ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

page150.

Aniyatakaṇḍavaṇṇanā ime kho panāyasmanto dve aniyatā dhammā uddesaṃ āgacchanti. {443} Tena samayena buddho bhagavāti paṭhamaaniyatasikkhāpadaṃ. Tattha kālayuttaṃ samullapantoti kālaṃ sallakkhetvā yadā na koci samīpe gacchati vā āgacchati vā tadā tadanurūpaṃ kacci na ukkaṇṭhasi na kilamasi na chātāsīti ādikaṃ gehasitakathaṃ kathento. Kālayuttaṃ dhammaṃ bhaṇantoti kālaṃ sallakkhetvā yadā añño koci āgacchati vā gacchati vā tadā tadanurupaṃ uposathaṃ kareyyāsi salākabhattaṃ dadeyyāsīti ādikaṃ dhammakathaṃ kathento. Bahū dhītaro ca puttā ca assāti bahuputtā. Tassā kira dasa puttā dasa dhītaro ca ahesuṃ. Bahū nattāro assāti bahunattā. Yatheva hi tassā evamassā puttādhītānampi vīsati dārakā ahesuṃ. Iti sā vīsuttaracatusataputtanattaparivārā ahosi. Abhimaṅgalasammatāti uttamamaṅgalasammatā. Yaññesūti dānappadānesu. Chaṇesūti āvāhavivāha- maṅgalādīsu antarussavesu. Ussavesūti āsāḷhīpavāraṇanakkhattādīsu mahussavesu. Paṭhamaṃ bhojentīti imepi dārakā tayā samānāyukā nīrogā hontūti āyācantā paṭhamaṃyeva bhojenti. Yepi saddhā

--------------------------------------------------------------------------------------------- page151.

Honti pasannā te bhikkhū bhojetvā tadanantaraṃ sabbappaṭhamaṃ taṃyeva bhojenti. Na ādiyīti tassā vacanaṃ na gaṇhi. Na vā ādaramakāsīti attho. {444-445} Alaṃkammaniyeti kammakkhamaṃ kammayogganti kammaniyaṃ. Alaṃ pariyattaṃ kammaniyabhāvāyāti alaṃkammaniyaṃ. Tasmiṃ alaṃkammaniye. Yattha ajjhācāraṃ karontā sakkonti taṃ kammaṃ kātuṃ tādiseti attho. Tenevassa padabhājane vuttaṃ sakkā hoti methunaṃ dhammaṃ paṭisevitunti. Yattha methunaṃ dhammaṃ sakkā hoti paṭisevitunti vuttaṃ hoti. Nisajjaṃ kappeyyāti nisajjaṃ kareyya nisīdeyyāti attho. Yasmā pana nisīditvāva nipajjati tenassa padabhājane ubhayaṃ vuttaṃ. Tattha upanisinnoti upagantvā nisinnoeva upanipannoti veditabbo. Bhikkhu nisinneti bhikkhumhi nisinneti attho. Ubho vā nisinnāti dvepi apacchā apurimaṃ nisinnā. Ettha ca kiñcāpi pāliyaṃ sotassa rahoti āgataṃ cakkhussa raheneva pana paricchedo veditabbo. Sace pihitakavāṭassa gabbhassa dvāre nisinno viññupuriso hoti neva anāpattiṃ karoti. Apihitakavāṭassa pana dvāre nisinno anāpattiṃ karoti. Na kevalañca dvāre antodvādasahatthepi okāse nisinno sace sacakkhuko vikkhittacittopi niddāyantopi anāpattiṃ karoti. Samīpe ṭhitopi andho na karoti. Cakkhumāpi nipajjitvā niddāyanto na karoti. Itthīnaṃ pana satampi anāpattiṃ na karotiyeva. Saddheyyavacasāti

--------------------------------------------------------------------------------------------- page152.

Saddhātabbavacanā. Sā pana yasmā ariyasāvikāva hoti tenevassa padabhājane āgataphalāti ādi vuttaṃ. Tattha āgataṃ phalaṃ assāti āgataphalā. Paṭiladdhasotāpattiphalāti attho. Abhisametāvinīti paṭividdhacatussaccā. Viññātaṃ sikkhattayasāsanaṃ etāyāti viññātasāsanā. Nisajjaṃ bhikkhu paṭijānamānoti kiñcāpi evarūpā upāsikā disvā vadati athakho bhikkhu nisajjaṃ paṭijānamānoyeva tiṇṇaṃ dhammānaṃ aññatarena kāretabbo na apaṭijānamānoti attho. Yena vā sā saddheyyavacasā upāsikā vadeyya tena so bhikkhu kāretabboti nisajjādīsu ākāresu yena vā ākārena saddhiṃ methunadhammādīni ropetvā sā upāsikā vadeyya paṭijānamānova tena so bhikkhu kāretabbo. Evarūpāyapi upāsikāya vacanamattena na kāretabboti attho. Kasmā. Yasmā diṭṭhannāma tathāpi hoti aññathāpi hoti. Tadatthajotanatthañca idaṃ vatthuṃ udāharanti. Mallārāmavihāre kira eko khīṇāsavatthero ekadivasaṃ upaṭṭhākakulaṃ gantvā antogehe nisīdi. Upāsikāpi sayanapallaṅkaṃ nissāya ṭhitā hoti. Atheko piṇḍacāriko dvāre ṭhito disvā thero upāsikāya saddhiṃ ekāsane nisinnoti saññaṃ paṭilabhitvā punappunaṃ olokesi. Theropi ayaṃ mayi asuddhaladdhiko jātoti sallakkhetvā katabhattakicco vihāraṃ gantvā attano vasanaṭṭhānaṃ pavisitvā antova nisīdi. So bhikkhu theraṃ codessāmīti āgantvā ukkāsitvā dvāraṃ vivari. Thero tassa

--------------------------------------------------------------------------------------------- page153.

Cittaṃ ñatvā ākāse uppatitvā kūṭāgārakaṇṇikaṃ nissāya pallaṅkena nisīdi. Sopi bhikkhu anto pavisitvā mañcañca heṭṭhāmañcañca oloketvā theraṃ apassanto uddhaṃ olokesi. Atha ākāse nisinnaṃ theraṃ disvā bhante evaṃ mahiddhikā nāma tumhe mātugāmena saddhiṃ ekāsane nisinnabhāvaṃ vadāpethaevāti āha. Thero antaragharasseveso āvuso doso ahaṃ pana taṃ saddhāpetuṃ asakkonto evamakāsiṃ rakkheyyāsi manti vatvā otaratīti. {446} Ito paraṃ sā ce evaṃ vadeyyāti ādi sabbaṃ paṭiññāya kāraṇākāradassanatthaṃ vuttaṃ. Tattha mātugāmassa methunaṃ dhammaṃ paṭisevantoti mātugāmassa magge methunaṃ dhammaṃ paṭisevantoti attho. Nisajjāya kāretabboti nisajjaṃ paṭijānitvā methunadhammapaṭisevanaṃ apaṭijānanto methunadhammapārājikāpattiyā akāretvā nisajjāmattena yaṃ āpattiṃ āpajjati tāya kāretabbo. Pācittiyāya kāretabboti attho. Etena nayena sabbacatukkesu vinicchayo veditabbo. {451} Sikkhāpadapariyosāne āpattānāpattiparicchedadassanatthaṃ vuttesu gamanaṃ paṭijānātīti ādīsu gamanaṃ paṭijānātīti rahonisajjassādanatthaṃ gatomhīti evaṃ gamanaṃ paṭijānāti. Nisajjanti nisajjassādeneva nisajjaṃ paṭijānāti. Āpattinti tīsu aññataraṃ āpattiṃ. Āpattiyā kāretabboti tīsu yaṃ paṭijānāti tāya kāretabbo. Sesamettha catukke uttānādhippāyameva. Dutiyacatukke pana gamanaṃ na paṭijānātīti rahonisajjassādavasena na

--------------------------------------------------------------------------------------------- page154.

Paṭijānāti. Salākabhattādinā attano kammena gatomhi sā pana mayhaṃ nisinnaṭṭhānaṃ āgatāti vadati. Sesametthāpi uttānādhippāyameva. Ayaṃ pana sabbattha vinicchayo veditabbo. Rahonisajjassādoti methunadhammasannissitakileso vuccati. Yo bhikkhu tenassādena mātugāmassa santikaṃ gantukāmo akkhiṃ añjeti dukkaṭaṃ. Nivāsanaṃ nivāseti kāyabandhanaṃ bandhati cīvaraṃ pārupati sabbattha payoge payoge dukkaṭaṃ. Gacchato padavāre padavāre dukkaṭaṃ. Gantvā nisīdati dukkaṭameva. Mātugāme āgantvā nisinnamatte pācittiyaṃ. Sace sā itthī kenacideva karaṇīyena uṭṭhāya punappunaṃ nisīdati nisajjāya nisajjāya pācittiyaṃ. Yaṃ sandhāya gato sā na diṭṭhā aññā āgantvā nisīdati assāde uppanne pācittiyaṃ. Mahāpaccariyaṃ pana gamanakālato paṭṭhāya asuddhacittattā āpattiyevāti vuttaṃ. Sace sambahulā āgacchanti mātugāmagaṇanāya pācittiyāni. Sace uṭṭhāya uṭṭhāya punappunaṃ nisīdanti nisajjāgaṇanāya pācittiyāni. Aniyametvā diṭṭhadiṭṭhāya saddhiṃ rahassādaṃ kappessāmīti gantvā nisinnassāpi āgatāgatānaṃ vasena punappunaṃ nisajjāvasena ca vuttanayeneva āpattiyo veditabbā. Sacepi suddhacittena gantvā nisinnassa santikaṃ āgantvā nisinnāya itthiyā rahassādo uppajjati anāpattiyeva. Samuṭṭhānādīni paṭhamapārājikasadisānevāti. Paṭhamāniyatavaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 2 page 150-154. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=3136&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=3136&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=631              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=19219              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=8522              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=8522              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]