ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

page84.

Pañcamaṃ pilindavacchattherāpadānaṃ (15) [17] |17.55| Nibbute lokanāthamhi sumedhe aggapuggale pasannacitto sumano thūpapūjaṃ akāsahaṃ. |17.56| Ye ca khīṇāsavā tattha chaḷabhiññā mahiddhikā tehaṃ tattha samānetvā saṅghabhattamakāsahaṃ. |17.57| Sumedhassa bhagavato upaṭṭhāko tadā ahu sumedho nāma nāmena anumodittha so tadā. |17.58| Tena cittappasādena vimānaṃ upapajjahaṃ chaḷāsītisahassāni accharāyo ahesu 1- me. |17.59| Mameva anuvattanti sabbakāmehi 2- tā sadā aññe deve abhibhomi puññakammassidaṃ phalaṃ. |17.60| Pañcavīsatikappamhi varuṇo nāma khattiyo visuddhabhojano āsiṃ cakkavatti ahaṃ tadā. |17.61| Na te bījaṃ pavappanti napi nīyanti naṅgalā akaṭṭhapākimaṃ sāliṃ paribhuñjanti mānusā. |17.62| Tattha rajjaṃ karitvāna devattaṃ puna gañchahaṃ 3- tadāpi edisā mayhaṃ nibbattā bhogasampadā. |17.63| Na maṃ mittā amittā vā hiṃsanti sabbapāṇino sabbesaṃ ca piyo homi puññakammassidaṃ phalaṃ. @Footnote: 1 Ma. Yu. ramiṃsu. 2 Po. sabbakāmasamohito. 3 Yu. gacchahaṃ.

--------------------------------------------------------------------------------------------- page85.

|17.64| Tiṃsakappasahassamhi yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi gandhalepassidaṃ phalaṃ. |17.65| Imamhi bhaddake kappe eko āsiṃ janādhipo mahānubhāvo rājisi 1- cakkavatti mahabbalo. |17.66| Sohaṃ pañcasu sīlesu ṭhapetvā janataṃ bahuṃ pāpetvā sugatiṃyeva devatānaṃ piyo ahaṃ. |17.67| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā pilindavaccho thero imā gāthāyo abhāsitthāti. Pilindavacchattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 32 page 84-85. https://84000.org/tipitaka/read/roman_read.php?B=32&A=1745&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=1745&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=17&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=17              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=17              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=305              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=305              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]