ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

page279.

Yathākammūpagatañāṇakathā [820] Yathākammūpagatañāṇaṃ dibbacakkhunti . āmantā . Yathākammūpagatañca manasi karoti dibbena cakkhunā rūpaṃ passatīti . Na hevaṃ vattabbe .pe. [821] Yathākammūpagatañca manasi karoti dibbena cakkhunā rūpaṃ passatīti . āmantā . dvinnaṃ phassānaṃ dvinnaṃ cittānaṃ samodhānaṃ hotīti. Na hevaṃ vattabbe .pe. [822] Yathākammūpagatañāṇaṃ dibbacakkhunti . āmantā . Ime vata bhonto sattāti ca manasi karoti kāyaduccaritena samannāgatāti ca manasi karoti vacīduccaritena samannāgatāti ca manasi karoti manoduccaritena samannāgatāti ca manasi karoti ariyānaṃ upavādakāti ca manasi karoti micchādiṭṭhikāti ca manasi karoti micchādiṭṭhikammasamādānāti ca manasi karoti te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannāti ca manasi karoti ime vā pana bhonto sattāti ca manasi karoti kāyasucaritena samannāgatāti ca manasi karoti vacīsucaritena samannāgatāti ca manasi karoti manosucaritena samannāgatāti ca manasi karoti ariyānaṃ anupavādakāti ca manasi karoti sammādiṭṭhikāti ca manasi karoti sammādiṭṭhikammasamādānāti ca manasi karoti te kāyassa bhedā parammaraṇā

--------------------------------------------------------------------------------------------- page280.

Sugatiṃ saggaṃ lokaṃ upapannāti ca manasi karoti dibbena cakkhunā rūpaṃ passatīti. Na hevaṃ vattabbe .pe. [823] Yathākammūpagatañāṇaṃ dibbacakkhunti . āmantā . ime vata bhonto sattāti ca manasi karoti .pe. te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti ca manasi karoti dibbena cakkhunā rūpaṃ passatīti . āmantā . dvinnaṃ phassānaṃ davinnaṃ cittānaṃ samodhānaṃ hotīti. Na hevaṃ vattabbe .pe. [824] Yathākammūpagatañāṇaṃ dibbacakkhunti . āmantā . atthi koci adibbacakkhuko dibbacakkhuṃ appaṭiladdho anadhigato asacchikato yathākammūpagataṃ jānātīti . āmantā . hañci atthi koci adibbacakkhuko dibbacakkhuṃ appaṭiladdho anadhigato asacchikato yathākammūpagataṃ jānāti no vata re vattabbe yathākammūpagatañāṇaṃ dibbacakkhunti. [825] Yathākammūpagatañāṇaṃ dibbacakkhunti . āmantā . Āyasmā sārīputto yathākammūpagataṃ jānātīti . āmantā . hañci āyasmā sārīputto yathākammūpagataṃ jānāti no vata re vattabbe yathākammūpagatañāṇaṃ dibbacakkhunti. [826] Āyasmā sārīputto yathākammūpagataṃ jānātīti. Āmantā. Atthāyasmato sārīputtassa dibbacakkhunti. Na hevaṃ vattabbe .pe. [827] Atthāyasmato sārīputtassa dibbacakkhunti . Āmantā. Nanu āyasmā sārīputto etadavoca

--------------------------------------------------------------------------------------------- page281.

Neva pubbe nivāsāya napi dibbassa cakkhuno cetopariyāya iddhiyā sotadhātuvisuddhiyā cutiyā upapattiyā paṇidhi me na vijjatīti attheva suttantoti . āmantā . Tena hi na vattabbaṃ yathākammūpagatañāṇaṃ dibbacakkhunti. Yathākammūpagatañāṇakathā. ------


             The Pali Tipitaka in Roman Character Volume 37 page 279-281. https://84000.org/tipitaka/read/roman_read.php?B=37&A=5609&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=5609&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=820&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=49              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=820              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4450              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4450              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]