ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                           8 Paṇḍarakajātakaṃ 2-
     [2387] Vikiṇṇavācaṃ aniguyhamantaṃ
                       asaññataṃ aparicakkhitāraṃ
                       bhayantamanveti sayaṃ abodhaṃ
                       nāgaṃ yathā paṇḍarakaṃ supaṇṇo.
                       Yo guyhamantaṃ parirakkhaneyyaṃ
                       mohā naro saṃsati hāsamāno 3-
                       taṃ bhinnamantaṃ bhayamanveti khippaṃ
                       nāgaṃ yathā paṇḍarakaṃ supaṇṇo.
                  Nānumitto garuṃ atthaṃ          guyhaṃ veditumarahati
                  sumitto ca asambuddhaṃ         sambuddhaṃ vā anatthavā.
                        Vissāsamāpajjimahaṃ acelaṃ 4-
@Footnote: 1 mahatthiyātipi. Ma. mahatthikā .  2 Ma. pañḍaranāgajātakaṃ .   3 Yu. bhāsamāno.
@4 Sī. Yu. acelo.

--------------------------------------------------------------------------------------------- page513.

Samaṇo ayaṃ sammato bhāvitatto tassāhamakkhiṃ vivariṃ guyhamatthaṃ atītamattho kapaṇaṃ 1- rudāmi. Tassāhaṃ paramaṃ brahme guyhaṃ vācañhimaṃ nāsakkhiṃ 2- saṃyametuṃ tappakkhato hi bhayamāgataṃ mama atītamattho kapaṇaṃ rudāmi. Yo ve naro suhadaṃ maññamāno guyhamatthaṃ saṃsati dukkulīne dosā bhayā athavā rāgaratto 3- pallitthito 4- bālo asaṃsayaṃ so. Tirokkhavāco asataṃ paviṭṭho yo saṅgatīsu mudireti vākyaṃ āsīviso dummukhotyāhu taṃ naraṃ ārā ārā saṃyame tādisamhā. Annaṃ pānaṃ kāsikacandanañca manāpitthiyo mālamucchādanañca ohāya gacchāmase sabbakāme supaṇṇa pāṇūpagatāva tyamhā. [2388] Konīdha tiṇṇaṃ garahaṃ upeti @Footnote: 1 Yu. kapaṇo . 2 Yu. nāsakkhi . 3 Ma. rāgarattā . 4 Ma. paslatthato. @Yu. pallittho.

--------------------------------------------------------------------------------------------- page514.

Asmiṃdha loke pāṇabhū nāgarāja samaṇo supaṇṇo athavā tvameva kiṃkāraṇā paṇḍaraka gahito. [2389] Samaṇo hi me sammatatto ahosi piyo ca me manasā bhāvitatto tassāhamakkhiṃ vivariṃ guyhamatthaṃ atītamattho kapaṇaṃ rudāmi. [2390] Na catthi satto amaro paṭhabyā paññāvidhā natthi na ninditabbā saccena ca 1- dhammena dhitiyā damena alabbhamabyāharatī naro idha. Mātāpitā paramā bandhavānaṃ nāssa tatiyo anukampakatthi tesampi guyhaṃ paramaṃ na saṃse mantassa bhedaṃ parisaṅkamāno. Mātāpitā bhaginībhātaro ca sahāyā vā yassa honti sapakkhā tesampi guyhaṃ paramaṃ na saṃse mantassa bhedaṃ parisaṅkamāno. Bhariyā ce purisaṃ vajjā komārī piyabhāṇinī @Footnote: 1 Ma. casaddo natthi.

--------------------------------------------------------------------------------------------- page515.

Puttarūpayasūpetā ñātisaṅghapurakkhatā tassāpi guyhaṃ paramaṃ na saṃse mantassa bhedaṃ parisaṅkamāno. [2391] Na guyhamatthaṃ vivareyya rakkheyya naṃ yathā nidhiṃ na hi pātukato sādhu guyho attho pajānatā. Thiyā guyhaṃ na saṃseyya amittassa ca paṇḍito yo cāmisena saṃhīro hadayattheno ca yo naro. Guyhamatthamasambuddhaṃ sambodhayati yo naro mantabhedabhayā tassa dāsabhūto titikkhati. Yāvanto purisassatthaṃ guyhaṃ jānanti mantinaṃ tāvanto tassa ubbegā tasmā guyhaṃ na vissaje. Vivicca bhāseyya divā rahassaṃ rattiṃ giraṃ nātivelaṃ pamuñce upassutikā hi suṇanti mantaṃ tasmā manto khippamupeti bhedaṃ. [2392] Yathāpi ayonagaraṃ 1- mahantaṃ advārakaṃ āyasaṃ bhaddasālaṃ 2- samantakhātāparikhāupetaṃ evampi me te idha guyhamantā. Ye guyhamantā avikiṇṇavācā @Footnote: 1 Ma. assa nagaraṃ . 2 bhaṇḍasālantipi.

--------------------------------------------------------------------------------------------- page516.

Daḷhā sadatthesu narā dujivhā ārā amittā byavajanti tehi āsīvisā vāriva sattasaṅghā 1-. [2393] Hitvā gharaṃ pabbajito acelo naggo muṇḍo carati ghāsahetu tamhi nukho vivariṃ guyhamatthaṃ atthā ca dhammā ca apagatamhā. Kathaṃkaro hoti supaṇṇarāja kiṃsīlo kena vatena vattaṃ samaṇo caraṃ hitvā mamāyitāni kathaṃkaro saggamupeti ṭhānaṃ. [2394] Hiriyā titikkhāya damena khantiyā 2- akkodhano pesuṇiyaṃ pahāya samaṇo caraṃ hitvā mamāyitāni evaṃkaro saggamupeti ṭhānaṃ. [2395] Mātāva puttaṃ taruṇaṃ tanujjaṃ samphassatā 3- sabbagattaṃ phareti evampi me tvaṃ pāturahu dijinda mātāva puttaṃ anukampamāno. @Footnote: 1 Ma. sattusaṅghā . 2 Ma. damenupeto . 3 Sī. Yu. sampassa taṃ.

--------------------------------------------------------------------------------------------- page517.

[2396] Handajja tvaṃ mucca vadhā dujivha tayo hi puttā nahi añño atthi antevāsī dinnako atrajo ca rajassu 1- puttaññataro me ahosi. [2397] Icceva vākyaṃ visajji supaṇṇo bhūmyaṃ patiṭṭhāya dijo dujivhaṃ muttajja tvaṃ sabbabhayātivatto thalūdake hohi mayābhigutto. Ātaṅkinaṃ yathā kusalo bhisakko pipāsitānaṃ rahadova sīto vesmaṃ yathā himasītaṭṭitānaṃ 2- evampi te saraṇamahaṃ bhavāmi. [2398] Saddhiṃ katvā amittena aṇḍajena jalābuja vivariya dāṭhaṃ passasi 3- kuto taṃ bhayamāgataṃ. [2399] Saṅketheva amittasmiṃ mittasmiṃpi na vissase abhayā bhayamuppannaṃ api mūlāni kantati. Kathaṃ nu vissase tyamhi yenāsi kalaho kato niccayattena ṭhātabbaṃ so disabbhi na rajjati. Vissāsaye na ca naṃ vissaseyya asaṅkito saṅkito ca bhaveyya @Footnote: 1 Ma. rajjassu . 2 Yu. himasisariṭṭitānaṃ . 3 Ma. sesi.

--------------------------------------------------------------------------------------------- page518.

Tathā tathā viññū parakkameyya yathā yathā bhāvaṃ paro na jaññā. [2400] Te devavaṇṇā 1- sukhumālarūpā ubho samā sujayā puññakkhandhā upāgamuṃ karampiyaṃ 2- acelaṃ missībhūtā assavāhāva nāgā. [2401] Tato have paṇḍarako acelaṃ sayamevupāgamma idaṃ avoca muttajjahaṃ sabbabhayātivatto na hi nūna tuyhaṃ manaso piyamhā. [2402] Piyo hi me āsi supaṇṇarājā asaṃsayaṃ paṇḍarakena saccaṃ so rāgaratto ca akāsi etaṃ 3- pāpakammaṃ sampajāno na mohā. [2403] Na me piyaṃ appiyaṃ vāpi hoti sampassato lokamimaṃ parañca susaññatānañhi viyañjanena asaññato lokamimaṃ carāsi. Ariyāvakāsosi anariyova hosi 4- asaññato saññatasannikāso @Footnote: 1 Yu. devavaṇṇī . 2 Sī. kādambiyaṃ. Yu. kārambiyaṃ . 3 Ma. -rattova @akāsimetaṃ . 4 Ma. anariyovāsi.

--------------------------------------------------------------------------------------------- page519.

Kaṇhābhijātiko 1- anarīyarūpo pāpaṃ bahuṃ duccaritaṃ acāri. [2404] Aduṭṭhassa tuvaṃ dubbhi dubbhī ca pisuṇo casi etena saccavajjena muddhā te phalatu sattadhā. [2405] Tasmā hi mittānaṃ na dubbhitabbaṃ mittadubbhā hi 2- pāpiyo natthi añño āsittasatto nihato paṭhabyā indassa vākyena hi saṃvaro hatoti. Paṇḍarakajātakaṃ aṭṭhamaṃ. -----------------


             The Pali Tipitaka in Roman Character Volume 27 page 512-519. https://84000.org/tipitaka/read/roman_read.php?B=27&A=10571&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=10571&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=2387&items=19              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=518              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=2387              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=41&A=5817              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=5817              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]