ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

page264.

{626} Tena samayenāti vassikasāṭikasikkhāpadaṃ. Tattha vassikasāṭikā anuññātāti cīvarakkhandhake visākhāvatthusmiṃ anuññātā. Paṭikaccevāti pureyeva. {627} Māso seso gimhānanti catunnaṃ gimhamāsānaṃ eko pacchimamāso seso. Katvāti sibbanarajanakappapariyosānena niṭṭhāpetvā. Karontena ca ekameva katvā samaye adhiṭṭhātabbaṃ dve adhiṭṭhātuṃ na vaṭṭati. Atirekamāse sese gimhāneti gimhānanāmake atirekamāse sese. Atirekaḍḍhamāse sese gimhāne katvā nivāsetīti ettha pana ṭhatvā vassikasāṭikāya pariyesanakkhettaṃ karaṇakkhettaṃ nivāsanakkhettaṃ adhiṭṭhānakkhettanti catubbidhaṃ khettaṃ kucchisamayo piṭṭhisamayoti duvidho samayo piṭṭhisamayacatukkaṃ kucchisamayacatukkanti dve catukkāni ca veditabbāni. Tattha jeṭṭhamūlapuṇṇamāsiyā pacchimapāṭipadadivasato paṭṭhāya yāva kāḷapakkhūposathā ayameko aḍḍhamāso pariyesanakkhettañceva karaṇakkhettañca. Etasmiṃ hi antare vassikasāṭikaṃ aladdhaṃ pariyesituṃ laddhaṃ kātuñca vaṭṭati nivāsetuṃ adhiṭṭhātuñca na vaṭṭati. Kāḷapakkhūposathassa pacchimapāṭipadadivasato paṭṭhāya yāva āsāḷhapuṇṇamā ayameko aḍḍhamāso pariyesanakaraṇanivāsanānaṃ tiṇṇaṃpi khettaṃ. Etasmiṃ hi antare aladdhaṃ pariyesituṃ laddhaṃ kātuṃ ca nivāsetuṃ ca vaṭṭati adhiṭṭhātuṃyeva na vaṭṭati. Āsāḷhapuṇṇamāsiyā pacchimapāṭipadadivasato paṭṭhāya yāva kattikapuṇṇamā ime cattāro māsā

--------------------------------------------------------------------------------------------- page265.

Pariyesanakaraṇanivāsanaadhiṭṭhānānaṃ catunnaṃpi khettaṃ. Etasmiṃ hi antare aladdhaṃ pariyesituṃ laddhaṃ vā kātuṃ nivāsetuṃ adhiṭṭhātuñca vaṭṭati. Idaṃ tāva catubbidhaṃ khettaṃ veditabbaṃ. Kattikapuṇṇamāsiyā pana pacchimapāṭipadadivasato paṭṭhāya yāva kheṭṭhamūlapuṇṇamā ime sattamāsā piṭṭhisamayo nāma. Etasmiṃ hi antare kālo vassikasāṭikāyāti ādinā nayena satuppādaṃ katvā aññātakaappavāritaṭṭhānato vassikasāṭikacīvaraṃ nipphādentassa iminā sikkhāpadena nissaggiyaṃ pācittiyaṃ detha me vassikasāṭikacīvaranti ādinā nayena viññattiṃ katvā nipphādentassa aññātakaviññattisikkhāpadena nissaggiyaṃ pācittiyaṃ. Vuttanayeneva satuppādaṃ katvā ñātakaparivāritaṭṭhānato nipphādentassa imināva sikkhāpadena nissaggiyaṃ pācittiyaṃ viññattiṃ katvā nipphādentassa aññātakaviññattisikkhāpadena anāpatti. Vuttaṃ hetaṃ parivāre mātaraṃ cīvaraṃ yāce no ca saṅghe pariṇataṃ kenassa hoti āpatti anāpatti ca ñātake pañhāmesā kusalehi cintitāti 1-. Ayaṃ hi pañho imamatthaṃ sandhāya vuttoti. Evaṃ piṭṭhisamayacatukkaṃ veditabbaṃ. Jeṭṭhamūlapuṇṇamāsiyā pana pacchimapāṭipadadivasato paṭṭhāya yāva kattikapuṇṇamā ime pañcamāsā kucchisamayo nāma. Etasmiṃ hi antare vuttanayeneva satuppādaṃ katvā aññātakaappavāritaṭṭhānato vassikasāṭikacīvaraṃ nipphādentassa vattabhede dukkaṭaṃ. Ye manussā @Footnote: 1. vi. parivāra. 8/535. tattheva no ca saṅghassāti pāṭho dissati.

--------------------------------------------------------------------------------------------- page266.

Pubbepi vassikasāṭikacīvaraṃ denti te pana sacepi attano aññātakaappavāritā honti vattabhedo natthi tesu satuppādakaraṇassa anuññātattā. Viññattiṃ katvā nipphādentassa aññātakaviññattisikkhāpadena nissaggiyaṃ pācittiyaṃ. Kasmā. Ye manussā pubbe vassikasāṭikacīvaraṃ denti te upasaṅkamitvā evamassa vacanīyāti vuttattā. Idaṃ pana pakatiyā vassikasāṭikadāyakesupi hotiyeva. Vuttanayeneva satuppādaṃ katvā ñātakapavāritaṭṭhānato nipphādentassa iminā sikkhāpadena anāpatti viññattiṃ katvā nipphādentassa aññātakaviññattisikkhāpadena anāpatti. Na vattabbā detha meti idaṃ hi pariyesanakāle aññātakaappavāriteyeva sandhāya vuttaṃ. Evaṃ kucchisamayacatukkaṃ veditabbaṃ. Naggo kāyaṃ ovassāpeti āpatti dukkaṭassāti ettha udakaphusitagaṇanāya akatvā nahānapariyosānavasena payoge payoge dukkaṭena kāretabbo. So ca kho vivaṭaṅgaṇe ākāsato patitaudakeneva nahāyanto. Nahānakoṭṭhakavāpīādīsu ghaṭehi āsittaudakena vā nahāyantassa anāpatti. Vassaṃ ukkaḍḍhīyatīti ettha sace katapariyositāya vassikasāṭikāya gimhānaṃ pacchimamāsaṃ khepetvā puna vassānassa paṭhamamāsaṃ ukkaḍḍhitvā gimhānaṃ pacchimamāsameva karonti vassikasāṭikā dhovitvā nikkhipitabbā. Anadhiṭṭhitā avikappitā dve māse parihāraṃ labhati. Vassūpanāyikadivase adhiṭṭhātabbā. Sace satisammosena vā appahonakabhāvena

--------------------------------------------------------------------------------------------- page267.

Vā akatā hoti te ca dve māse vassānassa cātummāsanti chammāse parihāraṃ labhati. Sace pana kattikamāse kaṭhinaṃ attharīyati apare cattāro māse labhati. Evaṃ dasa māsā honti. Tato paraṃpi satiyā paccāsāya mūlacīvaraṃ katvā ṭhapentassa ekamāsanti evaṃ ekādasamāse parihāraṃ labhati. Sace pana ekāhadvīhādivasena yāva dasāhā anāgatāya vassūpanāyikāya antovasse vā laddhā ceva niṭṭhitā ca kadā adhiṭṭhātabbāti. Etaṃ aṭṭhakathāsu na vicāritaṃ. Laddhadivasato paṭṭhāya antodasāhe niṭṭhitā ca pana tasmiṃyeva antodasāhe adhiṭṭhātabbā. Dasāhātikkame niṭṭhitā tadahe adhiṭṭhātabbā dasāhe appahonte cīvarakālaṃ nātikkametabbāti ayaṃ no attano mati. Kasmā. Anujānāmi bhikkhave ticīvaraṃ adhiṭṭhātuṃ na vikappetuṃ vassikasāṭikaṃ vassānaṃ cātummāsaṃ adhiṭṭhātuṃ tato paraṃ vikappetunti 1- hi vuttaṃ. Tasmā vassūpanāyikato pubbe dasāhātikkamepi anāpatti. Dasāhaparamaṃ atirekacīvaraṃ dhāretabbanti 2- hi vuttaṃ. Tasmā ekāhadvīhādivasena yāva dasāhā anāgatāya vassūpanāyikāya antovasse vā laddhā ceva niṭṭhitā ca vuttanayeneva antodasāhe vā tadahu vā adhiṭṭhātabbā dasāhe appahonte cīvarakālaṃ nātikkametabbā. Tattha siyā vassānaṃ cātummāsaṃ adhiṭṭhātunti vacanato cātummāsabbhantare yadā vā tadā vā adhiṭṭhātuṃ vaṭṭatīti. Yadi evaṃ kaṇḍupaṭicchādiṃ yāva ābādhā adhiṭṭhātunti vuttaṃ sāpi ca dasāhaṃ @Footnote: 1. vi. mahāvagga. 5/218. 2. vi. mahāvibhaṅga 2/3.

--------------------------------------------------------------------------------------------- page268.

Atikkametabbā siyā evañca sati dasāhaparamaṃ atirekacīvaraṃ dhāretabbanti 1- idaṃ virujjhati tasmā yathāvuttameva gahetabbaṃ. Aññaṃ vā acalakāraṇaṃ labhitvā chaḍḍetabbaṃ. Apica kurundiyaṃpi nissaggiyāvasāne vuttaṃ kadā adhiṭṭhātabbā laddhadivasato paṭṭhāya antodasāhe niṭṭhitā ca pana tasmiṃyeva antodasāhe adhiṭṭhātabbā yadi nappahoti yāva kattikapuṇṇamā parihāraṃ labhatīti. {630} Acchinnacīvarassāti etaṃ vassikasāṭikameva sandhāya vuttaṃ. Tesaṃ hi naggānaṃ kāyovassāpane anāpatti. Ettha ca mahagghaṃ vassikasāṭikaṃ nivāsetvā nahāyantassa corūpaddavo āpadā nāma. Sesamettha uttānameva. Chassamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Vassikasāṭikasikkhāpadaṃ niṭṭhitaṃ.


             The Pali Atthakatha in Roman Book 2 page 264-268. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5549&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5549&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=187              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=7673              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=2692              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=2692              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]