ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [309]    38   Athakho   aññataro   brāhmaṇo   yena   bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi  sammodanīyaṃ  kathaṃ
sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho  so
brāhmaṇo  bhagavantaṃ  etadavoca  ahañhi  bho  gotama  evaṃvādī  evaṃdiṭṭhi
natthi  attakāro  natthi  parakāroti  māhaṃ  brāhmaṇa  evaṃvādī  evaṃdiṭṭhi
addasaṃ   vā   assosiṃ   vā   kathaṃ   hi   nāma  sayaṃ  abhikkamanto  sayaṃ
paṭikkamanto evaṃ vakkhati natthi attakāro natthi parakāroti
     {309.1}  taṃ  kimmaññasi  brāhmaṇa  atthi  ārabbhadhātūti  evaṃ bho
ārabbhadhātuyā  sati  ārabbhavanto  sattā  paññāyantīti  evaṃ  bho yaṃ kho
brāhmaṇa   ārabbhadhātuyā   sati   ārabbhavanto  sattā  paññāyanti  ayaṃ
@Footnote: 1 Ma. Yu. vītarāgā ... dosā ... mohā anāsavā .  2 Po. brahmacārayā. Ma. Yu.
@brahmacārayo .  3 Ma. Yu. ācamayitvāna .  4 Po. loke.

--------------------------------------------------------------------------------------------- page378.

Sattānaṃ attakāro ayaṃ parakāroti. {309.2} Taṃ kimmaññasi brāhmaṇa atthi nikkamadhātūti .pe. Atthi parakkamadhātu atthi thāmadhātu atthi dhitidhātu atthi upakkamadhātūti evaṃ bho upakkamadhātuyā sati upakkamavanto sattā paññāyantīti evaṃ bho yaṃ kho brāhmaṇa upakkamadhātuyā sati upakkamavanto sattā paññāyanti ayaṃ sattānaṃ attakāro ayaṃ parakāroti māhaṃ brāhmaṇa evaṃvādī evaṃdiṭṭhi addasaṃ vā assosiṃ vā kathañhi nāma sayaṃ abhikkamanto sayaṃ paṭikkamanto evaṃ vakkhati natthi attakāro natthi parakāroti. Abhikkantaṃ bho gotama .pe. Ajjatagge pāṇupetaṃ saraṇaṃ gatanti.


             The Pali Tipitaka in Roman Character Volume 22 page 377-378. https://84000.org/tipitaka/read/roman_read.php?B=22&A=7937&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=7937&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=309&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=289              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=309              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2657              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2657              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]