ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                              Dasamaṃ sugandhattherāpadānaṃ (530)
     [120] |120.81| Imamhi bhaddake kappe  brahmabandhu mahāyaso
                            kassapo nāma nāmena 1-  uppajji vadataṃ varo.
           |120.82|  Anubyañjanasampanno    dvattiṃsavaralakkhaṇo
                            byāmappabhāparivuto        raṃsijālasamutthato.
           |120.83|  Assāsetā yathā cando   suriyo viya pabhaṅkaro
                            nibbāpetā yathā megho   sāgarova guṇākaro.
           |120.84|  Dharaṇīriva sīlena                himavāva samādhinā
                            ākāso viya paññāya     asaṅgo anilo yathā.
           |120.85|  Anūno 2- yathāvihāro     parisāsu visārado
                            saccāni sampakāseti       uddharanto mahājanaṃ.
           |120.86|  Tadāhaṃ 3- bārāṇasiyaṃ    seṭṭhiputto mahāyaso
                            āsabhaṃ 4- dhanadhaññassa    pahutassa bahū mamaṃ 5-.
           |120.87|  Jaṅghavihāraṃ vicaraṃ              migadāyaṃ upeccahaṃ
                            addasaṃ nāthasatthāraṃ 6-    desentaṃ amataṃ padaṃ.
@Footnote: 1 Ma. gottena. 2 Ma. Yu. sakadāci mahāvīro. 3 Ma. Yu. tadā hi. 4 Ma. Yu.
@āsahaṃ .... 5 Ma. Yu. tadā. 6 Ma. ... virajaṃ buddhaṃ. Yu. ... tādisaṃ buddhaṃ.
           |120.88|  Visaṭṭhakantavacanaṃ             karavikasamassaraṃ
                            haṃsadundubhinigghosaṃ 1-     viññāpentaṃ mahājanaṃ.
           |120.89|  Disvā devātidevantaṃ      sutvā ca madhuraṃ saraṃ 2-
                            pahāyānappake bhoge      pabbajiṃ anagāriyaṃ.
           |120.90|  Evaṃ pabbajitovāhaṃ          na cirena bahussuto
                            ahosiṃ dhammakathiko           vicittapaṭibhāṇavā.
           |120.91|  Mahāparisamajjhehaṃ           satthunova 3- punappunaṃ
                            vaṇṇayiṃ hemavaṇṇassa     vaṇṇaṃ vaṇṇavisārado.
           |120.92|  Esa khīṇāsavo buddho      anīgho chinnasaṃsayo
                            sabbakammakkhayaṃ patto     vimutto 4- upadhikkhaye
                            esa so bhagavā buddho      esa sīho anuttaro.
           |120.93|  Sadevakassa lokassa         brahmacakkaṃ pavattako
                            danto dametā santo ca    sametā nibbuto isi
                            nibbāpetā ca assattho  assāsetā mahājanaṃ.
           |120.94|  Vīro sūro ca vikkanto 5-   pañño kāruṇiko vasī
                            vijitāvī vijito 6- ca          appagabbho anālayo.
           |120.95|  Aneñjo acalo dhīro        amoho asamo muni
                            dhorayho usabho nāgo       sīho sakko garūsupi.
           |120.96|  Virāgo vimalo brahmā      vādīsūro raṇañjaho
                            akhilo ca visallo ca           asamo vusabho suci.
@Footnote: 1 Ma. haṃsarutehi nigghosaṃ. 2 Ma. Yu. giraṃ. 3 Ma. Yu. haṭṭhacitto. 4 Ma.
@vimuttopadhisaṅkhaye. 5 Po. Yu. ... dhīro ca. 6 Ma. Yu. ... ca sa jino.
           |120.97| Brāhmaṇo samaṇo nātho bhisakko sallasandhuto 1-
                           yodho buddho sutāsuto       acalo mudito sito.
           |120.98| Katadantā 2- vahattā ca   kattā netā pakāsitā
                           sampahaṃsitā settā 3- ca  chettā sotā pasaṃsitā.
           |120.99| Avilo 4- ca visallo ca       anīgho akathaṃkathī
                            anejo virajo khattā          gandhā vattā 5- pakāsitā.
           |120.100| Tāretā atthakāretā 6- kāretā sampadāritā
                             pāpetā sahitā hantā 7- tāpitā 8- ca visositā.
           |120.101| Saccaṭṭhitosamasamo 9-      asahāyo dayālayo
                             accheramanto 10- akuho   katāvī isi sattamo.
           |120.102| Nitiṇṇakaṅkho nimmāno  appameyyo anūpamo
                             sabbavākyapathātīto       sabbaneyyantito 11- jino.
           |120.103| Sataraṃsīvare 12- tasmiṃ        pasādo amatāvaho
                              tasmā buddhe ca dhamme ca    saṅghe saddhā mahatthikā.
           |120.104| Guṇehi evamādīhi            tilokasaraṇuttamaṃ
                              vaṇṇento parisamajjhe     kathiṃ dhammakathaṃ ahaṃ.
           |120.105| Tato cutohaṃ tusite            anubhotvā mahāsukhaṃ
                              tato cuto manussesu          jāto homi sugandhiko.
           |120.106| Nissāso mukhagandho ca       dehagandho tatheva me
                              so 13- ca gandhova satataṃ   sabbagandhova hoti me.
@Footnote: 1 Ma. Yu. sallakattako. 2 Ma. dhātā dhatā ca santi ca. Yu. tātā tantā ca hantā ca.
@3 Ma. bhettā. Yu. bhottā. 4 Ma. Yu. akhilo. 5 Yu. mettā.
@6 Po. Yu. ... atha tāretā. 7 Ma. kantā. 8 Ma. Yu. hantā ātāpī tāpaso.
@9 Ma. Yu. samacitto. 10 Ma. accherasatto. Yu. accherasanto.
@11 Ma. saccaneyyantagū. Yu. saccaneyyantago. 12 Ma. Yu. sattasāravare.
@13 Ma. Yu. sedagandho.
           |120.107| Mukhagandho sadā mayhaṃ        padumuppalacampako
                              atikanto 1- sadā vāti    sarīro ca tatheva me.
           |120.108| Guṇatthavassa sabbantaṃ       phalantaṃ paramabbhutaṃ
                              ekaggamanasā sabbe        bhāsitassa 2- suṇātha me.
           |120.109| Guṇaṃ buddhassa vatvāna       hitāyanaṃ 3- sukhāvahaṃ
                              sucitto 4- homi sabbattha saṅgho vīrasamāsuto 5-.
           |120.110| Yasassī sukhito kanto         jutimā piyadassano
                              vattā aparibhūto ca            niddoso paññavā tathā.
           |120.111| Khīṇe pāsusi 6- nibbānaṃ  sulabhaṃ buddhabhattinaṃ 7-
                              tesaṃ hetuṃ pavakkhāmi          taṃ suṇātha yathātathaṃ.
           |120.112|  Santaṃ yasaṃ bhagavato           vicinā 8- abhivādayaṃ
                              yattha 9- yatthupapannopi    yasassī tena homahaṃ.
           |120.113| Dukkhassantakaraṃ buddhaṃ        dhammaṃ santaṃ asaṅkhataṃ
                              vaṇṇayaṃ sukhado āsiṃ         sattānaṃ sukhito tato.
           |120.114| Guṇaṃ vadanto buddhassa      buddhapītisamāyuto
                              sakanti 10- parakanti ca    āsiṃ tena ca kantimā.
           |120.115| Jino yo 11- titthikātiṇṇo  abhibhuyya kutitthiye
                              guṇaṃ vadanto thomesiṃ 12-  nāyakaṃ jutimā tato.
           |120.116| Piyaṅkāriṃ janassāpi          sambuddhassa guṇaṃ vadaṃ
                              saradiva sasaṅkohaṃ               tenāsiṃ piyadassano.
@Footnote: 1 Ma. parisanto .... Yu. atisanto. 2 Ma. Yu. vaṇṇayissaṃ. 3 Ma. hitāya ca na
@sadisaṃ. Yu. ... janasandhisu. 4 Ma. Yu. sukhito. 5 Ma. vīrasamāyuto. Yu. rasaddho
@visamāyuto. 6 Ma. āyusi. Yu. khīṇevāyupi. 7 Ma. Yu. buddhabhattino. 8 Ma. Yu.
@vidhinā. 9 Ma. tattha tatthūpapannopi. 10 Ma. Yu. sakantiṃ parakantiñca janayiṃ ....
@11 Ma. ... te titthikākiṇṇe. Yu. janoghe titthikākiṇṇe. 12 Ma. Yu. jotesiṃ.
           |120.117| Yathāsattivasenāhaṃ           sabbavācāhi santhaviṃ
                              sugataṃ tena vaṅgīso            vicittapaṭibhāṇavā.
           |120.118| Ye bālā vimatiṃ pattā      paribhonti mahāmuniṃ
                              niggahiṃ te sadhammena         paribhūtena tenahaṃ.
           |120.119| Buddhavaṇṇehi sattānaṃ     kilese apanesahaṃ
                              nikkilesamano homi          tassa kammassa vāhasā.
           |120.120| Sotūnaṃ buddhimajaniṃ            buddhānussatidesako
                              tenāpicāsiṃ 1- sappañño   nipuṇatthavipassako.
           |120.121| Sabbāsavaparikkhīṇo          tiṇṇasaṃsārasāgaro
                              vasī 2- ca anupādāno      pāpuṇissāmi nibbutiṃ.
           |120.122| Imasmiṃyeva kappasmiṃ         yamahaṃ santhaviṃ jinaṃ
                              duggatiṃ nābhijānāmi         buddhapūjāyidaṃ phalaṃ.
           |120.123| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                              nāgova bandhanaṃ chetvā      viharāmi anāsavo.
           |120.124| Svāgataṃ vata me āsi         mama buddhassa santike
                              tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
           |120.125| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                              chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
             Itthaṃ sudaṃ āyasmā sugandho thero imā gāthāyo abhāsitthāti.
                                   Sugandhattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. tenāhamāsiṃ. 2 Ma. Yu. sikhīva.
                                              Uddānaṃ
                    tiṇado veccado ceva            saraṇabbhañjanampado
                    supaṭo daṇḍadāyī ca           nelapūjī tatheva ca.
                    Bodhisammajjakomaṇḍo        sugandho dasamo dijo
                    gāthāsataṃ satevīsaṃ                gaṇitaṃ cettha sabbaso.
                               Tiṇadāyakavaggo tepaññāso.
                                       ---------------------



             The Pali Tipitaka in Roman Character Volume 33 page 173-178. https://84000.org/tipitaka/read/roman_read.php?B=33&A=3400              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=3400              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=120&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=120              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=120              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]