ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Saṅkiliṭṭhadukaṃ
                       paṭiccavāro
     [511]   Saṅkiliṭṭhaṃ   dhammaṃ   paṭicca  saṅkiliṭṭho  dhammo  uppajjati
hetupaccayā:  saṅkiliṭṭhaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  dve  khandhe
...   .   saṅkiliṭṭhaṃ  dhammaṃ   paṭicca   asaṅkiliṭṭho   dhammo   uppajjati
hetupaccayā:   saṅkiliṭṭhe    khandhe    paṭicca   cittasamuṭṭhānaṃ   rūpaṃ .
Saṅkiliṭṭhaṃ    dhammaṃ   paṭicca   saṅkiliṭṭho    ca   asaṅkiliṭṭho  ca  dhammā
uppajjanti   hetupaccayā:    saṅkiliṭṭhaṃ    ekaṃ   khandhaṃ   paṭicca   tayo
khandhā   cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  .  asaṅkiliṭṭhaṃ  dhammaṃ
paṭicca    asaṅkiliṭṭho    dhammo   uppajjati   hetupaccayā:   asaṅkiliṭṭhaṃ
ekaṃ   khandhaṃ   paṭicca    tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   dve
khandhe   ...    paṭisandhikkhaṇe    khandhe  paṭicca   vatthu  vatthuṃ   paṭicca
khandhā   ekaṃ   mahābhūtaṃ   ...   .   saṅkiliṭṭhañca  asaṅkiliṭṭhañca  dhammaṃ
paṭicca    asaṅkiliṭṭho    dhammo   uppajjati   hetupaccayā:   saṅkiliṭṭhe
khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. Saṅkhittaṃ.
     [512]   Hetuyā   pañca   ārammaṇe    dve   adhipatiyā  pañca
anantare    dve    samanantare   dve   sahajāte   pañca   aññamaññe
dve   nissaye   pañca   upanissaye  dve  purejāte  dve  āsevane
dve   kamme   pañca   vipāke  ekaṃ  āhāre  pañca  .  saṅkhittaṃ .
Avigate pañca.
     [513]   Saṅkiliṭṭhaṃ   dhammaṃ   paṭicca  saṅkiliṭṭho  dhammo  uppajjati
nahetupaccayā:     vicikicchāsahagate     uddhaccasahagate   khandhe   paṭicca
vicikicchāsahagato   uddhaccasahagato   moho   .  asaṅkiliṭṭhaṃ  dhammaṃ  paṭicca
asaṅkiliṭṭho   dhammo   uppajjati   nahetupaccayā:   ahetukaṃ   asaṅkiliṭṭhaṃ
ekaṃ   khandhaṃ   paṭicca  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe
... Ahetukapaṭisandhi dve yāva asaññasattā.
     [514]   Nahetuyā   dve   naārammaṇe   tīṇi  naadhipatiyā  pañca
naanantare   tīṇi   nasamanantare   tīṇi   naaññamaññe   tīṇi   naupanissaye
tīṇi   napurejāte   cattāri   napacchājāte   pañca   naāsevane  pañca
nakamme  dve  navipāke  pañca   naāhāre   ekaṃ   naindriye   ekaṃ
najhāne   ekaṃ   namagge   ekaṃ   nasampayutte  tīṇi  navippayutte  dve
nonatthiyā tīṇi novigate tīṇi.
    Evaṃ itare dve gaṇanāpi sahajātavāropi kātabbā.



             The Pali Tipitaka in Roman Character Volume 43 page 309-310. https://84000.org/tipitaka/read/roman_read.php?B=43&A=6218              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=6218              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=511&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=63              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=498              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]