ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [324]  53  Athakho  aññataro  brāhmaṇo yena bhagavā tenupasaṅkami
upasaṅkamitvā     bhagavatā     saddhiṃ     sammodi     sammodanīyaṃ    kathaṃ
sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho  so
brāhmaṇo  bhagavantaṃ  etadavoca  atthi  nukho  bho  gotama  eko  dhammo
bhāvito  bahulīkato  yo  ubho  atthe  samadhiggayha  tiṭṭhati diṭṭhadhammikañceva
atthaṃ  yo  ca  attho  samparāyikoti  atthi  kho  brāhmaṇa  eko dhammo
bhāvito  bahulīkato  yo  ubho  atthe  samadhiggayha  tiṭṭhati diṭṭhadhammikañceva
atthaṃ yo ca attho samparāyikoti
     {324.1}  katamo  pana  bho  gotama eko dhammo bhāvito bahulīkato
yo   ubho   atthe  samadhiggayha  tiṭṭhati  diṭṭhadhammikañceva  atthaṃ  yo  ca
attho  samparāyikoti  appamādo  kho  brāhmaṇa  eko  dhammo  bhāvito
bahulīkato   yo   ubho   atthe   samadhiggayha   tiṭṭhati   diṭṭhadhammikañceva
atthaṃ   yo  ca  attho  samparāyiko  seyyathāpi  brāhmaṇa  yāni  kānici
jaṅgalānaṃ   pāṇānaṃ   padajātāni   sabbāni   tāni   hatthipade  samodhānaṃ
gacchanti   hatthipadaṃ   tesaṃ   aggamakkhāyati   yadidaṃ  mahantattena  evameva
kho   brāhmaṇa  appamādo  eko  dhammo  bhāvito  bahulīkato  yo  1-
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page408.

Ubho atthe samadhiggayha tiṭṭhati diṭṭhadhammikañceva atthaṃ yo ca attho samparāyiko {324.2} seyyathāpi brāhmaṇa kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā kūṭaṃ tāsaṃ aggamakkhāyati evameva kho brāhmaṇa .pe. seyyathāpi brāhmaṇa pabbajalāyako pabbajaṃ lāyitvā agge gahetvā odhunāti nidhunāti nicchādeti 1- evameva kho brāhmaṇa .pe. seyyathāpi brāhmaṇa ambapiṇḍiyā vaṇṭacchinnāya yāni kānici ambāni vaṇṭopanibandhanāni 2- sabbāni tāni tadanvayāni bhavanti evameva kho brāhmaṇa .pe. seyyathāpi brāhmaṇa ye keci khuddakarājāno 3- sabbe te rañño cakkavattissa anuyuttā bhavanti rājā tesaṃ cakkavatti aggamakkhāyati evameva kho brāhmaṇa .pe. seyyathāpi brāhmaṇa yā kāci tārakarūpānaṃ pabhā sabbā tā candassa pabhāya kallaṃ nāgghanti soḷasiṃ candappabhā tāsaṃ aggamakkhāyati evameva kho brāhmaṇa appamādo eko dhammo bhāvito bahulīkato yo 4- ubho atthe samadhiggayha tiṭṭhati diṭṭhadhammikañceva atthaṃ yo ca attho samparāyiko {324.3} ayaṃ kho brāhmaṇa eko dhammo bhāvito bahulīkato yo 4- ubho atthe samadhiggayha tiṭṭhati diṭṭhadhammikañceva atthaṃ yo ca attho samparāyikoti . abhikkantaṃ bho gotama abhikkantaṃ bho gotama .pe. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. @Footnote: 1 Sī. nippoṭeti. Yu. nicchedeti . 2 Yu. vaṇṭūpa ... . 3 Ma. Yu. @khuddarājāno. 4 Ma. Yu. ayaṃ pāṭho natthi.


             The Pali Tipitaka in Roman Character Volume 22 page 407-408. https://84000.org/tipitaka/read/roman_read.php?B=22&A=8568&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=8568&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=324&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=304              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=324              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2974              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2974              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]