ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [324]  53  Athakho  aññataro  brāhmaṇo yena bhagavā tenupasaṅkami
upasaṅkamitvā     bhagavatā     saddhiṃ     sammodi     sammodanīyaṃ    kathaṃ
sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho  so
brāhmaṇo  bhagavantaṃ  etadavoca  atthi  nukho  bho  gotama  eko  dhammo
bhāvito  bahulīkato  yo  ubho  atthe  samadhiggayha  tiṭṭhati diṭṭhadhammikañceva
atthaṃ  yo  ca  attho  samparāyikoti  atthi  kho  brāhmaṇa  eko dhammo
bhāvito  bahulīkato  yo  ubho  atthe  samadhiggayha  tiṭṭhati diṭṭhadhammikañceva
atthaṃ yo ca attho samparāyikoti
     {324.1}  katamo  pana  bho  gotama eko dhammo bhāvito bahulīkato
yo   ubho   atthe  samadhiggayha  tiṭṭhati  diṭṭhadhammikañceva  atthaṃ  yo  ca
attho  samparāyikoti  appamādo  kho  brāhmaṇa  eko  dhammo  bhāvito
bahulīkato   yo   ubho   atthe   samadhiggayha   tiṭṭhati   diṭṭhadhammikañceva
atthaṃ   yo  ca  attho  samparāyiko  seyyathāpi  brāhmaṇa  yāni  kānici
jaṅgalānaṃ   pāṇānaṃ   padajātāni   sabbāni   tāni   hatthipade  samodhānaṃ
gacchanti   hatthipadaṃ   tesaṃ   aggamakkhāyati   yadidaṃ  mahantattena  evameva
kho   brāhmaṇa  appamādo  eko  dhammo  bhāvito  bahulīkato  yo  1-
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
Ubho   atthe   samadhiggayha   tiṭṭhati   diṭṭhadhammikañceva   atthaṃ   yo  ca
attho samparāyiko
     {324.2}    seyyathāpi    brāhmaṇa   kūṭāgārassa   yā   kāci
gopānasiyo   sabbā   tā   kūṭaṅgamā   kūṭaninnā   kūṭasamosaraṇā   kūṭaṃ
tāsaṃ   aggamakkhāyati   evameva   kho   brāhmaṇa   .pe.   seyyathāpi
brāhmaṇa   pabbajalāyako   pabbajaṃ  lāyitvā  agge  gahetvā  odhunāti
nidhunāti   nicchādeti   1-  evameva  kho  brāhmaṇa  .pe.  seyyathāpi
brāhmaṇa    ambapiṇḍiyā    vaṇṭacchinnāya    yāni    kānici    ambāni
vaṇṭopanibandhanāni  2-  sabbāni  tāni  tadanvayāni  bhavanti  evameva  kho
brāhmaṇa  .pe.  seyyathāpi  brāhmaṇa ye keci khuddakarājāno 3- sabbe
te   rañño   cakkavattissa   anuyuttā   bhavanti  rājā  tesaṃ  cakkavatti
aggamakkhāyati   evameva   kho   brāhmaṇa  .pe.  seyyathāpi  brāhmaṇa
yā   kāci   tārakarūpānaṃ   pabhā   sabbā   tā  candassa  pabhāya  kallaṃ
nāgghanti   soḷasiṃ   candappabhā   tāsaṃ   aggamakkhāyati   evameva   kho
brāhmaṇa  appamādo  eko  dhammo bhāvito bahulīkato yo 4- ubho atthe
samadhiggayha tiṭṭhati diṭṭhadhammikañceva atthaṃ yo ca attho samparāyiko
     {324.3}  ayaṃ kho brāhmaṇa eko dhammo bhāvito bahulīkato yo 4-
ubho  atthe  samadhiggayha  tiṭṭhati  diṭṭhadhammikañceva  atthaṃ  yo  ca  attho
samparāyikoti   .  abhikkantaṃ  bho  gotama  abhikkantaṃ  bho  gotama  .pe.
Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
@Footnote: 1 Sī. nippoṭeti. Yu. nicchedeti .  2 Yu. vaṇṭūpa ... .  3 Ma. Yu.
@khuddarājāno. 4 Ma. Yu. ayaṃ pāṭho natthi.



             The Pali Tipitaka in Roman Character Volume 22 page 407-408. https://84000.org/tipitaka/read/roman_read.php?B=22&A=8568              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=8568              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=324&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=304              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=324              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2974              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2974              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]