ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                            8 Mahāmorajātakaṃ
     [1961] Sace hi tyāhaṃ dhanahetu gahito 1-
                       mā maṃ avadhi jīvagāhaṃ gahetvā
                       rañño ca 2- maṃ samma upanti 3- nehi
                       maññe dhanaṃ lacchasinapparūpaṃ.
     [1962] Na me ayaṃ tuyha vadhāya ajja
                       samāhito cāpavaro 4- khurappo
                       pāsañca tyāhaṃ adhipātayissaṃ
                       yathāsukhaṃ gacchatu morarājā.
     [1963] Yaṃ satta vassāni mamānubandhi
                       rattindivaṃ khuppipāsaṃ sahanto
                       atha kissa maṃ pāsavasūpanītaṃ
                       pamuttave icchasi bandhanasmā.
                       Pāṇātipātā virato nusajja
                       abhayannu te sabbabhūtesu dinnaṃ
                       yaṃ maṃ tuvaṃ pāsavasūpanītaṃ
@Footnote: 1 Ma. gāhito .   2 Sī. Yu. va .   3 Ma. upantikaṃ .  4 thāmadhanūtipi pāṭho. Sī.
@cāpavare. Ma. cāpadhure.

--------------------------------------------------------------------------------------------- page389.

Pamuttave icchasi bandhanasmā. [1964] Pāṇātipātā viratassa brūhi abhayañca yo sabbabhūtesu deti pucchāmi taṃ morarājetamatthaṃ iti 1- cuto kiṃ labhate sukhaṃ so. [1965] Pāṇātipātā viratassa brūmi abhayañca yo sabbabhūtesu deti diṭṭheva dhamme labhate pasaṃsaṃ saggañca so yāti sarīrabhedā. [1966] Na santi devā iti āhu 2- eke idheva jīvo vibhavaṃ upeti tathā phalaṃ sukatadukkaṭānaṃ dattupaññattañca vadanti dānaṃ tesaṃ vaco arahataṃ saddahāno tasmā ahaṃ sakuṇe bādhayāmi. [1967] Cando ca suriyo ca ubho sudassanā gacchanti obhāsayamantalikkhe imassa lokassa parassa vā te kathannu te āhu manussaloke. [1968] Cando ca suriyo ca ubho sudassanā @Footnote: 1 Ma. ito . 2 Sī. Yu. iccāhu.

--------------------------------------------------------------------------------------------- page390.

Gacchanti obhāsayamantalikkhe parassa lokassa na te imassa devāti te āhu manussaloke. [1969] Ettheva te nīhatā hīnavādā ahetukā ye na vadanti kammaṃ tathā phalaṃ sukatadukkaṭānaṃ dattupaññattaṃ ye ca vadanti dānaṃ. [1970] Addhā hi saccaṃ vacanaṃ tavetaṃ 1- kathañhi dānaṃ aphalaṃ bhaveyya 2- tathā phalaṃ sukatadukkaṭānaṃ dattupaññattañca kathaṃ bhaveyya. Kathaṅkaro kintikaro kimācaraṃ kiṃ sevamāno kena tapoguṇena akkhāhi me morarājetamatthaṃ yathā ahaṃ no nirayaṃ pateyyaṃ. [1971] Yekeci atthi samaṇā paṭhabyā kāsāyavatthā anagāriyaṃ caranti 3- pātova piṇḍāya caranti kāle vikālacariyā viratā hi santo. Te tattha kālenupasaṅkamitvā @Footnote: 1 Ma. tavedaṃ . 2 Sī. Yu. vadeyya . 3 Ma. anagāriyā te.

--------------------------------------------------------------------------------------------- page391.

Pucchāhi yaṃ te manaso piyaṃ siyā te taṃ 1- pavakkhanti yathāpajānaṃ imassa lokassa parassa catthaṃ. [1972] Tacaṃva jiṇṇaṃ urago purāṇaṃ paṇḍupalāsaṃ harito dumova esappahīno mama luddabhāvo jahāmahaṃ luddakabhāvamajja. [1973] Ye cāpi me sakuṇā atthi bandhā satāninekāni nivesanasmiṃ tesaṃ ahaṃ 2- jīvitamajja dammi mokkhañca te accha 3- sakaṃ niketaṃ. [1974] Luddocarī pāsahattho araññe bādhetu morādhipatiṃ yasassiṃ bandhitvā morādhipatiṃ yasassiṃ dukkhā pamuñci 4- yathāhaṃ pamuttoti. Mahāmorajātakaṃ aṭṭhamaṃ. -----------


             The Pali Tipitaka in Roman Character Volume 27 page 388-391. https://84000.org/tipitaka/read/roman_read.php?B=27&A=7963&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=7963&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=1961&items=14              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=491              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=1961              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=40&A=6623              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=6623              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]