ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                         3. Meghiyasuttavaṇṇanā
     [3] Tatiye cālikāyanti evaṃnāmake nagare. Taṃ kira calapaṅkaṃ 5- nissāya katattā
olokentānaṃ calamānaṃ viya upaṭṭhāti, tasmā cālikāti saṅkhaṃ gataṃ. Cālikāpabbateti
@Footnote: 1 cha.Ma. kopassa  2 cha.Ma. ayaṃ pāṭho na dissati  3 Ma. meghiya
@4 cha.Ma. paṭisevitabbādīni  5 cha.Ma. calamaggaṃ
Sopi pabbato sabbasetattā kāḷapakkhuposathe olokentānaṃ calamāno viya upaṭṭhāti,
tasmā cālikāpabbatoti vutto. Tattha mahantaṃ vihāraṃ kārayiṃsu. Iti bhagavā taṃ
nagaraṃ nissāya cālikāpabbatamahāvihāre viharati. Jantugāmanti evaṃnāmakaṃ aparaṃpi
tasseva vihārassa gocaragāmaṃ. Jattugāmantipi paṭhanti. Padhānatthikassāti
padhānakammikassa. Padhānāyāti samaṇadhammakaraṇatthāya. Āgamehi tāvāti satthā therassa
vacanaṃ sutvā upadhārento "na tāvassa ñāṇaṃ paripakkan"ti ñatvā paṭibāhanto
evamāha. Ekakamhi tāvāti idaṃ panassa "evamayaṃ gantvāpi kamme anipphajjamāne
nirāsaṅko hutvā pemavasena puna āgacchissatī"ti  cittamaddavajananatthaṃ āha. Natthi
kiñci uttariṃ karaṇīyanti catūsu saccesu catunnaṃ kicchānaṃ katattā aññaṃ uttariṃ
karaṇīyaṃ nāma natthi. Katassa vā paṭicayoti katassa 1- vā puna paṭicayopi natthi.
Na hi bhāvitamaggo puna bhāvīyati, na pahīnakilesānaṃ puna pahānaṃ atthi. Padhānanti
kho meghiya vadamānaṃ kinti vadeyyāmāti "samaṇadhammaṃ karomī"ti taṃ vadamānaṃ mayaṃ
aññaṃ kinnāma vadeyyāma.
     Divāvihāraṃ nisīdīti divāvihāratthāya nisīdi.  nisīdanto 2- ca yasmiṃ maṅgala-
silāpaṭṭe pubbe anupaṭipāṭiyā pañca jātisatāni rājā hutvā uyyānakīḷikaṃ
kīḷanto tividhanāṭakaparivāro nisīdi, tasmiṃyeva nisīdi. Athassa nisinnakālato paṭṭhāya
samaṇabhāvo jahito viya ahosi, rājavesaṃ gahetvā nāṭakavaraparivuto setacchattassa
heṭṭhā mahārahe pallaṅke nisinno viya jāto. Athassa taṃ sampattiṃ assādayato
kāmavitakko udapādi. So tasmiṃyeva khaṇe mahāyodhehi gahite dve core ānetvā
purato ṭhapite viya addasa. Tesu ekassa vadhaṃ 3- āṇāpanavasenassa byāpādavitakko
uppajji. Ekassa bandhanaṃ āṇāpanavasena vihiṃsāvitakko. Evaṃ so latājālena rukkho
viya madhumakkhikāhi madhughātako viya ca akusalavitakkehi parikkhitto samparikiṇṇo 4-
@Footnote: 1 cha.Ma. adhikatassa  2 ka. nisinno
@3 ka. kammakaraṇaṃ  4 cha.Ma. ayaṃ pāṭho na dissati
Ahosi. Taṃ sandhāya athakho āyasmato meghiyassātiādi vuttaṃ. Anvāsattāti anubaddhā
samparivāritā. Yena bhagavā tenupasaṅkamīti evaṃ pāpavitakkehi samparikiṇṇo
kammaṭṭhānaṃ sappāyaṃ kātuṃ asakkonto "idaṃ vata disvā dīghadassī bhagavā
paṭisedhesī"ti sallakkhetvā "idaṃ kāraṇaṃ dasabalassa ārocessāmī"ti nisinnāsanato
vuṭṭhāya yena bhagavā tenupasaṅkami.



             The Pali Atthakatha in Roman Book 16 page 286-288. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6445              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6445              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=166              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=4466              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=4499              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=4499              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]