บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
7. Majjhesuttavaṇṇanā [61] Sattame parāyane metteyyapañheti parāyanasamāgamamhi metteyyamāṇavassa pañhe. ubhante 2- viditvānāti dve ante dve koṭṭhāse jānitvā. Majjhe mantā na limpatīti mantā vuccati paññā, tāya ubho ante viditvā majjhe na limpati, vemajjhaṭṭhāne na limpati. Sibbanimaccagāti sibbanisaṅkhātaṃ taṇhaṃ atīto. Phassoti phassavasena nibbattattā ayaṃ attabhāvo. Eko antoti ayameko koṭṭhāso. Phassasamudayoti phasso samudayo assāti phassasamudayo, imasmiṃ attabhāve katakammaphassapaccayā nibbatto anāgatattabhāvo. Dutiyo antoti dutiyo @Footnote: 1 Sī. ciriḷiyasaddoti ciriyasaddo 2 cha.Ma. ubhonte Koṭṭhāso. Phassanirodhoti nibbānaṃ. Majjheti sibbanitaṇhaṃ chetvā dvidhākaraṇaṭṭhena nibbānaṃ majjhe nāma hoti taṇhā hi naṃ sibbatīti taṇhā taṃ attabhāvadvayasaṅkhātaṃ phassañca phassasamudayañca sibbati ghaṭṭeti. Kiṃkāraṇā? tassa tasseva bhavassa abhinibbattiyā. Yadi hi taṇhā na sibbeyya, tassa tasseva bhavassa nibbatti na bhaveyya. Imasmiṃ ṭhāne koṭimajjhikūpamaṃ gaṇhanti. Dvinnañhi kaṇḍānaṃ ekato katvā majjhe suttena saṃsibbitānaṃ koṭi majjhanti vuccati. Sutte chinne ubho kaṇḍāni ubhato patanti. Evamettha kaṇḍadvayaṃ viya vuttappakārā dve antā. Sibbitvā ṭhitasuttaṃ viya taṇhā, sutte chinne kaṇḍadvayassa ubhatopatanaṃ viya taṇhāya niruddhāya antadvayaṃ niruddhameva hoti. Ettāvatāti ettakena iminā ubho ante viditvā taṇhāya majjhe anupalittabhāvena abhiññeyyaṃ catusaccadhammaṃ abhijānāti nāma, tīraṇapariññāya ca pahānapariññāya ca parijānitabbaṃ lokiyasaccadvayaṃ parijānāti nāma. Diṭṭheva dhammeti imasmiññeva attabhāve. Dukkhassantakaro hotīti vaṭṭadukkhassa koṭikaro paricchedaparivaṭumakaro hoti nāma. Dutiyavāre tiṇṇaṃ kaṇḍānaṃ vasena upamā veditabbā. Tiṇṇañhi kaṇḍānaṃ suttena saṃsibbitānaṃ sutte chinne tīṇi kaṇḍāni tīsu ṭhānesu patanti, evamettha kaṇḍattayaṃ viya atītānāgatapaccuppannā khandhā, suttaṃ viya taṇhā. Sā hi atītaṃ paccuppannena, paccuppannañca anāgatena saddhiṃ sibbati. Sutte chinne kaṇḍattayassa tīsu ṭhānesu patanaṃ viya taṇhāya niruddhāya atītānāgatapaccuppannā khandhā niruddhāva honti. Tatiyavāre adukkhamasukhā majjheti dvinnaṃ vedanānaṃ antaraṭṭhakabhāvena majjhe. Sukhaṃ hi dukkhassa, dukkhaṃ vā sukhassa antaraṃ nāma natthi. Taṇhā sibbinīti vedanāsu nandirāgo vedanānaṃ upacchedaṃ nivāretīti tā sibbati nāma. Catutthavāre viññāṇaṃ majjheti paṭisandhiviññāṇaṃpi sesaviññāṇaṃpi 1- nāma rūpapaccayasamudāgatattā nāmarūpānaṃ majjhe nāma. Pañcamavāre viññāṇaṃ majjheti kammaviññāṇaṃ majjhe, ajjhattikāyatanesu vā manāyatanena kammassa gahitattā idha yaṅkiñci viññāṇaṃ majjhe nāma, manodvāre vā āvajjanassa ajjhattikāyatananissitattā javanaviññāṇaṃ majjhe nāma. Chaṭṭhavāre sakkāyoti tebhūmikavaṭṭaṃ. Sakkāyasamudayoti samudayasaccaṃ. Sakkāyanirodhoti nirodhasaccaṃ. Pariyāyenāti tena tena kāraṇena. Sesaṃ sabbattha vuttanayeneva veditabbaṃ.The Pali Atthakatha in Roman Book 16 page 145-147. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3286 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3286 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=332 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=9368 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=9408 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=9408 Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22
|
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]