ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Paccayavāro
     [728]  Kāmāvacaraṃ  dhammaṃ  paccayā  kāmāvacaro  dhammo  uppajjati
hetupaccayā:   kāmāvacaraṃ   ekaṃ   khandhaṃ  paccayā  tayo  khandhā  citta-
samuṭṭhānañca   rūpaṃ   dve   khandhe   ...   paṭisandhi  yāva  ajjhattikā
mahābhūtā  vatthuṃ  paccayā   kāmāvacarā   khandhā   .   kāmāvacaraṃ  dhammaṃ
paccayā   nakāmāvacaro   dhammo  uppajjati  hetupaccayā:  vatthuṃ  paccayā
nakāmāvacarā    khandhā    paṭisandhi    .   kāmāvacaraṃ   dhammaṃ   paccayā
Kāmāvacaro   ca   nakāmāvacaro   ca   dhammā   uppajjanti hetupaccayā:
vatthuṃ   paccayā   nakāmāvacarā  khandhā  mahābhūte  paccayā  cittasamuṭṭhānaṃ
rūpaṃ   paṭisandhi  .   nakāmāvacaraṃ   dhammaṃ   paccayā  nakāmāvacaro  dhammo
uppajjati hetupaccayā: tīṇi paṭiccasadisā.
     {728.1}  Kāmāvacarañca  nakāmāvacarañca  dhammaṃ paccayā kāmāvacaro
dhammo    uppajjati    hetupaccayā:    paṭiccasadisā   .   kāmāvacarañca
nakāmāvacarañca    dhammaṃ    paccayā    nakāmāvacaro   dhammo   uppajjati
hetupaccayā:    nakāmāvacaraṃ   ekaṃ   khandhañca   vatthuñca  paccayā  tayo
khandhā   dve   khandhe  ...  paṭisandhi  .  kāmāvacarañca  nakāmāvacarañca
dhammaṃ   paccayā   kāmāvacaro   ca  nakāmāvacaro  ca  dhammā  uppajjanti
hetupaccayā:   nakāmāvacaraṃ   ekaṃ   khandhañca   vatthuñca   paccayā  tayo
khandhā  dve  khandhe  ...  nakāmāvacare  khandhe  ca mahābhūte ca paccayā
cittasamuṭṭhānaṃ rūpaṃ paṭisandhi. Saṅkhittaṃ.
     [729]  Hetuyā  nava  ārammaṇe  cattāri  adhipatiyā nava anantare
cattāri   samanantare   cattāri  sahajāte  nava  aññamaññe  nava  nissaye
nava  upanissaye  cattāri  purejāte  cattāri  āsevane  cattāri kamme
nava avigate nava.
     [730]  Kāmāvacaraṃ  dhammaṃ  paccayā  kāmāvacaro  dhammo  uppajjati
nahetupaccayā:   ahetukaṃ   kāmāvacaraṃ  ekaṃ  khandhaṃ paccayā ... Ahetuka-
paṭisandhi    yāva    asaññasattā    cakkhāyatanaṃ   paccayā   cakkhuviññāṇaṃ
Kāyāyatanaṃ  ...  vatthuṃ  paccayā  ahetukā  kāmāvacarā khandhā vicikicchā-
sahagate   uddhaccasahagate  khandhe  ca  vatthuñca  paccayā  vicikicchāsahagato
uddhaccasahagato moho. ... Naārammaṇapaccayā:.
     [731]  Kāmāvacaraṃ  dhammaṃ  paccayā  kāmāvacaro  dhammo  uppajjati
naadhipatipaccayā:    ekaṃ    yāva   asaññasattā  .   kāmāvacaraṃ   dhammaṃ
paccayā    nakāmāvacaro    dhammo   uppajjati   naadhipatipaccayā:   vatthuṃ
paccayā   nakāmāvacarā   adhipati   vatthuṃ  paccayā  vipākā  nakāmāvacarā
khandhā   paṭisandhi   .    kāmāvacaraṃ   dhammaṃ   paccayā   kāmāvacaro  ca
nakāmāvacaro   ca   dhammā   uppajjanti  naadhipatipaccayā:  vatthuṃ  paccayā
vipākā   nakāmāvacarā    khandhā    mahābhūte   paccayā   cittasamuṭṭhānaṃ
rūpaṃ   paṭisandhi   .   nakāmāvacaraṃ   dhammaṃ  paccayā  nakāmāvacaro  dhammo
uppajjati naadhipatipaccayā: tīṇi paṭiccasadisā.
     {731.1}    Kāmāvacarañca    nakāmāvacarañca    dhammaṃ    paccayā
kāmāvacaro    dhammo    uppajjati   naadhipatipaccayā:   paṭiccasadisā  .
Mūlaṃ   nakāmāvacare   khandhe    ca    vatthuñca   paccayā   nakāmāvacarā
adhipati    vipākaṃ    nakāmāvacaraṃ    ekaṃ   khandhañca   vatthuñca   paccayā
tayo   khandhā   dve   khandhe  ...  paṭisandhikkhaṇe  .pe.  mūlaṃ  vipākaṃ
kāmāvacaraṃ   ekaṃ   khandhañca   vatthuñca   paccayā   tayo   khandhā  dve
khandhe   ...  vipāke  nakāmāvacare  khandhe  ca  mahābhūte  ca  paccayā
cittasamuṭṭhānaṃ     rūpaṃ     paṭisandhi    .    ...    naupanissayapaccayā:
tīṇi         naāsevanapaccayā:         suddhake         arūpamissake
Ca vipākanti niyāmetabbaṃ rūpamissake natthi.
     [732]  Nahetuyā   ekaṃ   naārammaṇe   tīṇi   naadhipatiyā   nava
naanantare   tīṇi   nasamanantare   tīṇi   naupanissaye   tīṇi   napurejāte
nava   napacchājāte   nava  naāsevane  nava  nakamme  cattāri  navipāke
nava   naāhāre   ekaṃ  naindriye  ekaṃ  najhāne  ekaṃ  namagge ekaṃ
nasampayutte    tīṇi   navippayutte   dve   nonatthiyā   tīṇi   novigate
tīṇi.
        Evaṃ itare dve gaṇanāpi nissayavāropi kātabbā.



             The Pali Tipitaka in Roman Character Volume 43 page 448-451. https://84000.org/tipitaka/read/roman_read.php?B=43&A=9023              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=9023              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=728&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=103              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]