ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                       5. Parinibbānasuttavaṇṇanā
        [186] Pañcame upavattane mallānaṃ sālavaneti yatheva hi kadambanadītīrato
rājamātuvihāradvārena thūpārāmaṃ gantabbaṃ hoti, evaṃ hiraññavatikāya nāma
nadiyā pārimatīrato sālavanaṃ uyyānaṃ. Yathā anurādhapurassa thūpārāmo, evantaṃ
kusinārāya hoti. Yathā thūpārāmato dakkhiṇadvārena nagaraṃ pavisanamaggo pācīnamukho
gantvā uttarena nivattati, evaṃ uyyānato sālapanti pācīnamukhā gantvā
uttarena nivattā. Tasmā taṃ "upavattanan"ti vuccati. Tasmiṃ upavattane mallānaṃ
sālavane. Antarena yamakasālānanti mūlakhandhaviṭapapattehi aññamaññaṃ saṃsibbitvā
ṭhitasālānaṃ antarikāya. Appamādena sampādethāti satiavippavāsena sabbakiccāni 4-
sampādayatha. Iti bhagavā yathā nāma maraṇamañce nipanno mahaddhano kuṭumbiko
puttānaṃ dhanasāraṃ ācikkheyya, evameva parinibbānamañce nipanno
pañcacattāḷīsavassāni dinnaṃ ovādaṃ sabbaṃ ekasmiṃ appamādapadeyeva pakkhipitvā
adāsi. 5- Ayaṃ tathāgatassa pacchimā vācāti idaṃ pana saṅgītikārānaṃ vacanaṃ.
@Footnote: 1 cha.Ma. ārambhathāti    2 cha.Ma., i. obhāsaṃ         3 cha.Ma., i. dassesi
@4 cha.Ma. kattabbakiccāni          5 cha.Ma. abhāsi
     Ito paraṃ yaṃ parinibbānaparikammaṃ katvā bhagavā parinibbuto, taṃ dassetuṃ
athakho  bhagavā paṭhamajjhānantiādi vuttaṃ. Tattha saññāvedayitanirodhasamāpanne
bhagavati assāsapassāsānaṃ    appavattiṃ disvā "parinibbuto satthā"ti saññāya
devamanussā ekappahārena viraviṃsu, ānandattheropi "parinibbuto nu kho bhante
anuruddha bhagavā"ti theraṃ pucchi. Thero "na kho āvuso ānanda tathāgato
parinibbuto, apica saññāvedayitanirodhaṃ samāpanno"ti āha. Kathaṃ paneso 1-
aññāsi? thero kira satthārā saddhiṃyeva taṃ taṃ samāpattiṃ samāpajjanto yāva
nevasaññānāsaññāyatanavuṭṭhānaṃ, tāva gantvā "idāni bhagavā nirodhaṃ samāpanno
antonirodhe ca kālakiriyā nāma natthī"ti aññāsi.
         Athakho bhagavā saññāvedayitanirodhasamāpattiyā 2- vuṭṭhahitvā
nevasaññānāsaññāyatanaṃ samāpajji .pe. Tatiyajjhānā vuṭṭhahitvā catutthajjhānaṃ
samāpajjīti ettha pana bhagavā catuvīsatiyā ṭhānesu paṭhamajjhānaṃ samāpajji,
terasasu ṭhānesu dutiyajjhānaṃ, tathā tatiyaṃ, paṇṇarasasu ṭhānesu catutthajjhānaṃ
samāpajji. Kathaṃ? dasasu asubhesu dvattiṃsākāre aṭṭhasu kasiṇesu mettākaruṇā-
muditāsu ānāpāne paricchedākāseti imesu tāva catuvīsatiyā ṭhānesu paṭhamajjhānaṃ
samāpajji. Ṭhapetvā pana dvattiṃsākāraṃ ca dasa ca asubhāni sesesu terasasu
dutiyajjhānaṅgesuyeva. 3- Tesuyeva tatiyajjhānaṃ samāpajji. Aṭṭhasu pana kasiṇesu
upekkhābrahmavihāre ānāpāne paricchedākāse catūsu arūpesūti imesu paṇṇarasasu
ṭhānesu catutthajjhānaṃ samāpajji. Ayaṃpi ca saṅkhepakathāva. Nibbānapuraṃ pavisanto
pana bhagavā dhammasāmī sabbāpi catuvīsatikoṭisatasahassasaṅkhātā 4- samāpattiyo
pavisitvā videsaṃ gacchanto  ñātijanaṃ āliṅgitvā 5- viya sabbasamāpattisukhaṃ
anubhavitvāva paviṭṭho.
        Catutthajjhānā vuṭṭhahitvā samanantaraṃ bhagavā parinibbāyīti ettha
jhānasamanantaraṃ paccavekkhaṇasamanantaranti dve samanantarāni. Catutthajjhānā vuṭṭhāya
@Footnote: 1 cha.Ma. pana so           2 cha.Ma., i....samāpattito     3 cha.Ma. dutiyaṃ jhānaṃ
@4 cha.Ma....sahassasaṅkhā       5 cha.Ma. āliṅgetvā
Bhavaṅgaṃ otiṇṇassa tattheva parinibbānaṃ jhānasamanantaraṃ nāma, catutthajjhānā
vuṭṭhahitvā puna jhānaṅgāni paccavekkhitvā bhavaṅgaṃ otiṇṇassa tattheva parinibbānaṃ
paccavekkhaṇasamanantaraṃ nāma, imāni dvepi samanantarāneva. Bhagavā pana jhānaṃ
samāpajjitvā jhānā vuṭṭhāya jhānaṅgāni paccavekkhitvā bhavaṅgacittena abyākatena
dukkhasaccena parinibbāyi. Ye keci 1- buddhā vā paccekabuddhā vā ariyasāvakā vā
antamaso kunthakipillikaṃ upādāya sabbe bhavaṅgacitteneva abyākatena dukkhasaccena
kālaṃ karonti.
          Bhūtāti  sattā. Appaṭipuggaloti paṭibhāgapuggalavirahito. Balappattoti
dasavidhañāṇabalappatto. Uppādavayadhamminoti uppādavayasabhāvā. 2- Tesaṃ vūpasamo
sukhoti tesaṃ saṅkhārānaṃ vūpasamasaṅkhātaṃ nibbānameva sukhanti attho. 2- Tadāsīti
"saha parinibbānā mahābhūmicālo ahosī"ti evaṃ mahāparinibbāne 3- vuttabhūmicālaṃ
sandhāyāha. So hi lomahaṃsanako ca bhiṃsanako ca āsi. Sabbākāravarūpeteti
sabbavarakāraṇūpete 4- nāhu assāsapassāsoti na jāto assāsapassāso.
Anejoti taṇhāsaṅkhātāya ejāya abhāvena anejo. Santimārabbhāti anupādisesaṃ
nibbānaṃ paṭicca sandhāya. Cakkhumāti pañcahi cakkhūhi cakkhumā. Parinibbutoti
khandhaparinibbānena parinibbuto. Asallīnenāti alīnena 5- asaṅkuṭitena *-
suvikasiteneva cittena. Vedanaṃ ajjhavāsayīti vedanaṃ adhivāsesi, na vedanānuvattī
hutvā ito cito ca samparivatti. Vimokkhoti kenaci dhammena anāvaraṇavimokkho
sabbaso apaññattibhāvūpagamo pajjotanibbānasadiso jātoti. Pañcamaṃ.
                           Dutiyo vaggo.
                           -----------
@Footnote: 1 cha.Ma., i. ye hi keci
@2-2 cha.Ma., i. tesaṃ vūpasamoti tesaṃ saṅkhārānaṃ vūpasamo. sukhoti asaṅkhataṃ nibbānameva
@sukhanti attho  3 dī. mahā. 10/220/136 mahāparinibbānasutata
@4 cha.Ma. sabbākāravaraguṇūpetā, su.vi. A. 2/223/203 parinibbutakathāvaṇṇanā
@5 cha.Ma., i. analalīnena          * Sī. asaṃkucitena



             The Pali Atthakatha in Roman Book 11 page 211-213. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=5485              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=5485              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=620              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=5084              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=4516              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=4516              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]