ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

page339.

Catutthaṃ sakulātheriyāpadānaṃ (24) [164] |164.131| Padumuttaro nāma jino sabbadhammāna pāragū ito satasahassamhi kappe uppajji nāyako. |164.132| Hitāya sabbasattānaṃ sukhāya vadataṃ varo atthāya purisājañño paṭipanno sadevake. |164.133| Yasaggappatto sirimā kittivaṇṇabhato 1- jino pūjito 2- sabbalokassa disā sabbā suvissuto. |164.134| Uttiṇṇavicikiccho so vītivattakathaṃkatho sampuṇṇamanasaṅkappo patto sambodhimuttamaṃ. |164.135| Anuppannassa maggassa uppādetā naruttamo anakkhātañca akkhāsi asañjātañca sañjanī. |164.136| Maggaññū ca maggavidū maggakkhāyī narāsabho maggassa kusalo satthā sārathīnaṃ varuttamo. |164.137| Mahākāruṇiko nātho 3- dhammaṃ deseti nāyako nimugge kāmapaṅkamhi 4- samuddharati pāṇino. |164.138| Tadāhaṃ haṃsavatiyaṃ jātā khattiyanandanā surūpā sadhanā cāpi 5- dayitā ca 6- sirīmatī. |164.139| Ānandassa mahārañño dhītā paramasobhanā vemātā bhaginī cāpi padumuttaranāmino. @Footnote: 1 Ma. Yu. kittivaṇṇagato. 2 Yu. jino sabbassa lokassa. 3 Ma. Yu. satthā. @4 Yu. mohapaṅkamhi. 5 Yu. sadhanā ṭhāsiṃ. 6 Yu. va.

--------------------------------------------------------------------------------------------- page340.

|164.140| Rājakaññāhi sahitā sabbābharaṇabhūsitā upagamma 1- mahāvīraṃ assosiṃ dhammadesanaṃ. |164.141| Tadā hi so lokavidū 2- bhikkhuniṃ dibbacakkhukaṃ 3- catuparisāya 4- majjhe aggaṭṭhāne ṭhapesi taṃ. |164.142| Suṇitvā tamahaṃ haṭṭhā dānaṃ datvāna satthuno pūjetvāna ca sambuddhaṃ dibbacakkhuṃ apatthayiṃ. |164.143| Tato avoca maṃ satthā nande lacchasi patthitaṃ padīpadhammadānānaṃ phalametaṃ sunicchitaṃ. |164.144| Satasahasse ito kappe okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |164.145| Tassa dhammesu dāyādā orasā dhammanimmitā sakulāti 5- ca nāmena hessasi satthusāvikā. |164.146| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |164.147| Imamhi bhaddake kappe brahmabandhu mahāyaso kassapo nāma nāmena uppajji vadataṃ varo. |164.148| Paribbājikinī 6- āsiṃ tadāhaṃ ekacārinī bhikkhāya vicaritvāna alabhiṃ telamattakaṃ. |164.149| Tena dīpaṃ padīpetvā 7- upaṭṭhiṃ sabbasaṃvaraṃ 8- cetiyaṃ dipadaggassa vippasannena cetasā. @Footnote: 1 Ma. upāgamma. 2 Ma. lokagaru. Yu. lokagurū. 3 Yu. dibbacakkhukiṃ. @4 Ma. kittayaṃ parisāmajjhe. Yu. kittayī.... 5 Ma. Yu. sakulā nāma nāmena. @6 Ma. paribbājakinī. 7 Yu. pajāle2tvā. 8 Ma. sabbasaṃvariṃ.

--------------------------------------------------------------------------------------------- page341.

|164.150| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |164.151| Yattha yatthūpapajjāmi tassa kammassa vāhasā sañjalanti 1- mahādīpā tattha tattha gatāya me. |164.152| Tirokuḍḍaṃ tiroselaṃ samatiggayha pabbataṃ passāmahaṃ yadicchāmi dīpadānassidaṃ phalaṃ. |164.153| Visuddhanayanā homi yasasā pajjalāmahaṃ 2- saddhā paññavatī 3- ceva dīpadānassidaṃ phalaṃ. |164.154| Pacchime ca bhave dāni jātā vippakule ahaṃ pahūtadhanadhaññamhi mudite rājapūjite. |164.155| Ahaṃ sabbaṅgasampannā sabbābharaṇabhūsitā purappavese sugataṃ vātapāne ṭhitā ahaṃ. |164.156| Disvā jalantaṃ yasasā devamanussasakkataṃ anubyañjanasampannaṃ lakkhaṇehi vibhūsitaṃ. |164.157| Udaggacittā sumanā pabbajjaṃ samarocayiṃ na cireneva kālena arahattaṃ apāpuṇiṃ. |164.158| Iddhīsu ca vasī homi dibbāya sotadhātuyā paracittāni jānāmi satthusāsanakārikā. |164.159| Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ khepetvā āsave sabbe visuddhāsiṃ sunimmalā. @Footnote: 1 Ma. pajjalanti. 2 Ma. Yu. ca jalāmahaṃ. 3 Yu. paññā satī ceva.

--------------------------------------------------------------------------------------------- page342.

|164.160| Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ ohito garuko bhāro bhavanetti samūhatā. |164.161| Yassatthāya pabbajitā agārasmā anagāriyaṃ so me attho anuppatto sabbasaṃyojanakkhayo. |164.162| Tato mahākāruṇiko etadagge ṭhapesi maṃ dibbacakkhukānaṃ 1- aggā sakulāti naruttamo. |164.163| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |164.164| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |164.165| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ sakulā bhikkhunī imā gāthāyo abhāsitthāti. Sakulātheriyā apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 339-342. https://84000.org/tipitaka/read/roman_read.php?B=33&A=6888&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=6888&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=164&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=175              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=164              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]