ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 16 : PALI ROMAN An.A. (manoratha.3)

                         4. Asavasuttavannana
     [58] Catutthe samvara pahatabbati samvarena pahatabba. Sesesupi eseva
nayo. Idhati imasmim sasane. Patisankhati patisankha janitva, 4- paccavekkhitvati
attho. Yonisoti upayena pathena. Ettha ca asamvare adinavapatisankha yoniso
patisankhati veditabba. Sa cayam "varam bhikkhave tattaya ayosalakaya adittaya
sampajjalitaya sajotibhutaya cakkhundriyam sampalimattham, na tveva cakkhuvinneyyesu
rupesu anubyanjanaso nimittaggaho"tiadina adittapariyayena 5- veditabba.
Cakkhundriyasamvarasamvuto viharatiti ettha cakkhumeva indriyam cakkhundriyam,
samvaranato samvaro, pidahanato thakanatoti vuttam hoti. Satiya etam adhivacanam. Cakkhundriye
@Footnote: 1 cha.Ma. chalabhijatiyoti  2 cha.Ma. kantakavuttikati  3 cha.Ma. olaggeyyunti
@4 cha.Ma. patisanjanitva  5 sam. sala. 18/303/210 samuddavagga (sya)
Samvaro cakkhundriyasamvaro. Javane uppajjamanopi hesa tasmim dvare kilesanam
uppattivaranato cakkhundriyasamvaroti vuccati. Samvutoti tena samvarena upeto. Tatha
hi "patimokkhasamvarasamvuto"ti imasmim vibhange "imina patimokkhasamvarena upeto hoti
.pe. Samannagato"ti vuttam. Athava samvariti samvuto, thakesi pidahiti vuttam hoti.
Cakkhundriyasamvarasamvutoti cakkhundriyasamvarasankhatam satikavatam cakkhudvare gharadvare
kavatam viya samvari thakesi pidahiti vuttam hoti. Ayamevettha attho sundarataro.
Tatha hi "cakkhundriyasamvaram asamvutassa viharato, samvutassa viharato"ti etesu padesu
ayameva attho dissatiti.
     Yam hissatiadimhi yam cakkhundriyasamvaram assa bhikkhuno asamvutassa athaketva
apidahitva viharantassati attho. Yekarassa va esa yanti adeso, ye
assati attho. Asava vighataparilahati cattaro asava ca anne ca
vighatakara kilesaparilaha va vipakaparilaha va. Cakkhudvarasminhi ittharammanam
apathagatam kamassadavasena assadayato abhinandato kamasavo uppajjati, "idisam
annasmimpi sugatibhave labhissami"ti bhavapatthanaya assadayato bhavasavo uppajjati,
sattoti va sattassati va ganhato ditthasavo uppajjati, sabbeheva sahajatam
annanam avijjasavoti cattaro asava uppajjanti. Tehi 1- sampayutta apare
kilesa vighataparilaha ayatim va tesam vipaka tehipi asamvutasseva viharato
uppajjeyyunti vuccanti. Evamsa teti evam assa te, etenupayena na honti,
no annathati vuttam hoti. Patisankha yoniso sotindriyasamvarasamvutotiadisu eseva
nayo. Ime vuccanti asava samvara pahatabbati imesu chasu dvaresu cattaro
cattaro katva catuvisati asava samvarena pahatabbati vuccanti.
@Footnote: 1 cha.Ma. etehi
     Patisankha yoniso civarantiadisu yam vattabbam, tam sabbam visuddhimagge 1-
silakathayam vuttameva. Yam hissati yanhi civaram pindapatadisu va annataram assa.
Appatisevatoti evam yoniso appatisevantassa. Imasmim thane 2- aladdham civaradim
patthayato laddham va assadayato kamasavassa uppatti veditabba, idisam annasmimpi
sugatibhave labhissamiti bhavapatthanaya assadayato bhavasavassa, aham labhami na labhamiti va
mayham va idanti attasannam adhitthahato ditthasavassa, sabbeheva pana saha jato
avijjasavoti evam catunnam asavanam uppatti vighataparilahava 3- navavedanuppadanatopi
veditabba. Ime vuccanti bhikkhave asava patisevana pahatabbati ime ekamekasmim
paccaye cattaro cattaro katva solasa asava imina nanasamvarasankhatena
paccavekkhanapatisevanena pahatabbati vuccanti.
     Patisankha yoniso khamo hoti sitassati upayena pathena paccavekkhitva
khanta hoti sitassa, sitam khamati sahati, na avirapuriso viya appamattakenapi sitena
calati kampati kammatthanam vijahati. Unhadisupi eseva nayo. Ettha ca vacanameva
vacanapathoti veditabbam. Dukkhanantiadisu dukkhamanatthena dukkha, bahalatthena tibba,
pharusatthena khara, tikhinatthena katuka, assadavirahato asata, manam avaddhanato
amanapa, panaharanasamatthataya panaharati veditabba. Yam hissati sitadisu yankinci
ekadhammampi assa. Anadhivasayatoti 4- anadhivasentassa akkhamantassa. Asavuppatti
panettha evam veditabba:- sitena phutthassa unham patthayato kamasavo uppajjati,
evam sabbattha. "natthi sugatibhave sitam va unham va"ti bhavam patthentassa bhavasavo,
mayham sitam unhanti gaho ditthasavo, sabbeheva sampayutto avijjasavoti. Ime
vuccantiti ime sitadisu ekamekassa vasena cattaro cattaro katva aneke
asava imaya khantisamvarasankhataya adhivasanaya pahatabbati vuccantiti attho.
@Footnote: 1 visuddhi. 1/37 silaniddesa  2 cha.Ma. vare
@3 vighataparilaha ca, pa.su. 1/22/84 sabbasavasutta  4 cha.Ma. anadhivasatoti
     Patisankha yoniso candahatthim parivajjetiti aham samnoti na candassa
hatthissa asanne thatabbam. Tatonidananhi maranampi maranamattampi dukkham bhaveyyati
evam upayena pathena paccavekkhitva candahatthim parivajjeti patikkamati. Eseva
nayo sabbattha. Candanti duttham valam. Khanunti khadirakhanukadim. Kantakatthananti 1-
yattha kantaka vijjhanti, tam okasam. Sobbhanti sabbato chinnatatam. Papatanti
ekato chinnatatam. Candanikanti ucchitthodakagabbhamaladinam chaddanatthanam. Oligallanti
tesamyeva kaddamadinam sandanokasam. Tam jannumattampi asucibharitam hoti. Dvepi cetani
thanani amnussussadatthanani 2- honti, tasma vajjetabbani. Anasaneti ettha
ayuttam asanam anasanam, tam atthato aniyatavatthubhutam rahopaticchannasananti veditabbam.
Agocareti etthapi ayutto gocaro agocaro. So vesiyadibhedato pancavidho.
Papake mitteti lamake dussile mittapatirupake amitte. Papakesuti lamakesu.
Okappeyyunti saddaheyyum adhimucceyyum "addha ayamayasma akasi va karissati
va"ti. Yam hissati hatthiadisu yankinci ekampi assa. Asavuppatti panettha evam
veditabba:- hatthiadinidanena dukkhena phutthassa sukham patthayato kamasavo uppajjati,
"natthi sugatibhave idisam dukkhan"ti bhavam patthentassa bhavasavo, mam hatthi maddati mam
assoti gaho ditthasavo, sabbeheva sampayutto avijjasavoti. Ime vuccantiti
ime hatthiadisu ekekassa vasena cattaro cattaro katva aneke asava imina
silasamvarasankhatena parivajjanena pahatabbati vuccanti.
     Patisankha yoniso uppannam kamavitakkam nadhivasetiti "itipayam vitakko
akusalo, itipi savajjo, itipi dukkhavipako, so ca kho attabyabadhayapi
samvattati"tiadina 3- nayena yoniso kamavitakke adinavam paccavekkhitva tasmim
tasmim arammane uppannam kamavitakkam nadhivaseti, cittam aropetva na vaseti,
abbhantare va
@Footnote: 1 Si. kantakadhananti  2 Ma. amanussadutthani  3 Ma.mu. 12/217/183
Na vasetiti attho. Anadhivasento kim karotiti? pajahati. Kim kacavaram viya
pitakenati? na hi, apica kho nam vinodeti tudati vijjhati niharati. Kim balibaddam
viya patodenati? na hi, athakho nam byantikaroti vigatantam karoti, yathassa
antopi navasissati antamaso bhangamattampi, tatha nam karotiti. Katham pana nam tatha
karotiti? anabhavam gameti anu anu abhavam gameti, vikkhambhanappahanena yatha
suvikkhambhito hoti, tatha karoti. Sesavitakkadvayepi eseva nayo. Uppannuppanneti
uppanne uppanne, uppannamatteyevati vuttam hoti. Sakim va uppanne
vinodetva dutiyavare ajjhupekkhita na honti, satakkhattumpi uppanne uppanne
vinodetiyevati. 1- Papake akusale dhammeti teyeva kamavitakkadayo, sabbepi va
nava mahavitakke. Tattha tayo vutta, avasesa 2- "nativitakko janapadavitakko
amaravitakko paranuddayatapatisamyutto vitakko labhasakkarasilokapatisamyutto vitakko
anavannattipatisamyutto vitakko"ti 3- ime cha. Yam hissati etesu vitakkesu
yankinci assa. Kamavitakko panettha kamasavoeva, tabbiseso bhavasavo, tamsampayutto
ditthasavo, sabbavitakkesu avijja avijjasavoti evam asavuppatti veditabba.
Ime vuccantiti ime kamavitakkadivasena vuttappakara asava imina
tasmim tasmim vitakke adinavapaccavekkhanasahitena viriyasamvarasankhatena vinodanena
pahatabbati vuccanti.
     Patisankha yoniso satisambojjhangam bhavetiti abhavanaya adinavam bhavanaya
ca anisamsam upayena pathena paccavekkhitva satisambojjhangam bhaveti. Eseva nayo
sabbattha. Bojjhanganam bhavana panesa 4- hettha vittharitava. Yam hissati etesu
bojjhangesu yankinci assa. Asavuppattiyam panettha imesam ariyamaggasampayuttanam
bojjhanganam abhavitatta ye uppajjeyyum kamasavadayo asava, bhavayato evamsa
@Footnote: 1 cha.Ma. vinodeti  2 Si.,Ma. avasesesu
@3 khu. maha. 29/973/618 sariputtasuttaniddesa (sya)  4 cha.Ma. ayam patho na dissati
Te na hontiti ayam nayo veditabbo. Ime vuccantiti ime kamasavadayo asava
imaya lokuttaraya bojjhangabhavanaya pahatabbati vuccanti. () 1-



             The Pali Atthakatha in Roman Book 16 page 139-144. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3144&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3144&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=329              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=9109              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=9133              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=9133              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]