ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                        12. Dhammikasuttavaṇṇanā
     [54] Dvādasame sabbasoti sabbesu. Sattasu āvāsesūti 5- sattasu pariveṇesu.
Paribhāsatīti paribhavati bhayaṃ upadaṃseti. Vihiṃsatīti viheṭheti. Vitudatīti vijjhati.
Roseti vācāyāti vācāya ghaṭṭeti. Pakkamantīti disā pakkamanti. Na saṇṭhahantīti 6- na
patiṭṭhahanti. Riñcantīti chaḍḍenti vissajjenti. Pabbājeyyāmāti nīhareyyāma.
Handāti. Vavassaggatthe nipāto. Alanti yuttametaṃ, yaṃ taṃ pabbājeyyunti attho.
Kinte imināti kiṃ tava iminā jātibhūmiyaṃ vāsena. Tīradassiṃ sakuṇanti disākākaṃ.
Muñcantīti disādassanatthaṃ vissajjenti. Sāmantāti avidūre. Samantātipi pāṭho,
samantatoti attho. Abhinivesoti pattharitvā ṭhitasākhānaṃ niveso. Mūlasantānakānanti
mūlānaṃ niveso.
     Āḷhakathālikāti taṇḍulāḷhakassa bhattapacanathālikā. Khuddamadhunti khuddakamakkhikāhi
kataṃ daṇḍakamadhuṃ. Anelakanti niddosaṃ. Na ca sudaṃ aññamaññassa
@Footnote: 1 Sī. jaṅgamānaṃ  2 Sī.,Ma. niddhunātīti  3 cha.Ma. vaṇbhūpanibandhanānīti
@4 Sī.,ka. kuḍḍarājānoti  5 cha.Ma. vihāresūti  6 cha.Ma. na saṇṭhantīti

--------------------------------------------------------------------------------------------- page133.

Phalāni hiṃsantīti aññamaññassa koṭṭhāse phalāni na hiṃsanti. Attano koṭṭhāse mūlaṃ vā tacaṃ vā pattaṃ vā chindanto nāma natthi, attano attano sākhāya heṭṭhā patitāneva paribhuñjanti. Aññassa koṭṭhāsato aññassa koṭṭhāsaṃ parivattitvā gatampi "na amhākaṃ sākhāya phalan"ti ñatvā no khādanti. Yāvadatthaṃ bhakkhitvāti kaṇṭhappamāṇena khāditvā. Sākhaṃ bhañjitvāti chattappamāṇa- mattaṃ chinditvā chāyaṃ katvā pakkāmi. Yatra hi nāmāti yo hi nāma. Pakkamissatīti pakkanto. Nādāsīti devatāya ānubhāvena phalameva na gaṇhi. Evaṃ hi sā adhiṭṭhāsi. Tenupasaṅkamīti janapadavāsīhi gantvā "mahārāja rukkho phalaṃ na gaṇhi, amhākaṃ nu kho doso tumhākan"ti vutte "neva mayhaṃ doso atthi, na jānapadānaṃ, amhākaṃ vijite adhammo nāma na vattati, kena nu kho kāraṇena rukkho na phalito, sakkaṃ upasaṅkamitvā pucchissāmī"ti cintetvā yena sakko devānamindo tenupasaṅkami. Pavattesīti parivattesi. Ummūlamakāsīti uddhamūlaṃ akāsi. Api nu tvanti api nu tava. Aṭṭhitāyevāti aṭṭhitāyaeva. Sacchavīnīti samānacchavīni pakatiṭṭhāne ṭhitāni. Na paccakkosatīti na paṭikkosati. Rosantanti ghaṭṭentaṃ. Bhaṇḍantanti paharantaṃ. Sunettoti nettā vuccanti akkhīni, tesaṃ sundaratāya sunetto. Titthakaroti sugatiogāhanatitthassa kārako. Vītarāgoti vikkhambhanavasena vigatarāgo. Pasavatīti paṭilabhati. Diṭṭhisampannanti dassanasampannaṃ, sotāpannanti attho. Khantinti attano guṇakhaṇanaṃ. Yathāmaṃ sabrahmacārīsūti yathā imaṃ sabrahmacārīsu akkosanaparibhāsanaṃ, aññaṃ evarūpaṃ guṇakhantiṃ na vadāmīti attho. Na no samasabrahmacārīsūti 1- ettha samajano 2- nāma sakajano vuccati. Tasmā na no sakesu samānabrahmacārīsu cittāni paduṭṭhāni bhavissantīti ayamettha attho. @Footnote: 1 Sī.,ka. āmasabrahmacārīsūti 2 Sī.,ka. āmajano

--------------------------------------------------------------------------------------------- page134.

Jotipālo ca govindoti nāmena jotipālo ṭhānena 1- mahāgovindo. Sattapurohitoti reṇuādīnaṃ sattannaṃ rājūnaṃ purohito. Abhisekā 2- atītaṃseti ete cha satthāro atītaṃse abhisekā ahesuṃ. Nirāmagandhāti kodhāmagandhena nirāmagandhā. Karuṇe vimuttāti 3- karuṇājjhāne vimuttā, 4- karuṇāya ca karuṇā- pubbabhāge ca ṭhitā. Yeteti ete. Ayameva vā pāṭho. Na sādhurūpaṃ āsideti sādhusabhāvaṃ na ghaṭṭeyya. Diṭṭhiṭṭhānappahāyinanti dvāsaṭṭhidiṭṭhigatappahāyinaṃ. Sattamoti arahattato paṭṭhāya sattamo. Avītarāgoti avigatarāgo. Etena anāgāmibhāvaṃ paṭikkhipati. Pañcindriyā mudūti pañca vipassanindriyāni mudūni. Tassa hi tāni sakadāgāmiṃ upādāya mudūni nāma honti. Vipassanāti saṅkhārapariggahañāṇaṃ. Pubbeva upahaññatīti paṭhamataraññeva upahaññati. Akkhatoti guṇakhaṇanena akkhato anupahato hutvā. Sesaṃ sabbattha uttānamevāti. Dhammikavaggo pañcamo. Paṭhamapaṇṇāsako niṭṭhito. ---------------- @Footnote: 1 Ma. dhanena 2 Sī. ahiṃsete. evamuparipi, cha.Ma. ahiṃsakā 3 cha.Ma. karuṇedhimuttāti @4 cha.Ma. adhimuttā


             The Pali Atthakatha in Roman Book 16 page 132-134. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2984&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2984&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=325              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=8664              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=8607              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=8607              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]