ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [422]  Katame  dhammā  abyākatā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ    dandhābhiññaṃ    tasmiṃ    samaye    phasso   hoti   .pe.
Avikkhepo   hoti   .pe.   ime  dhammā  kusalā  tasseva  lokuttarassa
kusalassa   jhānassa   katattā   bhāvitattā   vipākaṃ   vivicceva   kāmehi
.pe.    paṭhamaṃ   jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ
suññataṃ    tasmiṃ    samaye   phasso   hoti   .pe.   aññindriyaṃ   hoti
.pe. Avikkhepo hoti .pe. Ime dhammā abyākatā.
     [423]  Katame  dhammā  abyākatā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ    dandhābhiññaṃ    tasmiṃ    samaye    phasso   hoti   .pe.
Avikkhepo   hoti   .pe.   ime  dhammā  kusalā  tasseva  lokuttarassa
kusalassa   jhānassa   katattā   bhāvitattā   vipākaṃ   vivicceva   kāmehi
.pe.    paṭhamaṃ   jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ
animittaṃ    tasmiṃ   samaye   phasso   hoti   .pe.   aññindriyaṃ   hoti
.pe. Avikkhepo hoti .pe. Ime dhammā abyākatā.
     [424]  Katame  dhammā  abyākatā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ    dandhābhiññaṃ    tasmiṃ    samaye    phasso   hoti   .pe.
Avikkhepo   hoti   .pe.   ime  dhammā  kusalā  tasseva  lokuttarassa
kusalassa   jhānassa   katattā   bhāvitattā   vipākaṃ   vivicceva   kāmehi
.pe.    Paṭhamaṃ   jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ
appaṇihitaṃ   tasmiṃ   samaye   phasso   hoti   .pe.   paññindriyaṃ   hoti
.pe. Avikkhepo hoti .pe. Ime dhammā abyākatā.
     [425]  Katame  dhammā  abyākatā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vitakkavicārānaṃ   vūpasamā   .pe.   dutiyaṃ  jhānaṃ  .pe.  tatiyaṃ
jhānaṃ   .pe.   catutthaṃ   jhānaṃ   .pe.   paṭhamaṃ   jhānaṃ   .pe.  pañcamaṃ
jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññanti   kusalaṃ  .pe.
Dukkhāpaṭipadaṃ    dandhābhiññaṃ    suññatanti   vipāko   .pe.   dukkhāpaṭipadaṃ
dandhābhiññanti    kusalaṃ    .pe.   dukkhāpaṭipadaṃ   dandhābhiññaṃ   animittanti
vipāko   .pe.   dukkhāpaṭipadaṃ  dandhābhiññanti  kusalaṃ  .pe.  dukkhāpaṭipadaṃ
dandhābhiññaṃ     appaṇihitanti     vipāko     tasmiṃ     samaye    phasso
hoti .pe. Avikkhepo hoti .pe. Ime dhammā abyākatā.
     [426]  Katame  dhammā  abyākatā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ    khippābhiññaṃ    .pe.    sukhāpaṭipadaṃ   dandhābhiññaṃ   .pe.
Sukhāpaṭipadaṃ   khippābhiññaṃ   .pe.   dutiyaṃ   jhānaṃ   .pe.   tatiyaṃ   jhānaṃ
.pe.    catutthaṃ    jhānaṃ    .pe.    paṭhamaṃ    jhānaṃ   .pe.   pañcamaṃ
jhānaṃ   upasampajja   viharati   sukhāpaṭipadaṃ   khippābhiññanti   kusalaṃ   .pe.
Sukhāpaṭipadaṃ    khippābhiññaṃ    suññatanti    vipāko    .pe.   sukhāpaṭipadaṃ
khippābhiññanti    kusalaṃ    .pe.    sukhāpaṭipadaṃ   khippābhiññaṃ   animittanti
vipāko   .pe.   sukhāpaṭipadaṃ   khippābhiññanti   kusalaṃ  .pe.  sukhāpaṭipadaṃ
khippābhiññaṃ    appaṇihitanti    vipāko    tasmiṃ   samaye   phasso   hoti
.pe. Avikkhepo hoti .pe. Ime dhammā abyākatā.
                      Suddhikapaṭipadā.
     [427]  Katame  dhammā  abyākatā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
suññataṃ   tasmiṃ   samaye   phasso  hoti  .pe.  avikkhepo  hoti  .pe.
Ime   dhammā   kusalā  tasseva  lokuttarassa  kusalassa  jhānassa  katattā
bhāvitattā   vipākaṃ   vivicceva  kāmehi  .pe.  paṭhamaṃ  jhānaṃ  upasampajja
viharati    suññataṃ   tasmiṃ   samaye   phasso   hoti   .pe.   avikkhepo
hoti .pe. Ime dhammā abyākatā.
     [428]  Katame  dhammā  abyākatā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
suññataṃ   tasmiṃ   samaye   phasso  hoti  .pe.  avikkhepo  hoti  .pe.
Ime   dhammā   kusalā  tasseva  lokuttarassa  kusalassa  jhānassa  katattā
bhāvitattā   vipākaṃ   vivicceva  kāmehi  .pe.  paṭhamaṃ  jhānaṃ  upasampajja
Viharati   animittaṃ   tasmiṃ   samaye   phasso   hoti   .pe.   avikkhepo
hoti .pe. Ime dhammā abyākatā.
     [429]  Katame  dhammā  abyākatā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
suññataṃ   tasmiṃ   samaye   phasso  hoti  .pe.  avikkhepo  hoti  .pe.
Ime   dhammā   kusalā  tasseva  lokuttarassa  kusalassa  jhānassa  katattā
bhāvitattā   vipākaṃ   vivicceva  kāmehi  .pe.  paṭhamaṃ  jhānaṃ  upasampajja
viharati   appaṇihitaṃ   tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo
hoti .pe. Ime dhammā abyākatā.
     [430]  Katame  dhammā  abyākatā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vitakkavicārānaṃ   vūpasamā   .pe.   dutiyaṃ  jhānaṃ  .pe.  tatiyaṃ
jhānaṃ   .pe.   catutthaṃ   jhānaṃ   .pe.   paṭhamaṃ   jhānaṃ   .pe.  pañcamaṃ
jhānaṃ    upasampajja    viharati    suññatanti    kusalaṃ   .pe.   suññatanti
vipāko    .pe.    suññatanti    kusalaṃ   .pe.   animittanti   vipāko
.pe.    suññatanti    kusalaṃ    .pe.    appaṇihitanti   vipāko   tasmiṃ
samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime  dhammā
abyākatā.
                      Suddhikasuññataṃ.
     [431]  Katame  dhammā  abyākatā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ   dandhābhiññaṃ   suññataṃ   tasmiṃ   samaye  phasso  hoti  .pe.
Avikkhepo   hoti   .pe.   ime  dhammā  kusalā  tasseva  lokuttarassa
kusalassa   jhānassa   katattā   bhāvitattā   vipākaṃ   vivicceva   kāmehi
.pe.    paṭhamaṃ   jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ
suññataṃ    tasmiṃ    samaye   phasso   hoti   .pe.   avikkhepo   hoti
.pe. Ime dhammā abyākatā.
     [432]  Katame  dhammā  abyākatā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ    dandhābhiññaṃ    suññataṃ    tasmiṃ    samaye   phasso   hoti
.pe.   avikkhepo   hoti   .pe.   ime   dhammā   kusalā   tasseva
lokuttarassa   kusalassa   jhānassa   katattā  bhāvitattā  vipākaṃ  vivicceva
kāmehi    .pe.    paṭhamaṃ    jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ
dandhābhiññaṃ   animittaṃ   tasmiṃ   samaye   phasso  hoti  .pe.  avikkhepo
hoti .pe. Ime dhammā abyākatā.
     [433]  Katame  dhammā  abyākatā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
Pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ    dandhābhiññaṃ    suññataṃ    tasmiṃ    samaye   phasso   hoti
.pe.   avikkhepo   hoti   .pe.   ime   dhammā   kusalā   tasseva
lokuttarassa   kusalassa   jhānassa   katattā  bhāvitattā  vipākaṃ  vivicceva
kāmehi    .pe.    paṭhamaṃ    jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ
dandhābhiññaṃ    appaṇihitaṃ    tasmiṃ    samaye    phasso    hoti    .pe.
Avikkhepo hoti .pe. Ime dhammā abyākatā.
     [434]  Katame  dhammā  abyākatā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vitakkavicārānaṃ   vūpasamā   .pe.   dutiyaṃ  jhānaṃ  .pe.  tatiyaṃ
jhānaṃ   .pe.   catutthaṃ   jhānaṃ   .pe.   paṭhamaṃ   jhānaṃ   .pe.  pañcamaṃ
jhānaṃ    upasampajja    viharati    dukkhāpaṭipadaṃ    dandhābhiññaṃ    suññatanti
kusalaṃ   .pe.   dukkhāpaṭipadaṃ   dandhābhiññaṃ   suññatanti   vipāko   .pe.
Dukkhāpaṭipadaṃ    dandhābhiññaṃ    suññatanti    kusalaṃ    .pe.   dukkhāpaṭipadaṃ
dandhābhiññaṃ    animittanti    vipāko   .pe.   dukkhāpaṭipadaṃ   dandhābhiññaṃ
suññatanti    kusalaṃ    .pe.    dukkhāpaṭipadaṃ    dandhābhiññaṃ   appaṇihitanti
vipāko   tasmiṃ   samaye  phasso  hoti  .pe.  avikkhepo  hoti  .pe.
Ime dhammā abyākatā.
     [435]  Katame  dhammā  abyākatā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
Pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ    khippābhiññaṃ    suññataṃ    .pe.   sukhāpaṭipadaṃ   dandhābhiññaṃ
suññataṃ    .pe.    sukhāpaṭipadaṃ    khippābhiññaṃ    suññataṃ   .pe.   dutiyaṃ
jhānaṃ   .pe.   tatiyaṃ   jhānaṃ   .pe.   catutthaṃ   jhānaṃ   .pe.   paṭhamaṃ
jhānaṃ    .pe.    pañcamaṃ    jhānaṃ    upasampajja    viharati   sukhāpaṭipadaṃ
khippābhiññaṃ     suññatanti    kusalaṃ    .pe.    sukhāpaṭipadaṃ    khippābhiññaṃ
suññatanti    vipāko    .pe.    sukhāpaṭipadaṃ    khippābhiññaṃ    suññatanti
kusalaṃ   .pe.   sukhāpaṭipadaṃ   khippābhiññaṃ   animittanti   vipāko   .pe.
Sukhāpaṭipadaṃ    khippābhiññaṃ    suññatanti    kusalaṃ     .pe.    sukhāpaṭipadaṃ
khippābhiññaṃ    appaṇihitanti    vipāko    tasmiṃ   samaye   phasso   hoti
.pe. Avikkhepo hoti .pe. Ime dhammā abyākatā.
                      Suññatapaṭipadā.
     [436]   Katame   dhammā   abyākatā   yasmiṃ   samaye  lokuttaraṃ
jhānaṃ   bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya
bhūmiyā   pattiyā   vivicceva   kāmehi   .pe.  paṭhamaṃ  jhānaṃ  upasampajja
viharati   appaṇihitaṃ   tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo
hoti   .pe.   ime   dhammā   kusalā   tasseva  lokuttarassa  kusalassa
jhānassa    katattā   bhāvitattā   vipākaṃ   vivicceva   kāmehi   .pe.
Paṭhamaṃ   jhānaṃ   upasampajja   viharati   appaṇihitaṃ   tasmiṃ   samaye   phasso
hoti .pe. Avikkhepo hoti .pe. Ime dhammā abyākatā.
     [437]   Katame   dhammā   abyākatā   yasmiṃ   samaye  lokuttaraṃ
jhānaṃ   bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya
bhūmiyā   pattiyā   vivicceva   kāmehi   .pe.  paṭhamaṃ  jhānaṃ  upasampajja
viharati   appaṇihitaṃ   tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo
hoti   .pe.   ime   dhammā   kusalā   tasseva  lokuttarassa  kusalassa
jhānassa    katattā   bhāvitattā   vipākaṃ   vivicceva   kāmehi   .pe.
Paṭhamaṃ    jhānaṃ   upasampajja   viharati   animittaṃ   tasmiṃ   samaye   phasso
hoti .pe. Avikkhepo hoti .pe. Ime dhammā abyākatā.
     [438]   Katame   dhammā   abyākatā   yasmiṃ   samaye  lokuttaraṃ
jhānaṃ   bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya
bhūmiyā   pattiyā   vivicceva   kāmehi   .pe.  paṭhamaṃ  jhānaṃ  upasampajja
viharati   appaṇihitaṃ   tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo
hoti   .pe.   ime   dhammā   kusalā   tasseva  lokuttarassa  kusalassa
jhānassa   katattā   bhāvitattā  vipākaṃ  vivicceva  kāmehi  .pe.  paṭhamaṃ
jhānaṃ    upasampajja    viharati   suññataṃ   tasmiṃ   samaye   phasso   hoti
.pe. Avikkhepo hoti .pe. Ime dhammā abyākatā.
     [439]  Katame  dhammā  abyākatā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā    vitakkavicārānaṃ    vūpasamā    .pe.   dutiyaṃ   jhānaṃ   .pe.
Tatiyaṃ   jhānaṃ   .pe.   catutthaṃ   jhānaṃ   .pe.   paṭhamaṃ   jhānaṃ   .pe.
Pañcamaṃ    jhānaṃ    upasampajja    viharati    appaṇihitanti   kusalaṃ   .pe.
Appaṇihitanti   vipāko   .pe.   appaṇihitanti   kusalaṃ  .pe.  animittanti
vipāko    .pe.    appaṇihitanti   kusalaṃ   .pe.   suññatanti   vipāko
tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime
dhammā abyākatā.
                     Suddhikaappaṇihitaṃ.
     [440]  Katame  dhammā  abyākatā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ    dandhābhiññaṃ    appaṇihitaṃ   tasmiṃ   samaye   phasso   hoti
.pe.   avikkhepo   hoti   .pe.   ime   dhammā   kusalā   tasseva
lokuttarassa   kusalassa   jhānassa   katattā  bhāvitattā  vipākaṃ  vivicceva
kāmehi    .pe.    paṭhamaṃ    jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ
dandhābhiññaṃ    appaṇihitaṃ    tasmiṃ    samaye    phasso    hoti    .pe.
Avikkhepo hoti .pe. Ime dhammā abyākatā.
     [441]  Katame  dhammā  abyākatā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ   dandhābhiññaṃ   appaṇihitaṃ  tasmiṃ  samaye  phasso  hoti  .pe.
Avikkhepo   hoti   .pe.   ime  dhammā  kusalā  tasseva  lokuttarassa
Kusalassa   jhānassa   katattā   bhāvitattā   vipākaṃ   vivicceva   kāmehi
.pe.    paṭhamaṃ   jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ
animittaṃ    tasmiṃ   samaye   phasso   hoti   .pe.   avikkhepo   hoti
.pe. Ime dhammā abyākatā.
     [442]   Katame   dhammā   abyākatā   yasmiṃ   samaye  lokuttaraṃ
jhānaṃ   bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya
bhūmiyā   pattiyā   vivicceva   kāmehi   .pe.  paṭhamaṃ  jhānaṃ  upasampajja
viharati    dukkhāpaṭipadaṃ   dandhābhiññaṃ   appaṇihitaṃ   tasmiṃ   samaye   phasso
hoti   .pe.   avikkhepo  hoti  .pe.  ime  dhammā  kusalā  tasseva
lokuttarassa   kusalassa   jhānassa   katattā  bhāvitattā  vipākaṃ  vivicceva
kāmehi    .pe.    paṭhamaṃ    jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ
dandhābhiññaṃ   suññataṃ   tasmiṃ   samaye   phasso   hoti  .pe.  avikkhepo
hoti .pe. Ime dhammā abyākatā.
     [443]   Katame   dhammā   abyākatā   yasmiṃ   samaye  lokuttaraṃ
jhānaṃ   bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya
bhūmiyā    pattiyā    vitakkavicārānaṃ    vūpasamā   .pe.   dutiyaṃ   jhānaṃ
.pe.   tatiyaṃ   jhānaṃ   .pe.   catutthaṃ   jhānaṃ   .pe.   paṭhamaṃ   jhānaṃ
.pe.   pañcamaṃ   jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ
appaṇihitanti    kusalaṃ    .pe.   dukkhāpaṭipadaṃ   dandhābhiññaṃ   appaṇihitanti
vipāko    .pe.    dukkhāpaṭipadaṃ    dandhābhiññaṃ    appaṇihitanti    kusalaṃ
.pe.    Dukkhāpaṭipadaṃ    dandhābhiññaṃ    animittanti    vipāko    .pe.
Dukkhāpaṭipadaṃ    dandhābhiññaṃ    appaṇihitanti   kusalaṃ   .pe.   dukkhāpaṭipadaṃ
dandhābhiññaṃ   suññatanti   vipāko   tasmiṃ   samaye   phasso  hoti  .pe.
Avikkhepo hoti .pe. Ime dhammā abyākatā.
     [444]   Katame   dhammā   abyākatā   yasmiṃ   samaye  lokuttaraṃ
jhānaṃ   bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya
bhūmiyā   pattiyā   vivicceva   kāmehi   .pe.  paṭhamaṃ  jhānaṃ  upasampajja
viharati    dukkhāpaṭipadaṃ    khippābhiññaṃ    appaṇihitaṃ    .pe.   sukhāpaṭipadaṃ
dandhābhiññaṃ    appaṇihitaṃ    .pe.    sukhāpaṭipadaṃ   khippābhiññaṃ   appaṇihitaṃ
.pe.   dutiyaṃ   jhānaṃ   .pe.   tatiyaṃ   jhānaṃ   .pe.   catutthaṃ   jhānaṃ
.pe.    paṭhamaṃ    jhānaṃ   .pe.   pañcamaṃ   jhānaṃ   upasampajja   viharati
sukhāpaṭipadaṃ    khippābhiññaṃ    appaṇihitanti    kusalaṃ    .pe.   sukhāpaṭipadaṃ
khippābhiññaṃ    appaṇihitanti    vipāko   .pe.   sukhāpaṭipadaṃ   khippābhiññaṃ
appaṇihitanti       kusalaṃ       .pe.      sukhāpaṭipadaṃ      khippābhiññaṃ
animittanti    vipāko    .pe.   sukhāpaṭipadaṃ   khippābhiññaṃ   appaṇihitanti
kusalaṃ    .pe.    sukhāpaṭipadaṃ   khippābhiññaṃ   suññatanti   vipāko   tasmiṃ
samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime  dhammā
abyākatā.
                     Appaṇihitapaṭipadā.
     [445]   Katame   dhammā   abyākatā   yasmiṃ   samaye  lokuttaraṃ
maggaṃ   bhāveti  .pe.  lokuttaraṃ  satipaṭṭhānaṃ  bhāveti  .pe.  lokuttaraṃ
sammappadhānaṃ   bhāveti   .pe.   lokuttaraṃ   iddhipādaṃ   bhāveti  .pe.
Lokuttaraṃ   indriyaṃ   bhāveti   .pe.   lokuttaraṃ  balaṃ  bhāveti  .pe.
Lokuttaraṃ   bojjhaṅgaṃ   bhāveti  .pe.  lokuttaraṃ  saccaṃ  bhāveti  .pe.
Lokuttaraṃ   samathaṃ   bhāveti   .pe.   lokuttaraṃ   dhammaṃ  bhāveti  .pe.
Lokuttaraṃ   khandhaṃ   bhāveti   .pe.  lokuttaraṃ  āyatanaṃ  bhāveti  .pe.
Lokuttaraṃ   dhātuṃ   bhāveti   .pe.  lokuttaraṃ  āhāraṃ  bhāveti  .pe.
Lokuttaraṃ   phassaṃ   bhāveti   .pe.   lokuttaraṃ  vedanaṃ  bhāveti  .pe.
Lokuttaraṃ   saññaṃ   bhāveti   .pe.   lokuttaraṃ  cetanaṃ  bhāveti  .pe.
Lokuttaraṃ   cittaṃ   bhāveti   niyyānikaṃ  apacayagāmiṃ  diṭṭhigatānaṃ  pahānāya
paṭhamāya   bhūmiyā   pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ
upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   tasmiṃ   samaye   phasso
hoti   .pe.   avikkhepo  hoti  .pe.  ime  dhammā  kusalā  tasseva
lokuttarassa   kusalassa   cittassa   katattā  bhāvitattā  vipākaṃ  vivicceva
kāmehi    .pe.    paṭhamaṃ    jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ
dandhābhiññaṃ    suññataṃ    .pe.    animittaṃ    .pe.   appaṇihitaṃ   tasmiṃ
samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime  dhammā
abyākatā .pe.
                     Vīsati mahānayā.



             The Pali Tipitaka in Roman Character Volume 34 page 146-158. https://84000.org/tipitaka/read/roman_read.php?B=34&A=2942              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=2942              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=422&items=24              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=42              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=422              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=53&A=8668              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=8668              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]