ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                                 Aṭṭhamaṃ khemātheriyāpadānaṃ (18)
     [158] |158.287| Padumuttaro nāma jino   sabbadhammesu cakkhumā
                          ito satasahassamhi         kappe uppajji nāyako.
@Footnote: 1 Ma. iddhīsu ca. 2 Ma. Yu. tassā. 3 Ma. jātavedassa. 4 Ma. Yu. sukhaṃ.
@5 Ma. Yu. sattabojjhaṅge.
       |158.288| Tadāhaṃ 1- haṃsavatiyaṃ         jātā seṭṭhikule ahu
                           nānāratanapajjote       mahāsukhasamappitā.
       |158.289| Upetvā taṃ mahāvīraṃ        assosiṃ dhammadesanaṃ
                           tato jātappasādāhaṃ     upesiṃ 2- saraṇaṃ jinaṃ.
       |158.290| Mātaraṃ pitarañcāhaṃ         āyācitvā vināyakaṃ
                           nimantayitvā sattāhaṃ    bhojayiṃ saha sāvakaṃ.
       |158.291| Atikkante ca sattāhe    mahāpaññānamuttamaṃ
                           bhikkhuniṃ etadaggamhi      ṭhapesi narasārathi.
       |158.292| Taṃ sutvā muditā hutvā    puna 3- tassa mahesino
                           kāraṃ katvāna taṃ ṭhānaṃ      panipacca paṇidahiṃ.
       |158.293| Tato maṃ sa jino āha       sijjhataṃ paṇidhi tava
                           sasaṅghe me kataṃ kāraṃ       appameyyaphalaṃ tayā.
       |158.294| Satasahasse ito kappe    okkākakulasambhavo
                           gotamo nāma nāmena     satthā loke bhavissati.
       |158.295| Tassa dhammesu dāyādā   orasā dhammanimmitā
                           etadaggamanuppattā     khemā nāma bhavissati.
       |158.296| Tena kammena sukatena      cetanāpaṇidhīhi ca
                           jahitvā mānusaṃ dehaṃ      tāvatiṃsūpagā ahaṃ.
       |158.297| Tato cutā yāmamagaṃ         tatohaṃ tusitaṃ gatā
                           tato ca nimmānaratiṃ        vasavattīpuraṃ gatā 4-.
@Footnote: 1 Yu. nagarehaṃ. 2 Ma. upemi. 3 Ma. Yu. pano. 4 Ma. Yu. tato.
       |158.298| Yattha yatthūpapajjāmi       tassa kammassa vāhasā
                           tattha tattheva rājūnaṃ       mahesittamakārayiṃ.
       |158.299| Tato cutā manussatte     rājūnaṃ cakkavattinaṃ
                           maṇḍalīnañca rājūnaṃ      mahesittamakārayiṃ.
       |158.300| Sampattiṃ anubhotvāna     devesu mānusesu ca
                           sabbattha sukhitā hutvā   nekakappesu saṃsariṃ.
       |158.301| Ekanavute ito kappe     vipassī lokanāyako
                           uppajji cārudassano 1-  sabbadhamme vipassako.
       |158.302| Tamahaṃ lokanāyakaṃ           upetvā narasārathiṃ
                           dhammaṃ paṇītaṃ sutvāna      pabbajiṃ anagāriyaṃ.
       |158.303| Dasavassasahassāni          tassa vīrassa sāsane
                           brahmacariyaṃ caritvāna     yuttayogā bahussutā.
       |158.304| Paccayākārakusalā         catusaccavisāradā
                           nipuṇā cittakathikā       satthusāsanakārikā.
       |158.305| Tato cutāhaṃ tusitaṃ           upapannā yasassinī
                           abhibhosiṃ 2- tahiṃ aññe  brahmacariyaphalenahaṃ.
       |158.306| Yattha yatthopapannāhaṃ     mahābhogā mahaddhanā
                           medhāvinī rūpavatī 3-        vinītaparisāpica.
       |158.307| Bhavāmi tena kammena        yogena jinasāsane
                           sabbā sampattiyo mayhaṃ   sulabhā manaso piyā.
@Footnote: 1 Yu. cārunayano. 2 Ma. abhibhomi. 3 Ma. sīlavatī.
       |158.308| Yopi me bhavate bhattā     yattha yattha gatāyapi
                           vimāneti na maṃ koci        paṭipattiphalena me.
       |158.309| Imamhi bhaddake kappe    brahmabandhu mahāyaso
                           nāmena konāgamano      uppajji vadataṃ varo.
       |158.310| Tadā hi bārāṇasiyaṃ        susamiddhikulappajā 1-
                           dhanañjānī sumedhā ca      ahaṃpica tayo janā.
       |158.311| Saṅghārāmaṃ adāsimha     neke sahassike 2- mune
                           sasaṅghassa vihāraṃ hi 3-   uddissa kārikā 4- mayaṃ.
       |158.312| Tato cutā mayaṃ sabbā      tāvatiṃsūpagā ahuṃ
                           yasasā aggataṃ pattā     manussesu tatheva ca.
       |158.313| Imasmiṃyeva kappamhi       brahmabandhu mahāyaso
                           kassapo nāma nāmena    uppajji vadataṃ varo.
       |158.314| Upaṭṭhāko mahesissa      tadā āsi narissaro
                           kāsirājā kikī nāma       bārāṇasipuruttame.
       |158.315| Tassāsiṃ jeṭṭhakā dhītā    samaṇī iti vissutā
                           dhammaṃ sutvā jinaggassa   pabbajjaṃ samarocayiṃ.
       |158.316| Anujāni na no tāto      agāreva tadā mayaṃ
                           vīsavassasahassāni          vicarimha atanditā.
       |158.317| Komāribrahmacariyaṃ 5-     rājakaññā sukhe ṭhitā
                           buddhopaṭṭhānaniratā      muditā satta dhītaro.
@Footnote: 1 Ma. Yu. susamiddhakulappajā. 2 Ma. dānasahāyikā pure. Yu. dānaṃ sahassikaṃ mune.
@3 Ma. saṅghassa ca vihārampi. 4 Yu. dāyikā. 5 Yu. komārabrahmacariyaṃ.
@ito paraṃ īdisameva.
       |158.318| Samaṇī samaṇaguttā ca      bhikkhunī bhikkhudāsikā 1-
                           dhammā ceva sudhammā ca    sattamī saṅghadāsikā 2-.
       |158.319| Ahaṃ uppalavaṇṇā ca      paṭācārā ca kuṇḍalā
                           kisāgotamī dhammadinnā  visākhā hoti sattamī.
       |158.320| Kadāci so narādicco      dhammaṃ deseti 3- abbhutaṃ
                           mahānidānasuttantaṃ      sutvā taṃ pariyāpuṇiṃ.
       |158.321| Tehi kammehi sukatehi      cetanāpaṇidhīhi ca
                           jahitvā mānusaṃ dehaṃ      tāvatiṃsaṃ agañchahaṃ.
       |158.322| Pacchime ca bhave dāni       sākalāyaṃ puruttame
                           rañño maddassa dhītāsiṃ  manāpā dayitā piyā.
       |158.323| Saha me jātamattamhi      khemaṃ tamhi pure ahu
                           tato khemāti nāmaṃ me     guṇato 4- upapajjatha.
       |158.324| Yadāhaṃ yobbanaṃ pattā   rūpavaṇṇavibhūsitā 5-
                           tadā adāsi maṃ tāto     bimbisārassa rājino.
       |158.325| Tassāhaṃ supiyā āsiṃ      rūpakelāyane ratā
                           rūpānaṃ dosavādīti         na upemi mahādayaṃ.
       |158.326| Bimbisāro tadā rājā   mamānuggahabuddhiyā
                           vaṇṇayitvā veḷuvanaṃ      gāyake gāpayī 6- mamaṃ.
       |158.327| Rammaṃ veḷuvanaṃ yena          na diṭṭhaṃ sugatālayaṃ
                           na tena nandanaṃ diṭṭhaṃ      iti maññamhase mayaṃ.
@Footnote: 1-2 Ma. Yu. ...dāyikā. ito paraṃ īdisameva. 3 Ma. desesi. 4 Yu. guṇikaṃ
@udapajjatha. 5 Ma. rūpalāvaññabhūsitā. Yu. rūpavantāvibhūsitā. 6 Yu. pāpayī.
      |158.328| Yena veḷuvanaṃ diṭṭhaṃ          naranandananandanaṃ
                       sudiṭṭhaṃ nandanaṃ tena          amarindasunandanaṃ.
      |158.329| Vihāya nandanaṃ devā       otaritvā mahītale 1-
                         rammaṃ veḷuvanaṃ disvā        na tappanti suvimhitā.
       |158.330| Rājapuññena nibbattaṃ   buddhapuññena bhūsitaṃ
                          ko vattā tassa nissesaṃ  vanassa guṇasañcayaṃ.
       |158.331| Taṃ sutvā vanasamiddhiṃ        mama sotamanoharaṃ
                           daṭṭhukāmā tamuyyānaṃ   rañño ārocayiṃ tadā.
       |158.332| Mahatā parivārena           tadā maṃ 2- so mahīpati
                         sampesesi 3- tamuyyānaṃ  dassanāya samussukaṃ.
       |158.333| Gaccha passa mahābhoge    vanaṃ nettarasāyanaṃ
                           yaṃ sadā bhāti siriyā       sugatābhāṇurañjitaṃ.
       |158.334| Yadā ca piṇḍāya muni     giribbajapuruttamaṃ
                           paviṭṭhohaṃ tadāyeva       vanaṃ daṭṭhumupāgamiṃ.
       |158.335| Tadā taṃ samphullavanaṃ 4-   nānābhamarakujjitaṃ
                           kokilāgītasahitaṃ           mayūragaṇanaccitaṃ.
       |158.336| Appasaddamanākiṇṇaṃ    nānācaṅkamabhūsitaṃ
                           kuṭimaṇḍapasaṅkiṇṇaṃ    yogīviravirājitaṃ 5-.
       |158.337| Vicarantī amaññissaṃ       saphalaṃ nayanaṃ mamaṃ
                          tadāpi taruṇaṃ bhikkhuṃ         yuttaṃ disvā vicintayiṃ.
@Footnote: 1 Ma. mahītalaṃ. 2 Ma. ca. 3 Ma. maṃ pesesi. Yu. sampāpesi.
@4 Ma. phullavipimaṃ. Yu. phullapavanaṃ. 5 Ma. Yu. yogīvaravirājitaṃ.
       |158.338| Īdisepi vane ramme         ṭhitoyaṃ navayobbane
                           vasantamiva kantena         rūpena susamanvito 1-.
       |158.339| Nisinno rukkhamūlamhi       muṇḍo saṅghāṭipāruto
                           jhāyate vatayaṃ bhikkhu        hitvā visayajaṃ ratiṃ.
       |158.340| Nanu nāma gahaṭṭhena        kāmaṃ bhutvā yathāsukhaṃ
                         pacchā jiṇṇena dhammoyaṃ   caritabbo subhaddako.
       |158.341| Suññakanti viditvāna     gandhagehaṃ jinālayaṃ
                           upetvā jinamaddakkhiṃ     udayantaṃva bhākaraṃ.
       |158.342| Ekakaṃ sukhamāsīnaṃ            vījamānaṃ varitthiyā
                           disvānevaṃ vicintesiṃ       nāyaṃ lūkho narāsabho.
       |158.343| Sā kaññā kanakābhāsā  padumānanalocanā
                         bimboṭṭhi kundadassanā   manonettarasāyanā.
       |158.344| Hemadolā suvadanā 2-    kamalākārasutthanī 3-
                           vedimajjhā varasoṇī 4-   rammorū cārubhūsanā.
       |158.345| Rattaṃsakupasambyānā 5- nīlamaṭṭhanivāsanā
                         atappaneyyarūpena          sabbābharaṇamaṇḍitā 6-.
       |158.346| Disvā tamevaṃ cintesiṃ      ahoyamatirūpinī
                           na mayānena nettena     diṭṭhapubbā kudācanaṃ.
       |158.347| Tato jarābhibhūtā sā        vivaṇṇā vikatānanā
                         chinnadantā 7- setasirā  salālā vadanāsuci.
@Footnote: 1 Ma. rūpena ca samanvito. 2 Ma. bhasavanā. Yu. vasavanā. 3 Ma. kalikākārasutthanī.
@Yu. kalasākārasutthanī. 4 Ma. vedimajjhāva sussoṇī. 5 Yu. rattaṃsakasusaṃvitā.
@6 Ma. Yu. hāsabhāvasamanvitā. 7 Ma. sinnadantā. Yu. sīnadantā.
       |158.348| Saṅkhittakaṇṇā setakkhī  lambāsubhapayodharā
                           valīvitatasabbaṅgī           sirāvitatadehinī.
       |158.349| Nataṅgī daṇḍadutiyā       upaṇḍupaṇḍukā 1- kisā
                           pavedhamānā patitā        nissasantī mahuṃ mahuṃ.
       |158.350| Tato me āsi saṃvego       abbhūto lomahaṃsano
                           dhiratthu rūpaṃ asuciṃ             ramante yattha bālisā.
       |158.351| Tadā mahākāruṇiko       disvā saṃviggamānasaṃ
                           udaggacitto sumano       imā gāthā abhāsatha.
       |158.352| Āturaṃ asuciṃ pūtiṃ             passa kheme samussayaṃ
                           uggharantaṃ paggharantaṃ     bālānaṃ abhinanditaṃ.
       |158.353| Asubhāya cittaṃ bhāvehi     ekaggaṃ susamāhitaṃ
                           sati kāyagatā tyatthu     nibbidābahulā bhava.
       |158.354| Yathā idaṃ tathā etaṃ        yathā etaṃ tathā idaṃ
                         ajjhattañca bahiddhā ca   kāye chandaṃ virājaya.
       |158.355| Animittañca bhāvehi       mānānusaya pajjaha
                          tato mānābhisamayā       upasantā carissasi.
                 |158.356| Ye rāgarattānupatanti sotaṃ
                                    sayaṃ kataṃ makkaṭakova jālaṃ
                                    etampi chetvāna paribbajanti
                                    anapekkhino 2- kāmasukhaṃ pahāya.
@Footnote: 1 Ma. uphāsulikatā. Yu. upāsuḷikatā. 2 Ma. na pekkhino.
       |158.357| Tato kallikacittaṃ maṃ        ñatvāna narasārathi
                           mahānidānaṃ desesi       suttantaṃ vinayāya me.
       |158.358| Sutvā suttantaseṭṭhanta  pubbasaññamanussariṃ
                           tatthaṭṭhitāvahaṃ santī      dhammacakkhuṃ visodhayiṃ.
       |158.359| Nipatitvā mahesissa       pādamūlamhi tāvade
                           accayaṃ desanatthāya       imaṃ vacanamabraviṃ.
       |158.360| Namo te sabbadassāvi    namo te karuṇālaya
                           namo te tiṇṇasaṃsāra     namo te amatandada.
       |158.361| Diṭṭhigahanapakkhantā 1-  kāmarāgavimohitā
                           tayā sammā upāyena    vinītā vinaye ratā.
       |158.362| Adassanena vihitā 2-     tādisānaṃ mahesinaṃ
                          anubhonti mahādukkhaṃ       sattā saṃsārasāgare.
       |158.363| Yadāhaṃ lokasaraṇaṃ           araṇaṃ maraṇantagaṃ 3-
                           nāddasāmi madhuratthaṃ      desessāmi 4- tamaccayaṃ.
       |158.364| Mahāhitaṃ varaddadaṃ 5-      ahitoti visaṅkitā
                           nopesiṃ rūpaniratā           desessāmi tamaccayaṃ.
       |158.365| Tadā madhuranigghoso        mahākāruṇiko jino
                           avoca tiṭṭha khemeti        siñcanto amatena maṃ.
       |158.366| Tadā paṇamma sirasā       katvā ca naṃ padakkhiṇaṃ
                          gantvā disvā narapatiṃ     imaṃ vacanamabraviṃ.
@Footnote: 1 Ma. ...pakkhandā. Yu. ...pakkhamānā. 2 Ma. Yu. vibhogā. 3 Ma. maraṇantaguṃ.
@4 Ma. Yu. desayāmi. 5 Yu. mahāhitaṃ taṃ varadaṃ.
       |158.367| Aho sammā upāyo te   cintitoyamarindama
                           vanadassanakāmāya         diṭṭho nibbanatho 1- muni.
       |158.368| Yadi te ruccate rājā       sāsane tassa tādino
                           pabbajissāmi rūpehaṃ       nibbinnā muni bhāṇinā.
                                            Dutiyaṃ bhāṇavāraṃ.
       |158.369| Añjaliṃ paggahetvāna     tadāha sa mahīpati
                           anujānāmi te bhadde    pabbajjā tava sijjhatu.
       |158.370| Pabbajitvā tadā cāhaṃ    sattamāse 2- upaṭṭhite
                           dīpodayañca bhedañca     disvā saṃviggamānasā.
       |158.371| Nibbinnā sabbasaṅkhāre  paccayākārakovidā
                           caturoghe atikkamma        arahattaṃ apāpuṇiṃ.
       |158.372| Iddhiyā 3- ca vasī āsiṃ   dibbāya sotadhātuyā
                           cetopariyañāṇassa        vasī cāpi bhavāmahaṃ.
       |158.373| Pubbenivāsaṃ jānāmi      dibbacakkhuṃ visodhitaṃ
                           sabbāsavā parikkhīṇā    natthi dāni punabbhavo.
       |158.374| Atthadhammaniruttīsu          paṭibhāṇe tatheva ca
                           parisuddhaṃ mamaṃ ñāṇaṃ       uppannaṃ buddhasāsane.
       |158.375| Kusalāhaṃ visuddhīsu           kathāvatthuvisāradā
                           abhidhammanayaññū ca       vasippattāmhi sāsane.
@Footnote: 1 Ma. nibbānato. 2 Ma. addhamāse. 3 Ma. iddhīsu. ito paraṃ īdisameva.
       |158.376| Tato toraṇavatthusmiṃ         raññā kosalasāminā
                         pucchitvā nipuṇe pañhe   byākarontī yathākathaṃ.
       |158.377| Tadā sa rājā sugataṃ         upasaṅkamma pucchatha
                         tatheva buddho byākāsi     yathā te byākatā mayā.
       |158.378| Jino tasmiṃ guṇe tuṭṭho    etadagge ṭhapesi maṃ
                          mahāpaññānamaggāti    bhikkhunīnaṃ naruttamo.
       |158.379| Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                         nāgīva bandhanaṃ chetvā       viharāmi anāsavā.
       |158.380| Svāgataṃ vata me āsi        buddhaseṭṭhassa santike
                         tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
       |158.381| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
                   Itthaṃ sudaṃ khemā bhikkhunī imā  gāthāyo abhāsitthāti.
                                     Khemātheriyā apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 300-310. https://84000.org/tipitaka/read/roman_read.php?B=33&A=6081              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=6081              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=158&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=169              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=158              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]