā  na  cāhaṃ  bhante  piṇḍakena  kilamāmīti.
Atha   kho   bhagavā   āyasmantaṃ   bhaguṃ   dhammiyā   kathāya  sandassetvā
samādapetvā    samuttejetvā    sampahaṃsetvā    uṭṭhāyāsanā   yena
pācīnavaṃsadāyo tenupasaṅkami.
     [445]  Tena  kho  pana  samayena  āyasmā  ca anuruddho āyasmā
ca  nandiyo  āyasmā  ca  kimbilo  pācīnavaṃsadāye  viharanti  .  addasā
kho   dāyapālako   bhagavantaṃ   dūratova   āgacchantaṃ   disvāna   bhagavantaṃ
etadavoca    mā    samaṇa    etaṃ   dāyaṃ   pāvisi   santettha   tayo
kulaputtā    attakāmarūpā    viharanti   mā   tesaṃ   aphāsumakāsīti  .
Assosi    kho    āyasmā   anuruddho   dāyapālassa   bhagavatā   saddhiṃ
mantiyamānassa     sutvāna    dāyapālaṃ    etadavoca    mā    āvuso
dāyapāla bhagavantaṃ vāresi satthā no bhagavā anuppattoti.
@Footnote: 1 upaṭṭhapesīti kiriyāpadaṃ bhaveyya.
     {445.1}  Atha  kho  āyasmā  anuruddho  yenāyasmā  ca nandiyo
āyasmā    ca    kimbilo   tenupasaṅkami   upasaṅkamitvā   āyasmantañca
nandiyaṃ     āyasmantañca     kimbilaṃ    etadavoca    abhikkamathāyasmanto
abhikkamathāyasmanto   satthā   no   bhagavā   anuppattoti   .  atha  kho
āyasmā   ca   anuruddho  āyasmā  ca  nandiyo  āyasmā  ca  kimbilo
bhagavantaṃ   paccuggantvā   eko   bhagavato  pattacīvaraṃ  paṭiggahesi  eko
āsanaṃ   paññāpesi   eko   pādodakaṃ   upaṭṭhapesi   .  nisīdi  bhagavā
paññatte    āsane    nisajja   pāde   pakkhālesi   .   tepi   kho
āyasmanto bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
     [446]   Ekamantaṃ   nisinnaṃ   kho   āyasmantaṃ   anuruddhaṃ  bhagavā
etadavoca    kacci   vo   anuruddhā   khamanīyaṃ   kacci   yāpanīyaṃ   kacci
piṇḍakena   kilamitthāti   .   khamanīyaṃ   bhagavā   yāpanīyaṃ  bhagavā  na  mayaṃ
bhante   piṇḍakena   kilamāmāti   .  kacci  pana  vo  anuruddhā  samaggā
sammodamānā     avivadamānā     khīrodakībhūtā    aññamaññaṃ    piyacakkhūhi
sampassantā   viharathāti   .   taggha  mayaṃ  bhante  samaggā  sammodamānā
avivadamānā     khīrodakībhūtā     aññamaññaṃ     piyacakkhūhi    sampassantā
viharāmāti   .   yathākathaṃ  pana  tumhe  anuruddhā  samaggā  sammodamānā
avivadamānā     khīrodakībhūtā     aññamaññaṃ     piyacakkhūhi    sampassantā
viharathāti.
     [447]  Idha  mayhaṃ  bhante  evaṃ  hoti  lābhā  vata  me  suladdhaṃ
Vate   me   yohaṃ   evarūpehi   sabrahmacārīhi   saddhiṃ  viharāmīti  tassa
mayhaṃ   bhante   imesu   āyasmantesu   mettaṃ   kāyakammaṃ   paccupaṭṭhitaṃ
āvī   ceva   raho   ca   mettaṃ   vacīkammaṃ   paccupaṭṭhitaṃ   āvī  ceva
raho   ca   mettaṃ   manokammaṃ   paccupaṭṭhitaṃ   āvī   ceva   raho   ca
tassa   mayhaṃ   bhante   evaṃ   hoti   yannūnāhaṃ  sakaṃ  cittaṃ  nikkhipitvā
imesaṃyeva   āyasmantānaṃ   cittassa   vasena   vatteyyanti   so   kho
ahaṃ   bhante   sakaṃ  cittaṃ  nikkhipitvā  imesaṃyeva  āyasmantānaṃ  cittassa
vasena   vattāmi   nānā   hi   kho  no  bhante  kāyā  ekañca  pana
maññe cittanti.
     [448]   Āyasmāpi   kho   nandiyo   āyasmāpi   kho  kimbilo
bhagavantaṃ  etadavoca  mayhampi  kho  bhante  evaṃ  hoti  lābhā  vata  me
suladdhaṃ   vata   me   yohaṃ   evarūpehi   sabrahmacārīhi  saddhiṃ  viharāmīti
tassa   mayhaṃ  bhante  imesu  āyasmantesu  mettaṃ  kāyakammaṃ  paccupaṭṭhitaṃ
āvī  ceva  raho  ca  mettaṃ  vacīkammaṃ  paccupaṭṭhitaṃ  āvī  ceva  raho ca
mettaṃ   manokammaṃ   paccupaṭṭhitaṃ   āvī   ceva   raho   ca  tassa  mayhaṃ
bhante   evaṃ   hoti   yannūnāhaṃ   sakaṃ   cittaṃ   nikkhipitvā  imesaṃyeva
āyasmantānaṃ   cittassa   vasena   vatteyyanti   so   kho  ahaṃ  bhante
sakaṃ   cittaṃ   nikkhipitvā   imesaṃyeva   āyasmantānaṃ   cittassa   vasena
vattāmi   nānā   hi   kho   no  bhante  kāyā  ekañca  pana  maññe
cittanti  .  evaṃ  kho  mayaṃ  bhante  samaggā  sammodamānā  avivadamānā
Khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmāti.
     [449]   Sādhu   sādhu   anuruddhā   kacci   pana   vo  anuruddhā
appamattā   ātāpino   pahitattā   viharathāti   .   taggha  mayaṃ  bhante
appamattā   ātāpino   pahitattā  viharāmāti  .  yathākathaṃ  pana  tumhe
anuruddhā appamattā ātāpino pahitattā viharathāti.
     [450]   Idha   bhante   amhākaṃ   yo   paṭhamaṃ  gāmato  piṇḍāya
paṭikkamati   so   āsanāni   paññāpeti   pānīyaṃ  paribhojanīyaṃ  upaṭṭhapeti
avakkārapātiṃ   upaṭṭhapeti   yo   pacchā   gāmato   piṇḍāya  paṭikkamati
sace   hoti  bhuttāvaseso  sace  ākaṅkhati  bhuñjati  no  ce  ākaṅkhati
apaharite   vā   chaḍḍeti   appāṇake   vā   udake  opilāpeti  so
āsanāni   paṭisāmeti   pānīyaṃ   paribhojanīyaṃ   paṭisāmeti   avakkārapātiṃ
dhovitvā    paṭisāmeti   bhattaggaṃ   sammajjati   yo   passati   pānīyaghaṭaṃ
vā   paribhojanīyaghaṭaṃ   vā   vaccaghaṭaṃ   vā  rittaṃ  tucchaṃ  so  upaṭṭhapeti
sacāssa  hoti  avisayhaṃ  hatthavikārena  dutiyaṃ  āmantetvā hatthavilaṅghakena
pānīyaghaṭaṃ    vā   paribhojanīyaghaṭaṃ   vā   upaṭṭhapema   na   tveva   mayaṃ
bhante   tappaccayā   vācaṃ   bhindāma   pañcāhikaṃ  kho  pana  mayaṃ  bhante
sabbarattiyaṃ   dhammiyā   kathāya   sannisīdāma   evaṃ   kho   mayaṃ   bhante
appamattā ātāpino pahitattā viharāmāti.
     [451]   Sādhu   sādhu  anuruddhā  atthi  kho  pana  vo  anuruddhā
evaṃ     appamattānaṃ    pahitattānaṃ    viharataṃ    uttari    manussadhammā
Alamariyañāṇadassanaviseso   adhigato   phāsuvihāroti   .  idha  mayaṃ  bhante
appamattā   ātāpino   pahitattā   viharantā  obhāsañceva  sañjānāma
dassanañca  rūpānaṃ  so  kho  pana  no  obhāso  nacirasseva  antaradhāyati
dassanañca rūpānaṃ tañca nimittaṃ appaṭivijjhāmāti.
     [452]  Taṃ  kho  pana  vo  anuruddhā  nimittaṃ  paṭivijjhitabbaṃ  ahampi
sudaṃ   anuruddhā   pubbeva  sambodhā  anabhisambuddho  bodhisattova  samāno
obhāsañceva   sañjānāmi   dassanañca   rūpānaṃ   .  so  kho  pana  me
obhāso   nacirasseva   antaradhāyati   dassanañca  rūpānaṃ  .  tassa  mayhaṃ
anuruddhā   etadahosi   ko   nu   kho  hetu  ko  paccayo  yena  me
obhāso   antaradhāyati   dassanañca  rūpānanti  .  tassa  mayhaṃ  anuruddhā
etadahosi   vicikicchā   kho   me  udapādi  vicikicchādhikaraṇañca  pana  me
samādhi  cavi  samādhimhi  cute  obhāso  antaradhāyati  dassanañca  rūpānaṃ.
Sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissatīti.
     [453]   So  kho  ahaṃ  anuruddhā  appamatto  ātāpī  pahitatto
viharanto   obhāsañceva   sañjānāmi   dassanañca   rūpānaṃ  .  so  kho
pana   me   obhāso   nacirasseva   antaradhāyati   dassanañca  rūpānaṃ .
Tassa   mayhaṃ   anuruddhā   etadahosi  ko  nu  kho  hetu  ko  paccayo
yena   me   obhāso   antaradhāyati   dassanañca   rūpānanti   .  tassa
mayhaṃ    anuruddhā    etadahosi    amanasikāro    kho   me   udapādi
amanasikārādhikaraṇañca    pana    me    samādhi    cavi   samādhimhi   cute
Obhāso   antaradhāyati   dassanañca   rūpānaṃ   .  sohaṃ  tathā  karissāmi
yathā me puna na vicikicchā uppajjissati na amanasikāroti.
     [454]   So  kho  ahaṃ  anuruddhā  .pe.  tassa  mayhaṃ  anuruddhā
etadahosi    thīnamiddhaṃ    kho   me   udapādi   thīnamiddhādhikaraṇañca   pana
me   samādhi   cavi   samādhimhi   cute  obhāso  antaradhāyati  dassanañca
rūpānaṃ   .   sohaṃ   tathā   karissāmi   yathā   me  puna  na  vicikicchā
uppajjissati na amanasikāro na thīnamiddhanti.
     [455]   So  kho  ahaṃ  anuruddhā  .pe.  tassa  mayhaṃ  anuruddhā
etadahosi    chambhitattaṃ    kho    me    udapādi    chambhitattādhikaraṇañca
pana    me   samādhi   cavi   samādhimhi   cute   obhāso   antaradhāyati
dassanañca   rūpānaṃ  .  seyyathāpi  anuruddhā  puriso  addhānamaggapaṭipanno
tassa     ubhatopasse     vadhakā    uppajjeyyuṃ    tassa    tatonidānaṃ
chambhitattaṃ    uppajjeyya   evameva   kho   me   anuruddhā   chambhitattaṃ
udapādi    chambhitattādhikaraṇañca    pana    me   samādhi   cavi   samādhimhi
cute   obhāso   antaradhāyati   dassanañca   rūpānaṃ   .   sohaṃ   tathā
karissāmi   yathā   me  puna  na  vicikicchā  uppajjissati  na  amanasikāro
na thīnamiddhaṃ na chambhitattanti.
     [456]   So  kho  ahaṃ  anuruddhā  .pe.  tassa  mayhaṃ  anuruddhā
etadahosi    ubbilaṃ    kho    me    udapādi   ubbilādhikaraṇañca   pana
me   samādhi   cavi   samādhimhi   cute  obhāso  antaradhāyati  dassanañca
Rūpānaṃ   .   seyyathāpi   anuruddhā   puriso   ekaṃ  nidhimukhaṃ  gavesanto
sakideva    pañca   nidhimukhāni   adhigaccheyya   tassa   tatonidānaṃ   ubbilaṃ
uppajjeyya    evameva    kho    me    anuruddhā   ubbilaṃ   udapādi
ubbilādhikaraṇañca   pana   me   samādhi   cavi   samādhimhi  cute  obhāso
antaradhāyati   dassanañca   rūpānaṃ   .  sohaṃ  tathā  karissāmi  yathā  me
puna   na   vicikicchā   uppajjissati   na   amanasikāro   na  thīnamiddhaṃ  na
chambhitattaṃ na ubbilanti.
     [457]   So  kho  ahaṃ  anuruddhā  .pe.  tassa  mayhaṃ  anuruddhā
etadahosi    duṭṭhullaṃ    kho   me   udapādi   duṭṭhullādhikaraṇañca   pana
me   samādhi   cavi   samādhimhi   cute  obhāso  antaradhāyati  dassanañca
rūpānaṃ   .   sohaṃ   tathā   karissāmi   yathā   me  puna  na  vicikicchā
uppajjissati   na   amanasikāro   na   thīnamiddhaṃ  na  chambhitattaṃ  na  ubbilaṃ
na duṭṭhullanti.
     [458]   So  kho  ahaṃ  anuruddhā  .pe.  tassa  mayhaṃ  anuruddhā
etadahosi   accāraddhaviriyaṃ   kho  me  udapādi  accāraddhaviriyādhikaraṇañca
pana    me   samādhi   cavi   samādhimhi   cute   obhāso   antaradhāyati
dassanañca     rūpānaṃ    .    seyyathāpi    anuruddhā   puriso   ubhohi
hatthehi   vaṭṭakaṃ   gāḷhaṃ   gaṇheyya   so   tattheva   matameyya   1-
evameva  kho  me  2-  anuruddhā  accāraddhaviriyaṃ  udapādi  accāraddha-
viriyādhikaraṇañca   pana   me   samādhi   cavi   samādhimhi  cute  obhāso
@Footnote: 1 Po. Ma. Yu. patameyyā. patameyyāti mareyyāti upakkilesasuttavaṇṇanā.
@2 Po. Yu. meti natthi.
Antaradhāyati   dassanañca   rūpānaṃ   .  sohaṃ  tathā  karissāmi  yathā  me
puna   na   vicikicchā   uppajjissati   na   amanasikāro   na  thīnamiddhaṃ  na
chambhitattaṃ na ubbilaṃ na duṭṭhullaṃ na accāraddhaviriyanti.
     [459]   So  kho  ahaṃ  anuruddhā  .pe.  tassa  mayhaṃ  anuruddhā
etadahosi   atilīnaviriyaṃ   kho   me   udapādi  atilīnaviriyādhikaraṇañca  pana
me   samādhi   cavi   samādhimhi   cute  obhāso  antaradhāyati  dassanañca
rūpānaṃ   .   seyyathāpi  anuruddhā  puriso  vaṭṭakaṃ  sithilaṃ  gaṇheyya  so
tassa   hatthato   uppateyya   evameva  kho  me  anuruddhā  atilīnaviriyaṃ
udapādi    atilīnaviriyādhikaraṇañca    pana   me   samādhi   cavi   samādhimhi
cute   obhāso   antaradhāyati   dassanañca   rūpānaṃ   .   sohaṃ   tathā
karissāmi   yathā   me  puna  na  vicikicchā  uppajjissati  na  amanasikāro
na  thīnamiddhaṃ  na  chambhitattaṃ  na  ubbilaṃ  na  duṭṭhullaṃ  na  accāraddhaviriyaṃ na
atilīnaviriyanti.
     [460]   So  kho  ahaṃ  anuruddhā  .pe.  tassa  mayhaṃ  anuruddhā
etadahosi     abhijappā    kho    me    udapādi    abhijappādhikaraṇañca
pana    me   samādhi   cavi   samādhimhi   cute   obhāso   antaradhāyati
dassanañca   rūpānaṃ   .   sohaṃ   tathā   karissāmi   yathā  me  puna  na
vicikicchā   uppajjissati   na   amanasikāro   na   thīnamiddhaṃ  na  chambhitattaṃ
na   ubbilaṃ   na   duṭṭhullaṃ   na   accāraddhaviriyaṃ   na   atilīnaviriyaṃ   na
abhijappāti.
     [461]  So  kho  ahaṃ  anuruddhā  .pe.  tassa  mayhaṃ  etadahosi
nānattasaññā   kho   me   udapādi   nānattasaññādhikaraṇañca   pana   me
samādhi    cavi    samādhimhi   cute   obhāso   antaradhāyati   dassanañca
rūpānaṃ   .   sohaṃ   tathā   karissāmi   yathā   me  puna  na  vicikicchā
uppajjissati   na   amanasikāro   na   thīnamiddhaṃ  na  chambhitattaṃ  na  ubbilaṃ
na   duṭṭhullaṃ   na   accāraddhaviriyaṃ   na   atilīnaviriyaṃ   na  abhijappā  na
nānattasaññāti.
     [462]   So  kho  ahaṃ  anuruddhā  appamatto  ātāpī  pahitatto
viharanto   obhāsañceva   sañjānāmi   dassanañca   rūpānaṃ  .  so  kho
pana   me   obhāso   nacirasseva   antaradhāyati   dassanañca  rūpānaṃ .
Tassa   mayhaṃ   anuruddhā   etadahosi  ko  nu  kho  hetu  ko  paccayo
yena   me   obhāso   antaradhāyati   dassanañca   rūpānanti   .  tassa
mayhaṃ    anuruddhā    etadahosi    atinijjhāyitattaṃ   kho   me   rūpānaṃ
udapādi   atinijjhāyitattādhikaraṇañca   pana   me   samādhi   cavi  samādhimhi
cute   obhāso   antaradhāyati   dassanañca   rūpānaṃ   .   sohaṃ   tathā
karissāmi   yathā   me  puna  na  vicikicchā  uppajjissati  na  amanasikāro
na   thīnamiddhaṃ   na  chambhitattaṃ  na  ubbilaṃ  na  duṭṭhullaṃ  na  accāraddhaviriyaṃ
na   atilīnaviriyaṃ   na   abhijappā   na   nānattasaññā  na  atinijjhāyitattaṃ
rūpānanti.
     [463]    So    kho    ahaṃ    anuruddhā   vicikicchā   cittassa
Upakkilesoti   iti   viditvā   vicikicchaṃ   cittassa  upakkilesaṃ  pajahiṃ .
Amanasikāro    cittassa    upakkilesoti    iti    viditvā   amanasikāraṃ
cittassa    upakkilesaṃ    pajahiṃ   .   thīnamiddhaṃ   cittassa   upakkilesoti
iti   viditvā   thīnamiddhaṃ   cittassa   upakkilesaṃ   pajahiṃ   .   chambhitattaṃ
cittassa   upakkilesoti   iti   viditvā   chambhitattaṃ  cittassa  upakkilesaṃ
pajahiṃ    .   ubbilaṃ   cittassa   upakkilesoti   iti   viditvā   ubbilaṃ
cittassa   upakkilesaṃ   pajahiṃ   .   duṭṭhullaṃ  cittassa  upakkilesoti  iti
viditvā duṭṭhullaṃ cittassa upakkilesaṃ pajahiṃ.
     {463.1}   Accāraddhaviriyaṃ   cittassa  upakkilesoti  iti  viditvā
accāraddhaviriyaṃ   cittassa   upakkilesaṃ   pajahiṃ   .   atilīnaviriyaṃ  cittassa
upakkilesoti   iti   viditvā  atilīnaviriyaṃ  cittassa  upakkilesaṃ  pajahiṃ .
Abhijappā   cittassa   upakkilesoti   iti   viditvā   abhijappaṃ   cittassa
upakkilesaṃ    pajahiṃ   .   nānattasaññā   cittassa   upakkilesoti   iti
viditvā   nānattasaññaṃ   cittassa   upakkilesaṃ   pajahiṃ  .  atinijjhāyitattaṃ
rūpānaṃ   cittassa   upakkilesoti   iti   viditvā  atinijjhāyitattaṃ  rūpānaṃ
cittassa upakkilesaṃ pajahiṃ.
     [464]   So  kho  ahaṃ  anuruddhā  appamatto  ātāpī  pahitatto
viharanto   obhāsaṃ   hi   kho   sañjānāmi   na   ca   rūpāni  passāmi
rūpāni   hi   kho  passāmi  na  ca  obhāsaṃ  sañjānāmi  kevalampi  rattiṃ
kevalampi   divasaṃ   kevalampi   rattindivaṃ   .   tassa   mayhaṃ   anuruddhā
Etadahosi   ko   nu  kho  hetu  ko  paccayo  yohaṃ  obhāsaṃ  hi  kho
sañjānāmi   na   ca   rūpāni   passāmi   rūpāni   hi  kho  passāmi  na
ca   obhāsaṃ   sañjānāmi   kevalampi   rattiṃ  kevalampi  divasaṃ  kevalampi
rattindivanti    .   tassa   mayhaṃ   anuruddhā   etadahosi   yasmiṃ   kho
ahaṃ    samaye    rūpanimittaṃ    amanasikaritvā   obhāsanimittaṃ   manasikaromi
obhāsaṃ  hi  kho  tasmiṃ  samaye  sañjānāmi  na  ca  rūpāni  passāmi yasmiṃ
panāhaṃ    samaye   obhāsanimittaṃ   amanasikaritvā   rūpanimittaṃ   manasikaromi
rūpāni   hi   kho   tasmiṃ   samaye  passāmi  na  ca  obhāsaṃ  sañjānāmi
kevalampi rattiṃ kevalampi divasaṃ kevalampi rattindivanti.
     [465]   So  kho  ahaṃ  anuruddhā  appamatto  ātāpī  pahitatto
viharanto   parittañceva   obhāsaṃ   sañjānāmi   parittāni   ca   rūpāni
passāmi   appamāṇañceva   obhāsaṃ   sañjānāmi  appamāṇāni  ca  rūpāni
passāmi   kevalampi   rattiṃ   kevalampi   divasaṃ   kevalampi  rattindivaṃ .
Tassa   mayhaṃ   anuruddhā   etadahosi  ko  nu  kho  hetu  ko  paccayo
yohaṃ   parittañceva   obhāsaṃ  sañjānāmi  parittāni  ca  rūpāni  passāmi
appamāṇañceva    obhāsaṃ    sañjānāmi    appamāṇāni    ca    rūpāni
passāmi   kevalampi   rattiṃ   kevalampi  divasaṃ  kevalampi  rattindivanti .
Tassa   mayhaṃ   anuruddhā   etadahosi   yasmiṃ  kho  samaye  paritto  me
samādhi   hoti   parittaṃ  me  tamhi  samaye  cakkhu  hoti  sohaṃ  parittena
cakkhunā    parittañceva   obhāsaṃ   sañjānāmi   parittāni   ca   rūpāni
Passāmi   yasmiṃ   pana   samaye   appamāṇo   1-   me   samādhi  hoti
appamāṇaṃ    me    tamhi   samaye   cakkhu   hoti   sohaṃ   appamāṇena
cakkhunā   appamāṇañceva   obhāsaṃ   sañjānāmi  appamāṇāni  ca  rūpāni
passāmi kevalampi rattiṃ kevalampi divasaṃ kevalampi rattindivanti.
     {465.1}  Yato  kho  me anuruddhā vicikicchā cittassa upakkilesoti
iti   viditvā   vicikicchā   cittassa   upakkileso   pahīno   ahosi .
Amanasikāro   cittassa  upakkilesoti  iti  viditvā  amanasikāro  cittassa
upakkileso    pahīno   ahosi   .   thīnamiddhaṃ   cittassa   upakkilesoti
iti   viditvā   thīnamiddhaṃ   cittassa   upakkileso   pahīno   ahosi  .
Chambhitattaṃ   cittassa   upakkilesoti   iti   viditvā   chambhitattaṃ  cittassa
upakkileso   pahīno   ahosi   .   ubbilaṃ  cittassa  upakkilesoti  iti
viditvā   ubbilaṃ   cittassa   upakkileso   pahīno   ahosi  .  duṭṭhullaṃ
cittassa   upakkilesoti   iti   viditvā   duṭṭhullaṃ  cittassa  upakkileso
pahīno    ahosi    .   accāraddhaviriyaṃ   cittassa   upakkilesoti   iti
viditvā   accāraddhaviriyaṃ   cittassa   upakkileso   pahīno   ahosi  .
Atilīnaviriyaṃ   cittassa   upakkilesoti  iti  viditvā  atilīnaviriyaṃ  cittassa
upakkileso   pahīno   ahosi   .   abhijappā   cittassa   upakkilesoti
iti   viditvā   abhijappā   cittassa   upakkileso   pahīno   ahosi .
Nānattasaññā    cittassa   upakkilesoti   iti   viditvā   nānattasaññā
cittassa    upakkileso   pahīno   ahosi   .   atinijjhāyitattaṃ   rūpānaṃ
@Footnote: 1 Yu. apparitto.
Cittassa   upakkilesoti   iti   viditvā  atinijjhāyitattaṃ  rūpānaṃ  cittassa
upakkileso   pahīno   ahosi   .   tassa   mayhaṃ  anuruddhā  etadahosi
ye   kho   me   cittassa   upakkilesā  te  me  pahīnā  handadānāhaṃ
tividhena samādhiṃ bhāvesinti.
     [466]   So   kho   ahaṃ  anuruddhā  savitakkampi  savicāraṃ  samādhiṃ
bhāvesiṃ   .   avitakkampi   vicāramattaṃ   samādhiṃ  bhāvesiṃ  .  avitakkampi
avicāraṃ  samādhiṃ  bhāvesiṃ  .  sappītikampi  samādhiṃ  bhāvesiṃ  .  nippītikampi
samādhiṃ  bhāvesiṃ  .  sātasahagatampi  samādhiṃ  bhāvesiṃ  .  upekkhāsahagatampi
samādhiṃ   bhāvesiṃ   .   yato  kho  me  anuruddhā  savitakkopi  savicāro
samādhi   bhāvito   ahosi   .  avitakkopi  vicāramatto  samādhi  bhāvito
ahosi  .  avitakkopi  avicāro  samādhi  bhāvito  ahosi  .  sappītikopi
samādhi   bhāvito   ahosi   .   nippītikopi  samādhi  bhāvito  ahosi .
Sātasahagatopi   samādhi   bhāvito   ahosi   .  upekkhāsahagatopi  samādhi
bhāvito   ahosi   .   ñāṇañca   pana   me   dassanaṃ  udapādi  akuppā
me vimutti ayamantimā jāti natthidāni punabbhavoti.
     Idamavoca    bhagavā    attamano   āyasmā   anuruddho   bhagavato
bhāsitaṃ abhinandīti.
                 Upakkilesasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
                       ---------



             The Pali Tipitaka in Roman Character Volume 14 page 295-310. https://84000.org/tipitaka/read/roman_read.php?B=14&A=5887              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=14&A=5887              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=439&items=28              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=28              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=439              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=3747              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=3747              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]