![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
7. Samādhisuttavaṇṇanā [27] Sattame appamāṇanti pamāṇakaradhammarahitaṃ lokuttaraṃ. Nipakā patissatāti nepakkena ca satiyā ca samannāgatā hutvā. Pañca ñāṇānīti pañca paccavekkhaṇañāṇāni. Paccattaññeva uppajjantīti attaniyeva uppajjanti. Ayaṃ samādhi paccuppannasukho cevātiādīsu arahattaphalasamādhi adhippeto. Maggasamādhitipi vadantiyeva. So hi appitappitakkhaṇe sukhattā paccuppannasukho, purimo purimo pacchimassa pacchimassa samādhisukhassa paccayattā āyatiṃ sukhavipāko, kilesehi ārakattā ariyo, kāmāmisavaṭṭāmisalokāmisānaṃ abhāvā nirāmiso. Buddhādīhi mahāpurisehi sevitattā akāpurisasevito. Aṅgasantatāya ārammaṇasantatāya sabbakilesadaratha- santatāya ca santo, atappanīyaṭṭhena paṇīto, kilesapaṭippassaddhiyā laddhattā kilesapaṭippassaddhibhāvaṃ vā laddhattā paṭippassaddhaladdho. Paṭippassaddhaṃ paṭippassaddhīti hi idaṃ atthato ekaṃ. paṭippassaddhakilesena vā arahatā laddhattāpi paṭippassaddhaladdho, ekodibhāvena adhigatattā ekodibhāvameva vā adhigatattā ekodibhāvādhigato. 1- Appaguṇasāsavasamādhi viya sasaṅkhārena sappayogena cittena paccanīkadhamme niggayha kilese vāretvā anadhigatattā na sasaṅkhāraniggayha- vārippatto. Taṃ samādhiṃ samāpajjanto tato ca vuṭṭhahanto sativepullappattattā satova samāpajjati, satova vuṭṭhahati. Yathāparicchinnakālavasena vā sato samāpajjati, sato vuṭṭhahati. Tasmā yadettha "ayaṃ samādhi paccuppannasukho ceva āyatiñca sukhavipāko"ti 2- evaṃ paccavekkhamānassa paccattaṃyeva idaṃ paccayapaccavekkhaṇañāṇaṃ 3- uppajjati, taṃ ekaṃ ñāṇaṃ. Eseva nayo sesesu. Evaṃ imāni pañca ñāṇāni paccattaṃyeva uppajjantīti. @Footnote: 1 cha.Ma....vāritagato 2 cha.Ma. sukhavipāko cāti 3 cha.Ma. aparappaccayañāṇaṃThe Pali Atthakatha in Roman Book 16 page 9. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=184 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=184 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=27 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=515 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=510 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=510 Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]