![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
24. 4. Kammavagga 1. Saṅkhittasuttavaṇṇanā [232] Catutthassa paṭhame kaṇhanti kāḷakaṃ dasākusalakammapathakammaṃ. Kaṇhavipākanti apāye nibbattāpanato kāḷakavipākaṃ. Sukkanti paṇḍaraṃ dasakusalakammapathakammaṃ. Sukkavipākanti sagge nibbattāpanato 1- paṇḍaravipākaṃ. Kaṇhaṃ sukkanti missakakammaṃ. Kaṇhasukkavipākanti sukhadukkhavipākaṃ. Missakakammaṃ hi katvā akusalena tiracchānayoniyaṃ maṅgalahatthiṭṭhānādīsu uppanno kusalena pavatte sukhaṃ vediyati. Kusalena rājakulepi nibbatto akusalena pavatte dukkhaṃ vediyati. Akaṇhaṃ asukkanti kammakkhayakaraṃ catumaggañāṇaṃ adhippetaṃ. Tañhi yadi kaṇhaṃ bhaveyya, kaṇhavipākaṃ dadeyya. Yadi sukkaṃ bhaveyya, sukkavipākaṃ dadeyya. Ubhayavipākassa pana appadānato 2- akaṇhaṃ asukkanti ayamettha attho. 2. Vitthārasuttavaṇṇanā [233] Dutiye sabyāpajjhanti sadosaṃ. Kāyasaṅkhāranti kāyadvāre cetanaṃ. Abhisaṅkharotīti āyūhati sampiṇḍetīti attho. Sesadvayepi eseva nayo. Sabyāpajjhaṃ @Footnote: 1 cha.Ma. nibbattanato 2 Ma. samugghāṭanato, su.vi. 3/312/220 Lokanti sadukkhaṃ lokaṃ. Sabyāpajjhā phassāti sadukkhā vipākaphassā. Sabyāpajjhaṃ vedanaṃ vediyatīti sābādhaṃ savipākavedanaṃ vediyati. Ekantadukkhanti ekanteneva dukkhaṃ, na sukhasammissaṃ. Seyyathāpi sattā nerayikāti ettha seyyathāpīti nidassanatthe nipāto. Tena kevalaṃ nerayikasatte dasseti, aññe pana taṃsarikkhakā nāma natthi. Iminā upāyena sabbattha attho veditabbo. Seyyathāpi manussātiādīsu pana manussānaṃ tāva kālena sukhavedanā uppajjati, kālena dukkhavedanā. Ekacce ca devāti ettha pana kāmāvacaradevā daṭṭhabbā. Tesañhi mahesakkhatarā devatā disvā nisinnāsanato vuṭṭhānaṃ, pārupanauttarāsaṅgassa otāraṇaṃ, añjalipaggaṇhanantiādīnaṃ vasena kālena dukkhaṃ uppajjati, dibbasampattiṃ anubhavantānaṃ 1- kālena sukhaṃ. Ekacce ca vinipātikāti ettha vemānikapetā daṭṭhabbā. Te nirantarameva ekasmiṃ kāle sukhaṃ, ekasmiṃ kāle dukkhaṃ vediyanti. Nāgasupaṇṇahatthiassādayo pana manussā viya vokiṇṇasukhadukkhāpi honti. Pahānāya yā cetanāti ettha vivaṭṭagāminī maggacetanā veditabbā. Sā hi kammakkhayāya saṃvattati. 3. Soṇakāyanasuttavaṇṇanā [234] Tatiye sikhāmoggallānoti sīsamajjhe ṭhitāya mahatiyā sikhāya samannāgato moggallānagotto brāhmaṇo. Purimānīti atītānantaradivasato paṭṭhāya purimāni, dutiyādito paṭṭhāya purimatarāni veditabbāni. Soṇakāyanoti tasseva antevāsiko. Kammasaccāyaṃ bho lokoti bho ayaṃ loko kammasabhāvo. Kammasamārambhaṭṭhāyīti kammasamārambhena tiṭṭhati. Kammaṃ āyūhantova patiṭṭhati, anāyūhanto ucchijjatīti dīpeti. Sesaṃ heṭṭhā vuttanayameva. 4-9. Sikkhāpadasuttādivaṇṇanā [235] Catutthādīni uttānatthāneva. Maggaṅgesu pana yasmā satiyā upaṭṭhapetvā paññāya paricchindati, tasmā ubhayameva kammaṃ. Sesā aṅgāneva honti, no kammanti @Footnote: 1 Ma. anubhavanato Vuttaṃ. Bojjhaṅgesupi eseva nayo. Abhidhamme pana sabbaṃ cetaṃ 1- avisesena cetanāsampayuttakammanteva vaṇṇitaṃ. 10. Samaṇasuttavaṇṇanā [241] Dasame idhevāti imasmiṃyeva sāsane. Ayaṃ pana niyamo sesapadesupi veditabbo. Dutiyādayopi hi samaṇā idheva, na aññattha. Suññāti rittā tucchā. Parappavādāti cattāro sassatavādā, cattāro ekaccasassatikā, cattāro antānantikā, cattāro amarāvikkhepikā, dve adhiccasamuppannikā, soḷasa saññīvādā, aṭṭha asaññīvādā, aṭṭha nevasaññīnāsaññīvādā, satta ucchedavādā, pañca diṭṭhadhammanibbānavādāti ime sabbepi brahmajāle āgatā dvāsaṭṭhi diṭṭhiyo ito bāhirānaṃ paresaṃ vādā parappavādā nāma. Te sabbepi imehi catūhi phalaṭṭhakasamaṇehi suññā. Na hi te ettha santi. Na kevalañca eteheva suññā, catūhi pana maggaṭṭhakasamaṇehipi, catunnaṃ maggānaṃ atthāya āraddhavipassakehipīti dvādasahipi samaṇehi suññāyeva. Idamevatthaṃ sandhāya bhagavatā mahāparinibbāne vuttaṃ "ekūnatiṃso vayasā subhadda yaṃ pabbajiṃ kiṃ kusalānuesī vassāni paññāsa samādhikāni yato ahaṃ pabbajito subhadda ñāyassa dhammassa padesavattī ito bahiddhā samaṇopi natthi. @Footnote: 1 cha.Ma. sabbampetaṃ Dutiyopi samaṇo natthi, tatiyopi samaṇo natthi, catutthopi samaṇo natthi, suññā parappavādā samaṇehi aññehī"ti. Ettha hi padesavattīti āraddhavipassako adhippeto. Tasmā sotāpattimaggassa āraddhavipassakaṃ maggaṭṭhaṃ phalaṭṭhanti tayopi ekato katvā "samaṇopi natthī"ti āha. Sakadāgāmimaggassa āraddhavipassakaṃ maggaṭṭhaṃ phalaṭṭhanti tayopi ekato katvā "dutiyopi samaṇo natthī"ti āha. Itaresupi dvīsu eseva nayo. Ekādasamaṃ uttānamevāti. Kammavaggo catuttho. ---------------The Pali Atthakatha in Roman Book 15 page 440-443. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=10099 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=10099 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=535 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=6421 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=6596 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=6596 Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]