ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {582} Tena samayenāti rūpiyasikkhāpadaṃ. Tattha paṭiviṃsoti
koṭṭhāso. {583-584} Jātarūparajatanti ettha jātarūpanti suvaṇṇassa nāmaṃ.
Taṃ pana yasmā tathāgatassa vaṇṇasadisaṃ hoti tasmā satthuvaṇṇo
vuccatīti padabhājane vuttaṃ. Tassattho yo satthu vaṇṇo
lohaviseso idaṃ jātarūpaṃ nāmāti. Rajataṃ pana saṅkho silā
pavāḷaṃ rajataṃ jātarūpanti ādīsu rūpiyaṃ vuttaṃ. Idha pana yaṅkiñci
vohāragāmanīyaṃ kahāpaṇādi adhippetaṃ. Tenevassa padabhājane kahāpaṇo
lohamāsakoti ādi vuttaṃ. Tattha kahāpaṇoti sovaṇṇamayo vā
rūpiyamayo vā pākatiko vā. Lohamāsakoti tambalohādīhi
katamāsako. Dārumāsakoti sāradārunā vā veḷupesikāya vā
antamaso tālapaṇṇenapi rūpaṃ chinditvā katamāsako. Jatumāsakoti
lākhāya vā niyāsena vā rūpaṃ samuṭṭhāpetvā katamāsako. Ye
vohāraṃ gacchantīti iminā pana padena yo yo yattha yattha janapade
Yadā yadā vohāraṃ gacchati antamaso aṭṭhimayopi cammamayopi
rukkhaphalabījamayopi samuṭṭhāpitarūpopi asamuṭṭhāpitarūpopi sabbo saṅgahito.
Iccetaṃ sabbaṃpi rajataṃ jātarūpaṃ jātarūpamāsako vuttappabhedo sabbopi
rajatamāsakoti catubbidhaṃ nissaggiyavatthu hoti. Muttā maṇi veḷuriyo
saṅkho silā pavāḷaṃ lohitako masāragallaṃ sattadhaññāni dāsī dāsā
khettavatthupupphārāmaphalārāmādayoti idaṃ dukkaṭavatthu. Suttaṃ phālo
paṭako kappāso anekappakāraṃ aparaṇṇaṃ sappinavanītatelamadhuphāṇitādibhesajjañca
idaṃ kappiyavatthu. Tattha nissaggiyavatthuṃ attano vā
saṅghagaṇapuggalacetiyādīnaṃ vā atthāya sampaṭicchituṃ na vaṭṭati.
Attano atthāya sampaṭicchato nissaggiyaṃ pācittiyaṃ hoti. Sesānaṃ
atthāya dukkaṭaṃ. Dukkaṭavatthuṃ sabbesaṃpi atthāya sampaṭicchato
dukkaṭameva kappiyavatthumhi anāpatti. Sabbampi nikkhipanatthāya
bhaṇḍāgārikasīsena sampaṭicchato upari ratanasikkhāpade āgatavasena
pācittiyaṃ. Uggaṇheyyāti gaṇheyya. Yasmā pana
paṭiggaṇhanto āpattiṃ āpajjati tenassa padabhājane sayaṃ gaṇhāti
nissaggiyaṃ pācittiyanti vuttaṃ. Esa nayo sesapadesupi. Tattha
jātarūparajatabhaṇḍesu kahāpaṇamāsakesu ca ekaṃ gaṇhato vā
gaṇhāpayato vā ekā āpatti. Sahassañcepi ekato gaṇhāti
gaṇhāpeti vatthugaṇanāya āpattiyo. Mahāpaccariyaṃ pana
kurundiyañca sithilabandhāya thavikāya sithilapūrite vā bhājane rūpagaṇanāya
āpatti. Ghanabandhe pana ghanapūrite vā ekāva āpattīti vuttaṃ.
Upanikkhittasādiyane pana idaṃ ayyassa hotūti vutte sacepi cittena
sādiyati gaṇhitukāmo hoti kāyena vā vācāya vā nayidaṃ kappatīti
paṭikkhipati anāpatti. Kāyavācāhi vā apaṭikkhipitvāpi suddhacitto
hutvā nayidaṃ amhākaṃ kappatīti na sādiyati anāpattiyeva.
Tīsu dvāresu hi yenakenaci paṭikkhittaṃ paṭikkhittameva hoti. Sace
pana kāyavācāhi apaṭikkhipitvā cittena adhivāseti kāyavācāhi
kattabbassa paṭikkhepassa akaraṇato akiriyasamuṭṭhānaṃ kāyadvāre
vacīdvāre ca āpattiṃ āpajjati. Manodvāre pana āpatti nāma
natthi. Eko sataṃ vā sahassaṃ vā pādamūle ṭhapeti tuyhidaṃ
hotūti. Bhikkhu nayidaṃ kappatīti paṭikkhipati. Upāsako pariccattaṃ
mayā tumhākanti gato. Añño tattha āgantvā pucchati kiṃ
bhante idanti. Yaṃ tena ca attanā ca vuttaṃ taṃ ācikkhitabbaṃ.
So ce vadati gopayissāmi bhante guttaṭṭhānaṃ dassethāti
sattabhūmikaṃpi pāsādaṃ abhiruhitvā idaṃ guttaṭṭhānanti ācikkhitabbaṃ.
Idha nikkhipāhīti na vattabbaṃ. Ettāvatā kappiyañca akappiyañca
nissāya ṭhitaṃ hoti. Dvāraṃ pidahitvā rakkhantena vasitabbaṃ.
Sace kiñci vikkāyikabhaṇḍaṃ pattaṃ vā cīvaraṃ vā āgacchati idaṃ
gaṇhissatha bhanteti vutte upāsaka atthi amhākaṃ iminā attho
vatthu ca evarūpannāma saṃvijjati kappiyakārako natthīti vattabbaṃ.
Sace so vadati ahaṃ kappiyakārako bhavissāmi dvāraṃ vivaritvā
dethāti dvāraṃ vivaritvā imasmiṃ okāse ṭhapitanti vattabbaṃ.
Idaṃ gaṇhāti ca na vattabbaṃ. Evaṃpi kappiyañca akappiyañca
nissāya ṭhitameva hoti. So ce taṃ gahetvā tassa kappiyabhaṇḍaṃ
deti vaṭṭati. Sace adhikaṃ gaṇhāti na mayaṃ tava bhaṇḍaṃ gaṇhāma
nikkhipāhīti vattabbo.
     Saṅghamajjhe nissajjitabbanti ettha yasmā rūpiyaṃ nāma
akappiyaṃ tasmā nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa
vāti na vuttaṃ. Yasmā pana taṃ paṭiggahitamattameva na tena
kiñci kappiyabhaṇḍaṃ cetāpitaṃ tasmā upāyena paribhogadassanatthaṃ
saṅghamajjhe nissajjitabbanti vuttaṃ. Kappiyaṃ ācikkhitabbaṃ sappi vāti
pabbajitānaṃ sappi vā telaṃ vā vaṭṭati upāsakāti evaṃ ācikkhitabbaṃ.
Rūpiyapaṭiggāhakaṃ ṭhapetvā sabbeheva paribhuñjitabbanti
sabbehi bhājetvā paribhuñjitabbaṃ. Rūpiyapaṭiggāhakena bhāgo na
gahetabbo. Aññesaṃ bhikkhūnaṃ vā ārāmikānaṃ vā pattabhāgaṃpi
paṭilabhitvā paribhuñjituṃ na vaṭṭati. Antamaso makkaṭādīhi tato
haritvā araññe ṭhapitaṃ vā tesaṃ hatthato galitaṃ vā
tiracchānapariggahitaṃpi paṃsukūlaṃpi na vaṭṭatiyeva. Tato āhaṭena phāṇitena
senāsanadhūpanaṃpi na vaṭṭati. Sappinā vā telena vā padīpaṃ katvā
dīpālokena nipajjituṃ kasiṇaparikammaṃpi kātuṃ potthakaṃpi vācetuṃ
na vaṭṭati. Tato telamadhuphāṇitādīhi pana sarīre vaṇaṃ makkhetuṃ
na vaṭṭatiyeva. Tena vatthunā mañcapīṭhādīni vā gaṇhanti uposathāgāraṃ
vā bhojanasālaṃ vā karonti paribhuñjituṃ na vaṭṭati. Chāyāpi
Gehaparicchedena ṭhitā na vaṭṭati. Paricchedātikkantā
āgantukattā vaṭṭati. Taṃ vatthuṃ vissajjetvā katena maggenapi setunāpi
nāvāyapi uḷumpenapi gantuṃ na vaṭṭati. Tena vatthunā khanāpitāya
pokkharaṇiyā ubbhitodakaṃ pātuṃ vā paribhuñjituṃ vā na vaṭṭati.
Anto udake pana asati aññaṃ āgantukaudakaṃ vā vassodakaṃ vā
paviṭṭhaṃ vaṭṭati. Kītāya yena udakena saddhiṃ kītā taṃ āgantukaṃpi
na vaṭṭati. Taṃ vatthuṃ upanikkhepaṃ ṭhapetvā saṅgho paccaye
paribhuñjati tepi paccayā tassa na vaṭṭanti. Ārāmo gahito hoti
sopi paribhuñjituṃ na vaṭṭati. Yadi bhūmipi bījaṃpi akappiyaṃ neva
bhūmiṃ na phalaṃ paribhuñjituṃ vaṭṭati. Sace bhūmiṃyeva kīṇitvā
aññāni bījāni ropitāni phalaṃ paribhuñjituṃ vaṭṭati. Atha bījāni
kīṇitvā kappiyabhūmiyaṃ ropitāni phalaṃ na vaṭṭati. Bhūmiyaṃ
nisīdituṃ vā nipajjituṃ vā vaṭṭati. Sace so chaḍḍetīti yattha
katthaci khipati. Athāpi na chaḍḍeti sayaṃ vā gahetvā gacchati
na vāretabbo. No ce chaḍḍetīti atha neva gahetvā gacchati
na chaḍḍeti kiṃ mayhaṃ iminā byāpārenāti yena kāmaṃ pakkamati
tato yathāvuttalakkhaṇo rūpiyachaḍḍako sammannitabbo. Yo na
chandāgatinti ādīsu lobhavasena taṃ vatthuṃ attano vā karonto
attānaṃ vā ukkaṃsento chandāgatiṃ nāma gacchati. Dosavasena
nevāyaṃ mātikaṃ jānāti na vinayanti paraṃ apasādento dosāgatiṃ nāma
gacchati. Mohavasena muṭṭhappamuṭṭhassatibhāvaṃ āpajjanto mohāgatiṃ
Nāma gacchati. Rūpiyapaṭiggāhakassa bhayena chaḍḍetuṃ avisahanto
bhayāgatiṃ nāma gacchati. Evaṃ akaronto na chandāgatiṃ gacchati
.pe. Na bhayāgatiṃ gacchatīti veditabbo. {585} Animittaṃ katvāti nimittaṃ
akatvā. Akkhīni nimmiletvā nadiyā vā papāte vā vanagahane
vā gūthakaṃ viya anapekkhena patitokāsaṃ asamannāharantena pātetabbanti
attho. Evaṃ jigucchitabbepi rūpiye bhagavā pariyāyena bhikkhūnaṃ
paribhogaṃ ācikkhi. Rūpiyapaṭiggāhakassa pana kenaci pariyāyena tato
uppannapaccayaparibhogo na vaṭṭati. Yathā cāyaṃ etassa na
vaṭṭati evaṃ asantasambhāvanāya vā kuladūsakakammena vā kuhanādīhi
vā uppannapaccayā neva tassa na aññassa vaṭṭanti. Dhammena
samena uppannāpi apaccavekkhitvā paribhuñjituṃ na vaṭṭanti.
     Cattāro hi paribhogā 1- theyyaparibhogo iṇaparibhogo
dāyajjaparibhogo sāmiparibhogoti. Tattha saṅghamajjhepi nisīditvā
paribhuñjantassa dussīlassa paribhogo theyyaparibhogo nāma. Sīlavato
apaccavekkhitaparibhogo iṇaparibhogo nāma. Tasmā cīvaraṃ paribhoge
paribhoge paccavekkhitabbaṃ piṇḍapāto ālope ālope. Tathā
asakkontena purebhattapacchābhattapurimayāmamajjhimayāmapacchimayāmesu.
Sacassa apaccavekkhatova aruṇo uggacchati iṇaparibhogaṭṭhāne
tiṭṭhati. Senāsanaṃpi paribhoge paribhoge paccavekkhitabbaṃ. Bhesajjassa
paṭiggahaṇepi paribhogepi satipaccayatā vaṭṭati. Evaṃ santepi
paṭiggahaṇe satiṃ katvā paribhoge akarontasseva āpatti.
@Footnote: 1. cattāro hi paribhogāti ādīni padāni visuddhimaggassa sīlaniddese paññāyanti.
Paṭiggahaṇe pana satiṃ akatvā paribhoge karontassa anāpatti.
Catubbidhā hi suddhi desanāsuddhi saṃvarasuddhi pariyiṭṭhisuddhi
paccavekkhaṇasuddhīti. Tattha desanāsuddhi nāma pāṭimokkhasaṃvarasīlaṃ. Taṃ
hi desanāya sujjhanato desanāsuddhīti vuccati. Saṃvarasuddhi nāma
indriyasaṃvarasīlaṃ. Taṃ hi na puna evaṃ karissāmīti cittādhiṭṭhānasaṃvareneva
sujjhanato saṃvarasuddhīti vuccati. Pariyiṭṭhisuddhi nāma ājīvaparisuddhasīlaṃ.
Taṃ hi anesanaṃ pahāya dhammena samena paccaye uppādentassa
pariyesanāyayeva suddhattā pariyiṭṭhisuddhīti vuccati. Paccavekkhaṇasuddhi
nāma paccayaparibhogasannissitasīlaṃ. Taṃ hi paṭisaṅkhā yoniso cīvaraṃ
paṭisevatīti ādinā nayena vuttena paccavekkhaṇena sujjhanato
paccavekkhaṇasuddhīti vuccati. Tena vuttaṃ paṭiggahaṇe pana satiṃ akatvā
paribhoge karontassa anāpattīti. Sattannaṃ sekkhānaṃ paccayaparibhogo
dāyajjaparibhogo nāma. Te hi bhagavato puttā tasmā pitu
santakānaṃ paccayānaṃ dāyādā hutvā te paccaye paribhuñjanti.
Kiṃ pana te bhagavato paccaye paribhuñjanti gihīnaṃ paccaye
paribhuñjantīti. Gihīhi dinnāpi bhagavatā anuññātattā bhagavato santakā
honti tasmā te bhagavato paccaye paribhuñjantīti veditabbaṃ.
Dhammadāyādasuttañcettha 1- sādhakaṃ. Khīṇāsavānaṃ paribhogo
sāmiparibhogo nāma. Te hi taṇhādāsabyaṃ atītattā sāmino hutvā
paribhuñjanti. Imesu paribhogesu sāmiparibhogo ca dāyajjaparibhogo
ca sabbesaṃpi vaṭṭati. Iṇaparibhogo na vaṭṭati. Theyyaparibhoge
@Footnote: 1. Ma. mū. 12/21.
Kathāyeva natthi.
     Aparepi cattāro paribhogā lajjiparibhogo alajjiparibhogo
dhammiyaparibhogo adhammiyaparibhogoti. Tattha alajjino lajjinā saddhiṃ
paribhogo vaṭṭati. Āpattiyā na kāretabbo. Lajjino
alajjinā saddhiṃ yāva na jānāti tāva vaṭṭati. Ādito
paṭṭhāya hi alajjī nāma natthi. Tasmā yadāssa alajjibhāvaṃ
jānāti tadā vattabbo tumhe kāyadvāre ca vacīdvāre ca
vītikkamaṃ karotha taṃ apaṭirūpaṃ mā evaṃ akaritthāti. Sace
anādayitvā karotiyeva yadi tena saddhiṃ paribhogaṃ karoti sopi
alajjīyeva hoti. Yopi attano bhārabhūtena alajjinā saddhiṃ
paribhogaṃ karoti sopi nivāretabbo. Sace na oramati ayaṃpi
alajjīyeva hoti. Evaṃ ekopi alajjī alajjisataṃpi karoti. Alajjino
pana alajjināva saddhiṃ paribhoge āpatti nāma natthi. Lajjino
lajjinā saddhiṃ paribhogo dvinnaṃ khattiyakumārānaṃ suvaṇṇapāṭiyaṃ
bhojanasadiso. Dhammiyādhammiyaparibhogo paccayavaseneva veditabbo.
Tattha sace puggalopi alajjī piṇḍapātopi adhammiyo ubho
jegucchā. Puggalo alajjī piṇḍapāto dhammiyo puggalaṃ
jigucchitvā piṇḍapāto na gahetabbo. Mahāpaccariyaṃ pana dussīlo
saṅghato uddesabhattādīni labhitvā saṅghasseva deti etāni
yathādānameva gatattā vaṭṭantīti vuttaṃ. Puggalo lajjī piṇḍapāto
adhammiyo piṇḍapāto jiguccho na gahetabbo. Puggalo lajjī
Piṇḍapātopi dhammiyo vaṭṭati.
     Apare dve paggahā dve ca paribhogā lajjipaggaho
alajjipaggaho dhammaparibhogo āmisaparibhogoti. Tattha alajjino lajjiṃ
paggahetuṃ vaṭṭati. Na so āpattiyā kāretabbo. Sace pana
lajjī alajjiṃ paggaṇhāti anumodanāya ajjhesati dhammakathāya
ajjhesati kulesu upatthambheti itaropi amhākaṃ ācariyo
īdiso ca īdiso cāti tassa parisati vaṇṇaṃ bhāsati ayaṃ sāsanaṃ
osakkāpeti antaradhāpetīti veditabbo. Dhammaparibhogaāmisaparibhogesu
pana yattha āmisaparibhogo vaṭṭati tattha dhammaparibhogopi
vaṭṭati. Yo pana koṭiyaṃ ṭhito gaṇṭho tassa puggalassa
accayena nassissati taṃ dhammānuggahena uggaṇhituṃ vaṭṭatīti vuttaṃ.
Tatrīdaṃ vatthu mahābhaye kira ekasseva bhikkhuno mahāniddeso
paguṇo ahosi. Atha catunnikāyikatissattherassa upajjhāyo
mahātipiṭakatthero nāma mahārakkhitattheraṃ āha āvuso mahārakkhita
etassa santike mahāniddesaṃ gaṇhāhīti. Pāpo kirāyaṃ bhante
na gaṇhāmīti. Gaṇhāvuso ahante santike nisīdissāmīti.
Sādhu bhante tumhesu nisinnesu uggaṇhissāmīti paṭṭhapetvā
rattindivaṃ nirantaraṃ pariyāpuṇanto osānadivase heṭṭhāmañce itthiṃ
disvā bhante sutaṃyeva me pubbe sacāhaṃ evaṃ jāneyyaṃ na
īdisassa santike dhammaṃ pariyāpuṇeyyanti āha. Tassa pana
santike bahū mahātherā uggaṇhitvā mahāniddesaṃ patiṭṭhapesuṃ.
     {586} Rūpiye rūpiyasaññīti ettha sabbaṃpi jātarūparajatañca
rūpiyasaṅgahameva gatanti veditabbaṃ. Rūpiye vematikoti suvaṇṇaṃ nukho
kharapattaṃ nukhoti ādinā nayena saṃsayajāto. Rūpiye arūpiyasaññīti
suvaṇṇādīsu kharapattādisaññī. Apica puññakāmā rājorodhādayo
bhattakhajjakagandhapiṇḍādīsu pakkhipitvā hiraññasuvaṇṇaṃ denti
colabhikkhāya carantānaṃ dussante baddhakahāpaṇādīhiyeva saddhiṃ colakāni
denti  bhikkhū bhattādisaññāya vā colakasaññāya vā paṭiggaṇhanti
evaṃ rūpiye arūpiyasaññī rūpiyaṃ paṭiggaṇhātīti veditabbo.
Paṭiggaṇhantena pana imasmiṃ gehe idaṃ laddhanti sallakkhetabbaṃ.
Yena hi asatiyā dinnaṃ hoti so satiṃ paṭilabhitvā puna āgacchati.
Athassa vattabbaṃ tava colakaṃ passāhīti. Sesamettha
uttānatthameva.
     Samuṭṭhānādīsu chassamuṭṭhānaṃ siyā kiriyā gahaṇena āpajjanato
siyā akiriyā paṭikkhepassa akaraṇato rūpiyaaññavādakaupassutisikkhāpadāni
hi tīṇi ekaparicchedāni nosaññāvimokkhaṃ acittakaṃ
paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
                   Rūpiyasikkhāpadaṃ niṭṭhitaṃ.



             The Pali Atthakatha in Roman Book 2 page 224-233. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4709              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4709              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=121              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=6582              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=1910              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=1910              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]