ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                        10. Jāgariyasuttavaṇṇanā
      [47] Dasame jāgaroti jāgarako vigataniddo jāgariyaṃ anuyutto, rattindivaṃ
kammaṭṭhānamanasikāre yuttappayuttoti attho. Vuttañhetaṃ:-
              "kathañca bhikkhave bhikkhu pubbarattāpararattaṃ
         jāgariyānuyogamanuyutto hoti, idha bhikkhu divasaṃ caṅkamena nisajjāya
         āvaraṇīyehi dhammehi cittaṃ parisodheti, rattiyā paṭhamaṃ yāmaṃ caṅkamena
         nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti, rattiyā majjhimaṃ
@Footnote: 1 khu.su. 25/439-442/416, khu.mahā. 29/134/114 (syā)
@2 Ma.u. 14/280/250, khu.jā. 28/121/137 (syā)
         Yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti pāde pādaṃ accādhāya
         sato sampajāno uṭṭhānasaññaṃ manasikaritvā, rattiyā pacchimaṃ
         yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ
         parisodheti. Evaṃ bhikkhu pubbarattāpararattaṃ jāgariyānuyogamanuyutto
         hotī"ti 1-
      casaddo sampiṇḍanattho, tena vakkhamāne satādibhāve sampiṇḍeti.
Assāti siyā, bhaveyyāti attho. "jāgaro ca bhikkhu vihareyyā"ti ca paṭhanti.
Sabbattha sabbadā ca kammaṭṭhānāvijahanavasena satiavippavāsena sato.
Sampajānoti sattaṭṭhāniyassa catubbidhassapi sampajaññassa vasena sampajāno.
Samāhitoti upacārasamādhinā appanāsamādhinā ca samāhito ekaggacitto.
Pamuditoti paṭipattiyā ānisaṃsadassanena uttaruttarivisesādhigamena vīriyārambhassa
ca amoghabhāvadassanena pamudito pāmojjabahulo. Vippasannoti tato eva
paṭipattibhūtāsu tīsu sikkhāsu paṭipattidesake ca satthari saddhābahulatāya suṭṭhu
pasanno. Sabbattha assāti sambandho vihareyyāti vā.
      Tattha kālavipassī ca kusalesu dhammesūti tasmiṃ kāle vipassako, tattha
vā kammaṭṭhānānuyoge kālavipassī kālānurūpaṃ vipassako. Kiṃ vuttaṃ hoti?
vipassanaṃ paṭṭhapetvā kalāpasammasanādivasena sammasanto āvāsādike satta
asappāye vajjetvā sappāye sevanto antarā vosānaṃ anāpajjitvā
pahitatto cittassa samāhitākāraṃ sallakkhento sakkaccaṃ nirantaraṃ aniccānupassanādiṃ
pavattento yasmiṃ kāle vipassanācittaṃ līnaṃ hoti, tasmiṃ dhammavicayavīriyapīti-
saṅkhātesu, yasmiṃ pana kāle cittaṃ uddhataṃ hoti, tasmiṃ
@Footnote: 1 abhi.vi. 35/519/300
Passaddhisamādhiupekkhāsaṅkhātesu kusalesu anavajjesu bojjhaṅgadhammesūti evaṃ tattha
tasmiṃ tasmiṃ kāle, tasmiṃ vā kammaṭṭhānānuyoge kālānurūpaṃ vipassako assāti.
Satisambojjhaṅgo pana sabbattheva icchitabbo. Vuttañhetaṃ "satiñca khvāhaṃ
bhikkhave sabbatthikaṃ vadāmī"ti 1- ettāvatā puggalādhiṭṭhānāya desanāya jāgariyaṃ
dassetvā yehi dhammehi jāgariyānuyogo  sampajjati, te pakāseti.
      Evaṃ bhagavā āraddhavipassakassa bhikkhuno saṅkhepeneva saddhiṃ
upakārakadhammehi sammasanacāraṃ dassetvā idāni tathā paṭipajjantassa paṭipattiyā
avañjhābhāvaṃ dassento "jāgarassa bhikkhave bhikkhuno"tiādimāha. Tattha
jāgariyānuyoge satisampajaññasamādānāni sabbatthakāni sammodapasādāvahāni,
tattha kālavipassanā nāma vipassanāya gabbhaggahaṇaṃ paripākagataṃ.
Upakkilesavinimutte hi vīthipaṭipanne vipassanāñāṇe tikkhe sūre vahante yogino
uḷāraṃ pāmojjaṃ pasādo ca hoti, tehi ca visesādhigamassa santikeyeva.
Vuttañhetaṃ:-
              "yato yato sammasati      khandhānaṃ udayabbayaṃ
               labhati pītipāmojjaṃ       amataṃ taṃ vijānataṃ.
               Pāmojjabahulo bhikkhu     pasanno buddhasāsane
               adhigacche padaṃ santaṃ      saṅkhārūpasamaṃ sukhan"ti. 2-
      Gāthāsu jāgarantā suṇāthetanti etaṃ mama vacanaṃ ekanteneva
pamādaniddāya avijjāniddāya pabodhanatthaṃ 3- jāgarantā satisampajaññādi-
dhammasamāyogena jāgariyaṃ anuyuttā suṇātha. Ye suttā te pabujjhathāti ye
yathāvuttaniddāya suttā supanaṃ upagatā, te tumhe jāgariyānuyogavasena
@Footnote: 1 saṃ.mahā. 19/234/102  2 khu.dha. 25/374,381/82-3   3 Ma. sambodhanatthaṃ
Indriyabalabojjhaṅge saṅkaḍḍhitvā vipassanaṃ ussukkāpentā appamādapaṭipattiyā
tato pabujjhatha. Atha vā jāgarantāti jāgaranimittā. "suṇāthetan"ti ettha
"etan"ti vuttaṃ, kiṃ taṃ vacananti āha "ye suttā te pabujjhathā"tiādiṃ.
Tattha ye suttāti ye kilesaniddāya suttā, te tumhe ariyamaggapaṭibodhena
pabujjhatha. Suttā jāgaritaṃ seyyoti idaṃ pabodhassa kāraṇavacanaṃ. Yasmā
yathāvuttasupato vuttappakāraṃ jāgaritaṃ jāgaraṇaṃ atthakāmassa kulaputtassa seyyo
pāsaṃsataro hitasukhāvaho, tasmā pabujjhatha. Natthi jāgarato bhayanti idaṃ tattha
ānisaṃsadassanaṃ. Yo hi saddhādīhi jāgaraṇadhammehi samannāgamena jāgaro
jaggati, pamādaniddaṃ na upagacchati, tassa attānuvādabhayaṃ parānuvādabhayaṃ daṇḍabhayaṃ
duggatibhayaṃ jātiādinimittaṃ sabbampi vaṭṭabhayaṃ natthi.
      Kālenāti āvāsasappāyādīnaṃ laddhakālena. Soti nipātamattaṃ. Sammā
dhammaṃ parivīmaṃsamānoti vipassanāya ārammaṇabhūtaṃ tebhūmakadhammaṃ sammā ñāyena
yathā nibbindanavirajjanādayo sambhavanti, evaṃ parito vīmaṃsanto, sabbākārena
vipassantoti attho. Ekodibhūtoti eko seṭṭho hutvā udetīti ekodi,
samādhi. So ekodibhūto jāto uppanno etassāti ekodibhūto.
Aggiāhitādisaddānaṃ viya ettha bhūtasaddassa padavacanaṃ daṭṭhabbaṃ. Ekodiṃ vā
bhūto pattoti ekodibhūto. Ettha ca ekodīti maggasamādhi adhippeto,
"samāhito"ti ettha pana pādakajjhānasamādhinā saddhiṃ vipassanāsamādhi. Atha
vā kālenāti maggapaṭivedhakālena. Sammā dhammaṃ parivīmaṃsamānoti sammadeva
catusaccadhammaṃ pariññābhisamayādivasena vīmaṃsanto, ekābhisamayena abhisamento.
Ekodibhūtoti eko seṭṭho asahāyo vā hutvā udetīti ekodi, catukiccasādhako
sammappadhāno. So ekodi bhūto jātoti sabbaṃ purimasadisameva. Vihane tamaṃ
Soti so evaṃbhūto ariyasāvako arahattamaggena avijjātamaṃ anavasesato vihaneyya
samucchindeyya.
      Iti bhagavā paṭipattiyā amoghabhāvaṃ dassetvā idāni tattha daḷhaṃ
niyojento "tasmā have"ti osānagāthamāha. Tattha tasmāti yasmā jāgarato
satiavippavāsādinā samathavipassanābhāvanā pāripūriṃ gacchati, anukkamena ariyamaggo
pātubhavati, tato cassa sabbaṃ vaṭṭabhayaṃ natthi, tasmā. Haveti ekaṃsena daḷhaṃ vā.
Bhajethāti bhajeyya. Evaṃ jāgariyaṃ bhajanto ca ātāpibhāvādiguṇayutto bhikkhu
saṃyojanāni bhinditvā aggaphalañāṇasaṅkhātaṃ anuttaraṃ uttararahitaṃ sambodhiṃ phuse
sampāpuṇeyya. Sesaṃ vuttanayameva.
                       Dasamasuttavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 27 page 196-200. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=4337              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=4337              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=225              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5316              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5393              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5393              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]