ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                  Sāratthappakāsinī nāma saṃyuttanikāyaṭṭhakathā
                         mahāvāravaggavaṇṇanā
                         --------------
                namo tassa bhagavato arahato sammāsambuddhassa.
                           1. Maggasaṃyutta
                           1. Avijjāvagga
                      1-2. Avijjāsuttādivaṇṇanā
    [1-2] Mahāvaggassa paṭhame pubbaṅgamāti sahajātavasena ca upanissayavasena
cāti dvīhākārehi pubbaṅgamā. Samāpattiyāti samāpajjanāya sabhāvapaṭilābhāya,
uppattiyāti attho. Anvadeva ahirikaṃ anottappanti sā panesā yadetaṃ
alajjanākārasaṇṭhitaṃ ahirikaṃ, abhāyanākārasaṇṭhitaṃ ca anottappaṃ, etaṃ anudeva
saheva ekatova, na vinā tena uppajjatīti attho. Avijjāgatassāti avijjāya
upagatassa samannāgatassa. Micchādiṭṭhīti ayāthāvadiṭṭhi aniyyānikadiṭṭhi. Pahotīti
hoti uppajjati. Micchāsaṅkappādīsupi ayāthāvaaniyyānikavaseneva micchābhāvo
veditabbo. Iti imāni aṭṭhapi akusaladhammasamāpattiyā micchattaaṅgāni nāma
honti. Tāni pana na ekakkhaṇe sabbāni labbhanti, nānakkhaṇe labbhanti.
    Kathaṃ? yadā hi diṭṭhisampayuttaṃ cittaṃ kāyaviññattiṃ samuṭṭhāpentaṃ
Uppajjati, tadā micchādiṭṭhi micchāsaṅkappo micchāvāyāmo micchāsati micchāsamādhi
micchākammantoti cha aṅgāni honti. Yadā diṭṭhivippayuttaṃ, tadā
micchādiṭṭhivajjāni pañca. Yadā tāneva dve vacīviññattiṃ samuṭṭhāpenti, tadā
Micchākammantaṭṭhāne micchāvācāya saddhiṃ tāneva 1- cha vā pañca vā. Ayaṃ ājīvo
nāma. Kuppamāno kāyavacīdvāresuyeva aññatarasmiṃ kuppati, na manodvāre. Tasmā
yadā ājīvasīsena tāneva cittāni kāyavacīviññattiyo samuṭṭhāpenti, tadā
kāyakammaṃ micchājīvo nāma hoti, tathā vacīkammanti micchājīvassa vasena tāneva
cha vā pañca vā. Yadā pana viññattiṃ asamuṭṭhāpetvā tāni cittāni
uppajjanti, tadā micchādiṭṭhimicchāsaṅkappamicchāvāyāmamicchāsatimicchāsamādhivasena
pañca vā, micchāsaṅkappādivasena cattāri vā hontīti evaṃ na ekakkhaṇe
sabbāni labbhanti, nānakkhaṇe labbhantīti.
    Sukkapakkhe vijjāti kammassakatāñāṇaṃ. Ihāpi sahajātavasena ca
upanissayavasena cāti dvīheva ākārehi pubbaṅgamā veditabbā. Hirottappanti
hirī ca ottappañca. Tattha lajjanākārasaṇṭhitā hirī, bhāyanākārasaṇṭhitaṃ ottappaṃ.
Ayamettha saṅkhepo, vitthāro pana visuddhimagge vuttova. Vijjāgatassāti vijjāya
upagatassa samannāgatassa. Viddasunoti viduno paṇḍitassa. Sammādiṭṭhīti yāthāvadiṭṭhi
niyyānikadiṭṭhi. Sammākammantādīsupi eseva nayo. Iti kusaladhammasamāpattiyā imāni
aṭṭhaṅgāni honti, tāni lokiyamaggakkhaṇe na ekato sabbāni 2- labbhanti,
lokuttaramaggakkhaṇe pana labbhanti. Tāni ca kho paṭhamajjhānikamagge,
dutiyajjhānikādīsu pana sammāsaṅkappavajjāni satteva honti.
    Tattha yo evaṃ vadeyya "yasmā majjhimanikāyamhi saḷāyanavibhaṅgasutte 3-
`yā tathābhūtassa diṭṭhi, sāssa hoti sammādiṭṭhi. Yo tathābhūtassa saṅkappo,
svāssa hoti sammāsaṅkapPo. Yo tathābhūtassa vāyāmo, svāssa hoti
sammāvāyāmo. Yā tathābhūtassa sati, sāssa hoti sammāsati. Yo tathābhūtassa samādhi,
@Footnote: 1 ka. saṇṭhitāneva         2 Sī. aṭṭhapi      3 Ma.u. 14/431/371
Svāssa hoti sammāsamādhi. Pubbeva kho panassa kāyakammaṃ vacīkammaṃ ājīvo ca
suparisuddho'ti vuttaṃ. Tasmā pañcaṅgikopi lokuttaramaggo hotī"ti. So vattabbo:-
tasmiṃyeva sutte "evamassāyaṃ ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ
gacchatī"ti 1- idaṃ kasmā na passasi. Yaṃ panetaṃ "pubbe kho panassā"ti vuttaṃ,
taṃ pabbajitadivasato paṭṭhāya parisuddhabhāvadassanatthaṃ. Pabbajitadivasato paṭṭhāya hi
parisuddhāni kāyakammādīni lokuttaramaggakkhaṇe atiparisuddhāni hontīti ayamattho
dīpito.
    Yampi abhidhamme vuttaṃ "tasmiṃ kho pana samaye pañcaṅgiko maggo hotī"ti 2-
taṃ ekaṃ kiccantaraṃ dassetuṃ vuttaṃ. Yasmiṃ hi kāle micchākammantaṃ pahāya
sammākammantaṃ pūreti, tasmiṃ kāle micchāvācā vā micchājīvo vā na hoti,
diṭṭhi saṅkappo vāyāmo sati samādhīti imesuyeva pañcasu kārakaṅgesu
sammākammanto pūrati. Virativasena hi sammākammanto pūrati nāma.
Sammāvācāsammāājīvesupi eseva nayo. Iti imaṃ kiccantaraṃ dassetuṃ evaṃ vuttaṃ.
Lokiyamaggakkhaṇe ca pañceva honti, virati pana aniyatā. Tasmā "../../bdpicture/chaaṅgiko"ti avatvā
"pañcaṅgiko"tveva vuttaṃ. "yā kho bhikkhave ariyacittassa anāsavacittassa
ariyamaggasamaṅgino ariyamaggaṃ bhāvayato tīhi kāyaduccaritehi ārati virati paṭivirati
veramaṇī akiriyā akaraṇaṃ, ayaṃ bhikkhave sammākammanto ariyo anāsavo
lokuttaramaggo"ti 3- evaṃ pana mahācattāḷīsakasuttādīsu anekesu suttesu
sammākammantādīnaṃ ca lokuttaramaggassa aṅgabhāvasiddhito aṭṭhaṅgikova lokuttaramaggo
@Footnote: 1 Ma.u. 14/431/371
@2 abhi.vi. 35/212/133            3 Ma.u. 14/139/125
Hotīti veditabbo. 1- Imasmiṃ sutte ayaṃ aṭṭhaṅgikamaggo lokiyalokuttaramissakova
kathito. Dutiyaṃ kosalasaṃyutte vuttameva.



             The Pali Atthakatha in Roman Book 13 page 178-181. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3875              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3875              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=1              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]