ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [298]  27  Atha  kho  aññataro  bhikkhu  yena  bhagavā tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho   so   bhikkhu   bhagavantaṃ  etadavoca  kati  nu  kho  bhante
samayā manobhāvaniyassa 1- bhikkhuno dassanāya upasaṅkamitunti.
     {298.1}  Chayime  bhikkhu samayā manobhāvaniyassa 1- bhikkhuno dassanāya
upasaṅkamituṃ  katame  cha  idha  bhikkhu  yasmiṃ  samaye bhikkhu kāmarāgapariyuṭṭhitena
cetasā    viharati    kāmarāgaparetena    uppannassa   ca   kāmarāgassa
nissaraṇaṃ   yathābhūtaṃ   nappajānāti  tasmiṃ  samaye  manobhāvaniyo  1-  bhikkhu
upasaṅkamitvā  evamassa  vacanīyo  ahaṃ  kho  āvuso  kāmarāgapariyuṭṭhitena
@Footnote: 1 Ma. Yu. manobhāvanī ....

--------------------------------------------------------------------------------------------- page355.

Cetasā viharāmi kāmarāgaparetena uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāmi sādhu vata me āyasmā kāmarāgassa pahānāya dhammaṃ desetūti tassa 1- manobhāvaniyo bhikkhu kāmarāgassa pahānāya dhammaṃ deseti ayaṃ bhikkhu paṭhamo samayo manobhāvaniyassa bhikkhuno dassanāya upasaṅkamituṃ. {298.2} Puna caparaṃ bhikkhu yasmiṃ samaye bhikkhu byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāti tasmiṃ samaye manobhāvaniyo bhikkhu upasaṅkamitvā evamassa vacanīyo ahaṃ kho āvuso byāpādapariyuṭṭhitena cetasā viharāmi byāpādaparetena uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāmi sādhu vata me āyasmā byāpādassa pahānāya dhammaṃ desetūti tassa manobhāvaniyo bhikkhu byāpādassa pahānāya dhammaṃ deseti ayaṃ bhikkhu dutiyo samayo manobhāvaniyassa bhikkhuno dassanāya upasaṅkamituṃ. {298.3} Puna caparaṃ bhikkhu yasmiṃ samaye bhikkhu thīnamiddhapariyuṭṭhitena cetasā viharati thīnamiddhaparetena uppannassa ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ nappajānāti tasmiṃ samaye manobhāvaniyo bhikkhu upasaṅkamitvā evamassa vacanīyo ahaṃ kho āvuso thīnamiddhapariyuṭṭhitena cetasā viharāmi thīnamiddhaparetena uppannassa ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ nappajānāmi sādhu vata me āyasmā thīnamiddhassa pahānāya dhammaṃ desetūti tassa manobhāvaniyo bhikkhu thīnamiddhassa pahānāya dhammaṃ @Footnote: 1 Po. tassa ca.

--------------------------------------------------------------------------------------------- page356.

Deseti ayaṃ bhikkhu tatiyo samayo manobhāvaniyassa bhikkhuno dassanāya upasaṅkamituṃ. {298.4} Puna caparaṃ bhikkhu yasmiṃ samaye bhikkhu uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ nappajānāti tasmiṃ samaye manobhāvaniyo bhikkhu upasaṅkamitvā evamassa vacanīyo ahaṃ kho āvuso uddhaccakukkuccapariyuṭṭhitena cetasā viharāmi uddhaccakukkuccaparetena uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ nappajānāmi sādhu vata me āyasmā uddhaccakukkuccassa pahānāya dhammaṃ desetūti tassa manobhāvaniyo bhikkhu uddhaccakukkuccassa pahānāya dhammaṃ deseti ayaṃ bhikkhu catuttho samayo manobhāvaniyassa bhikkhuno dassanāya upasaṅkamituṃ. {298.5} Puna caparaṃ bhikkhu yasmiṃ samaye bhikkhu vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti tasmiṃ samaye manobhāvaniyo bhikkhu upasaṅkamitvā evamassa vacanīyo ahaṃ kho āvuso vicikicchāpariyuṭṭhitena cetasā viharāmi vicikicchāparetena uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāmi sādhu vata me āyasmā vicikicchāya pahānāya dhammaṃ desetūti tassa manobhāvaniyo bhikkhu vicikicchāya pahānāya dhammaṃ deseti ayaṃ bhikkhu pañcamo samayo manobhāvaniyassa bhikkhuno dassanāya upasaṅkamituṃ. {298.6} Puna caparaṃ bhikkhu yasmiṃ samaye bhikkhu yaṃ nimittaṃ āgamma yaṃ

--------------------------------------------------------------------------------------------- page357.

Nimittaṃ manasikaroto anantarā āsavānaṃ khayo hoti taṃ nimittaṃ na jānāti na passati tasmiṃ samaye manobhāvaniyo bhikkhu upasaṅkamitvā evamassa vacanīyo ahaṃ kho āvuso yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto anantarā āsavānaṃ khayo hoti taṃ nimittaṃ na jānāmi na passāmi sādhu vata me āyasmā āsavānaṃ khayāya dhammaṃ desetūti tassa manobhāvaniyo bhikkhu āsavānaṃ khayāya dhammaṃ deseti ayaṃ bhikkhu chaṭṭho samayo manobhāvaniyassa bhikkhuno dassanāya upasaṅkamituṃ . ime kho bhikkhu cha samayā manobhāvaniyassa bhikkhuno dassanāya upasaṅkamitunti.


             The Pali Tipitaka in Roman Character Volume 22 page 354-357. https://84000.org/tipitaka/read/roman_read.php?B=22&A=7456&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=7456&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=298&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=278              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=298              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2490              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2490              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]