![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
3. Sappurisasuttavaṇṇanā [73] Tatiye avaṇṇoti aguṇo. Pātukarotīti katheti, pākaṭaṃ karoti. Pañhābhinītoti pañhatthāya abhinīto. Ahāpetvā alambitvāti aparihīnaṃ alambitaṃ katvā. Ettha ca asappuriso pāpicchatāya attano avaṇṇaṃ chādeti, sappuriso lajjitāya attano vaṇṇaṃ. Idāni yasmā asappuriso hirottapparahito saṃvāsena avajānāti, sappuriso pana hirottappasamannāgato saṃvāsenāpi nāvajānāti. Tasmā sappurisabhāvasādhakaṃ 2- adhunāgatavadhukopammaṃ dassetuṃ seyyathāpi bhikkhave vadhukātiādimāha. Tattha vadhukāti suṇisā. Tibbanti bahalaṃ. Sesamettha uttānamevāti.The Pali Atthakatha in Roman Book 15 page 359. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8298 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8298 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=468 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=3373 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=3350 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=3350 Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]