ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                         5. Puttasuttavaṇṇanā
      [74] Pañcame puttāti atrajā orasaputtā, dinnakādayopi vā.
Santoti bhavantā. Saṃvijjamānā lokasminti imasmiṃ loke upalabbhamānā.
Atthibhāvena santo, pākaṭabhāvena vijjamānā. Atijātoti attano guṇehi
mātāpitaro atikkamitvā jāto, tehi adhikaguṇoti attho. Anujātoti guṇehi
mātāpitūnaṃ anurūpo hutvā jāto, tehi samānaguṇoti attho. Avajātoti
guṇehi mātāpitūnaṃ adhamo 1- hutvā jāto, tehi hīnaguṇoti attho. Yehi pana
guṇehi yutto mātāpitūnaṃ adhiko samo hīnoti ca adhippeto, te vibhajitvā
dassetuṃ "kathañca bhikkhave putto atijāto hotī"ti kathetukamyatāya pucchaṃ
katvā "idha bhikkhave puttassā"tiādinā niddeso āraddho.
      Tattha na buddhaṃ saraṇaṃ gatātiādīsu buddhoti sabbadhammesu
appaṭihatañāṇanimittānuttaravimokkhādhigamaparibhāvitaṃ khandhasantānaṃ,
sabbaññutaññānapadaṭṭhānaṃ vā saccābhisambodhiṃ upādāya paññattiko sattātisayo buddho.
Yathāha:-
             "buddhoti yo so bhagavā sayambhū anācariyako pubbe
         ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ
         patto, balesu ca vasībhāvan"ti. 2-
Ayaṃ tāvatthato buddhavibhāvanā.
@Footnote: 1 Sī. avamo       2 khu.cūḷa. 30/546/271 (syā), khu.paṭi. 31/161/185
      Byañjanato pana savāsanāya kilesaniddāya accantavigamena buddhavā
paṭibuddhavāti buddho, buddhiyā vā vikasitabhāvena buddhavā vibuddhavāti buddho,
bujjhitāti buddho, bodhetāti buddhoti evamādinā nayena veditabbo.
Yathāha:-
             "bujjhitā saccānīti buddho, bodhetā pajāyāti buddho,
         sabbaññutāya buddho, sabbadassāvitāya buddho, anaññaneyyatāya buddho,
         visavitāya 1- buddho, khīṇāsavasaṅkhātena buddho, nirūpakkilesasaṅkhātena
         buddho, ekantavītarāgoti buddho, ekantavītadosoti
         buddho, ekantavītamohoti buddho, ekantanikkilesoti buddho,
         ekāyanamaggaṅgatoti buddho, eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti
         buddho, abuddhivihatattā buddhipaṭilābhāti buddho, buddhoti
         cetaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na
         bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ,
         na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, atha kho vimokkhantikametaṃ
         buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutaññāṇassa
         paṭilābhā sacchikāpaññatti, yadidaṃ buddho"ti. 2-
      Hiṃsatīti saraṇaṃ. Sabbaṃ anatthaṃ apāyadukkhaṃ sabbaṃ saṃsāradukkhaṃ hiṃsati
vināseti viddhaṃsetīti attho. Saraṇaṃ gatāti "buddho bhagavā amhākaṃ saraṇaṃ
gati parāyanaṃ paṭisaraṇaṃ aghassa ghātā 3- hitassa vidhātā"ti iminā
adhippāyena buddhaṃ bhagavantaṃ gacchāma bhajāma sevāma payirupāsāma, evaṃ vā
jānāma bujjhāmāti evaṃ gatā upagatā buddhaṃ saraṇaṃ gatā. Tappaṭikkhepena
na buddhaṃ saraṇaṃ gatā.
@Footnote: 1 Ma. vitasitatāya   2 khu.cūḷa. 30/546/271 (syā) khu.paṭi. 31/161/186  3 cha.Ma. hantā
      Dhammaṃ saraṇaṃ gatāti adhigatamagge sacchikatanirodhe yathānusiṭṭhaṃ paṭipajjamāne
catūsu apāyesu apatamāne katvā dhāretīti dhammo. So atthato ariyamaggo ceva
nibbānaṃ ca. Vuttañhetaṃ:-
              "yāvatā bhikkhave dhammā saṅkhatā, ariyo aṭṭhaṅgiko maggo
         tesaṃ aggamakkhāyatī"ti 1- vitthāro.
      Na kevalañca ariyamagganibbānāni eva, apica kho ariyaphalehi saddhiṃ
pariyattidhammo ca. Vuttañhetaṃ chattamāṇavakavimāne:-
                   "rāgavirāgamanejamasokaṃ
                    dhammamasaṅkhatamappaṭikūlaṃ
                    madhuramimaṃ paguṇaṃ suvibhattaṃ
                    dhammamimaṃ saraṇatthamupehī"ti. 2-
      Tattha hi rāgavirāgoti maggo kathito. Anejamasokanti phalaṃ. Dhammamasaṅkhatanti
nibbānaṃ. Appaṭikūlaṃ madhuramimaṃ paguṇaṃ suvibhattanti piṭakattayena vibhattā
sabbadhammakkhandhā kathitā. Taṃ dhammaṃ vuttanayena saraṇanti gatā dhammaṃ saraṇaṃ
gatā. Tappaṭikkhepena na dhammaṃ saraṇaṃ gatā.
      Diṭṭhisīlasaṅghātena saṃhatoti saṃgho. So atthato aṭṭhaariyapuggalasamūho.
Vuttañhetaṃ tasmiṃ eva vimāne:-
                   "yattha ca dinna mahapphalamāhu
                    catūsu sucīsu purisayugesu
                    aṭṭha ca puggala dhammadasā te
                    saṃghamimaṃ saraṇatthamupehī"ti.
Taṃ saṃghaṃ vuttanayena saraṇanti gatā saṃghaṃ saraṇaṃ gatā. Tappaṭikkhepena na saṃghaṃ
saraṇaṃ gatāti.
@Footnote: 1 aṅ.catukka. 21/34/39              2 khu.vimāna. 26/487/91
      Ettha ca saraṇagamanakosallatthaṃ saraṇaṃ saraṇagamanaṃ yo ca saraṇaṃ gacchati
saraṇagamanappabhedo phalaṃ saṅkileso bhedo vodānanti ayaṃ vidhi veditabbo.
      Tattha padatthato tāva hiṃsatīti saraṇaṃ, saraṇagatānaṃ teneva saraṇagamanena
bhayaṃ santāsaṃ dukkhaṃ duggatiṃ parikilesaṃ hanati vināsetīti attho, ratanattayassetaṃ
adhivacanaṃ. Atha vā hite pavattanena ahitā nivattanena ca sattānaṃ bhayaṃ hiṃsatīti
buddho saraṇaṃ, bhavakantārato uttāraṇena assāsadānena ca dhammo, appakānampi
kārānaṃ vipulaphalapaṭilābhakaraṇena saṃgho. Tasmā imināpi pariyāyena ratanattayaṃ
saraṇaṃ. Tappasādaggarutāhi vihatakileso tapparāyanatākārappavatto cittuppādo
saraṇagamanaṃ. Taṃsamaṅgisatto saraṇaṃ gacchati, vuttappakārena cittuppādena "etāni
me tīṇi ratanāni saraṇaṃ, etāni parāyanan"ti evaṃ upetīti attho. Evaṃ
tāva saraṇaṃ saraṇagamanaṃ yo ca saraṇaṃ gacchatīti idaṃ tayaṃ veditabbaṃ.
      Pabhedato pana duvidhaṃ saraṇagamanaṃ lokiyaṃ lokuttarañca. Tattha lokuttaraṃ
diṭṭhasaccānaṃ maggakkhaṇe saraṇagamanupakkilesasamucchedena ārammaṇato
nibbānārammaṇaṃ hutvā kiccato sakalepi ratanattaye ijjhati, lokiyaṃ puthujjanānaṃ
saraṇagamanupakkilesavikkhambhanena ārammaṇato buddhādiguṇārammaṇaṃ hutvā ijjhati.
Taṃ atthato buddhādīsu vatthūsu saddhāpaṭilābho, saddhāmūlikā ca sammādiṭṭhi dasasu
puññakiriyāvatthūsu diṭṭhujukammanti vuccati.
      Tayidaṃ catudhā pavattati attasanniyyātanena tapparāyanatāya sissabhāvūpagamanena
paṇipātenāti. Tattha attasanniyyātanaṃ nāma "ajja ādiṃ katvā
ahaṃ attānaṃ buddhassa niyyātemi, dhammassa, saṃghassā"ti evaṃ buddhādīnaṃ
attapariccajanaṃ. Tapparāyanaṃ nāma "ajja ādiṃ katvā ahaṃ buddhaparāyano,
dhammaparāyano saṃghaparāyano iti maṃ dhārehī"ti evaṃ tappaṭisaraṇabhāvo tapparāyanatā.
Sissabhāvūpagamanaṃ nāma "ajja ādiṃ katvā ahaṃ buddhassa antevāsiko, dhammassa,
saṃghassa iti maṃ dhāretū"ti evaṃ sissabhāvassa upagamanaṃ. Paṇipāto nāma "ajja
ādiṃ katvā ahaṃ abhivādanapaccuṭṭhānaañjalikammasāmīcikammaṃ buddhādīnaṃ eva
tiṇṇaṃ vatthūnaṃ karomi iti maṃ dhāretū"ti evaṃ buddhādīsu paramanipaccakāro.
Imesaṃ hi catunnaṃ ākārānaṃ aññataraṃ karontena gahitaṃ eva hoti saraṇagamanaṃ.
      Apica "bhagavato attānaṃ pariccajāmi, dhammassa, saṃghassa attānaṃ pariccajāmi,
jīvitaṃ pariccajāmi, pariccatto eva me attā jīvitañca, jīvitapariyantikaṃ buddhaṃ
saraṇaṃ gacchāmi, buddho me saraṇaṃ tāṇaṃ leṇan"ti evampi attasanniyyātanaṃ
veditabbaṃ. "satthārañca vatāhaṃ passeyyaṃ, bhagavantameva passeyyaṃ, sugatañca
vatāhaṃ passeyyaṃ, bhagavantameva passeyyaṃ, sammāsambuddhañca vatāhaṃ passeyyaṃ,
bhagavantameva passeyyan"ti 1- evaṃ mahākassapattherassa saraṇagamanaṃ viya
sissabhāvūpagamanaṃ daṭṭhabbaṃ.
           "so ahaṃ vicarissāmi      gāmā gāmaṃ purā puraṃ
            namassamāno sambuddhaṃ     dhammassa ca sudhammatan"ti. 2-
Evaṃ āḷavakādīnaṃ saraṇagamanaṃ viya tapparāyanatā veditabbā. "atha kho
brahmāyubrāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhagavato pādesu
sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati, pāṇīhi ca parisambāhati,
nāmañca sāveti `brahmāyu ahaṃ bho gotama brāhmaṇo, brahmāyu ahaṃ bho gotama
brāhmaṇo'ti 3- evaṃ paṇipāto daṭṭhabbo.
      So panesa ñātibhayācariyadakkhiṇeyyavasena catubbidho hoti. Tattha
dakkhiṇeyyapaṇipātena saraṇagamanaṃ hoti, na itarehi. Seṭṭhavaseneva hi saraṇaṃ
@Footnote: 1 saṃ.ni. 16/154/210        2 saṃ.sa. 15/146/259, khu.su. 25/194/371
@3 Ma.Ma. 13/394/377
Gayhati, seṭṭhavasena bhijjati. Tasmā yo "ayameva loke sabbasattuttamo
aggadakkhiṇeyyo"ti vandati, teneva saraṇaṃ gahitaṃ hoti, na ñātibhayācariyasaññāya
vandantena. Evaṃ gahitasaraṇassa upāsakassa vā upāsikāya vā aññatitthiyesu
pabbajitampi "ñātako me ayan"ti vandato saraṇaṃ na bhijjati, pageva apabbajitaṃ.
Tathā rājānaṃ bhayena vandato. So hi raṭṭhapūjitattā avandiyamāno anatthampi
kareyyāti. Tathā yaṅkiñci sippaṃ sikkhāpakaṃ titthiyampi "ācariyo me ayan"ti
vandatopi na bhijjati. Evaṃ saraṇagamanassa pabhedo veditabbo.
      Ettha ca lokuttarassa saraṇagamanassa cattāri sāmaññaphalāni vipākaphalaṃ,
sabbadukkhakkhayo ānisaṃsaphalaṃ. Vuttañhetaṃ:-
           "yo ca buddhañca dhammañca     saṃghañca saraṇaṃ gato
                            .pe.
            Etaṃ saraṇamāgamma         sabbadukkhā pamuccatī"ti. 1-
      Apica niccato anupagamanādīnipi etassa 2- ānisaṃsaphalaṃ veditabbaṃ.
Vuttañhetaṃ:-
             "aṭṭhānametaṃ bhikkhave anavakāso, yaṃ diṭṭhisampanno puggalo
         kañci saṅkhāraṃ niccato upagaccheyya, sukhato upagaccheyya, kañci
         dhammaṃ attato upagaccheyya. Mātaraṃ jīvitā voropeyya, pitaraṃ jīvitā
         voropeyya, arahantaṃ jīvitā voropeyya, duṭṭhacitto tathāgatassa
         lohitaṃ uppādeyya, saṃghaṃ bhindeyya, aññaṃ satthāraṃ uddiseyya,
         netaṃ ṭhānaṃ vijjatī"ti. 3-
@Footnote: 1 khu.dha. 25/190-192/50-51
@2 anupagamanādivasenapetassa su.vi. 1/250/210
@3 Ma.u. 14/127-128/114, aṅ.ekaka. 20/268-276/28-29, abhi.vi. 35/809/409
      Lokiyassa pana saraṇagamanassa bhavasampadāpi bhogasampadāpi phalameva.
Vuttañhetaṃ:-
                  "ye keci buddhaṃ saraṇaṃ gatāse
                   na te gamissanti apāyabhūmiṃ 1-
                   pahāya mānusaṃ dehaṃ
                   devakāyaṃ paripūressantī"ti. 2-
Aparampi vuttaṃ:-
             "atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṃ
         yenāyasmā mahāmoggallāno tenupasaṅkami .pe. Ekamantaṃ ṭhitaṃ
         kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca `sādhu
         kho devānaminda buddhaṃ saraṇagamanaṃ hoti. Buddhaṃ saraṇagamanahetu kho
         devānaminda evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ
         saggaṃ lokaṃ upapajjanti, te aññe deve dasahi ṭhānehi
         adhigaṇhanti dibbena āyunā dibbena vaṇṇena dibbena sukhena
         dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi
         saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi
         .pe. Dhammaṃ, saṃghaṃ .pe. Phoṭṭhabbehī"ti. 3-
      Velāmasuttādivasenapi 4- saraṇagamanassa phalaviseso veditabbo. Evaṃ
saraṇagamanassa phalaṃ veditabbaṃ.
      Lokiyasaraṇagamanañcettha tīsu vatthūsu aññāṇasaṃsayamicchāñāṇādīhi saṅkilissati,
na mahājutikaṃ hoti na mahāvipphāraṃ. Lokuttarassa pana saṅkileso natthi. Lokiyassa
@Footnote: 1 Sī. apāyaṃ    2 saṃ.sa. 15/37/30
@3 saṃ.saḷā. 18/526-530/332-337   4 aṅ.navaka. 23/224/405
Ca saraṇagamanassa duvidho bhedo sāvajjo anavajjo ca. Tattha sāvajjo
aññasatthārādīsu attasanniyyātanādīhi hoti, so aniṭṭhaphalo. Anavajjo pana
kālakiriyāya, so avipākattā aphalo. Lokuttarassa pana nevatthi bhedo.
Bhavantarepi hi ariyasāvako na aññaṃ satthāraṃ uddisatīti evaṃ saraṇagamanassa
saṅkileso ca bhedo ca veditabbo.
      Vodānampi ca lokiyasseva. Yassa hi saṅkileso, tasseva vodānena
bhavitabbaṃ. Lokuttaraṃ pana niccavodānamevāti.
      Pāṇātipātāti ettha pāṇassa saraseneva patanasabhāvassa antarā eva
atipātanaṃ atipāto, saṇikaṃ patituṃ adatvā sīghaṃ pātananti attho. Atikkamma
vā satthādīhi abhibhavitvā pātanaṃ atipāto, pāṇaghātoti vuttaṃ hoti. Pāṇoti
cettha khandhasantāno, yo sattoti voharīyati, paramatthato rūpārūpajīvitindriyaṃ
rūpajīvitindriye hi vikopite itarampi taṃsambandhatāya vinassatīti. Tasmiṃ pana
pāṇe pāṇasaññino jīvitindriyupacchedakaupakkamasamuṭṭhāpikā kāyavacīdvārānaṃ
aññataradvārappavattā vadhakacetanā pāṇātipāto. Yāya hi cetanāya pavattamānassa
jīvitindriyassa nissayabhūtesu upakkamakaraṇahetukamahābhūtapaccayā uppajjanakamahābhūtā
purimasadisā na uppajjanti, visadisā eva uppajjanti, sā tādisappayogasamuṭṭhāpikā
cetanā pāṇātipāto. Laddhūpakkamāni hi bhūtāni purimabhūtāni viya na
visadānīti samānajātiyānaṃ kāraṇāni na hontīti. "kāyavacīdvārānaṃ aññatara-
dvārappavattā"ti idaṃ manodvāre pavattāya vadhakacetanāya pāṇātipātatāsambhavadassanaṃ.
Kulumbasuttepi hi "idhekacco samaṇo vā brāhmaṇo vā iddhimā
cetovasippatto aññissā kucchigataṃ gabbhaṃ pāpakena manasānupekkhitā hotī"ti
vijjāmayiddhi adhippetā. Sā ca vacīdvāraṃ muñcitvā na sakkā nibbattetunti
Vacīdvāravaseneva nippajjati. Ye pana "bhāvanāmayiddhi tattha adhippetā"ti
vadanti, tesaṃ vādo kusalattikavedanattikavitakkattikabhūmantarehi virujjhati.
      Svāyaṃ pāṇātipāto guṇarahitesu tiracchānagatādīsu khuddake pāṇe
appasāvajjo, mahāsarīre mahāsāvajjo. Kasmā? payogamahantatāya payogasamattepi
vatthumahantatādīhi mahāsāvajjo, guṇavantesu manussādīsu appaguṇe pāṇe
appasāvajjo, mahāguṇe mahāsāvajjo. Sarīraguṇānaṃ pana samabhāve sati
kilesānaṃ upakkamānañca mudutāya appasāvajjo, tibbatāya mahāsāvajjoti.
      Ettha ca payogavatthumahantatādīhi mahāsāvajjatā tehi paccayehi
uppajjamānāya cetanāya balavabhāvato veditabbā. Yathādhippetassa payogassa
sahasā nipphādanavasena sakiccasādhikāya bahukkhattuṃ pavattajavanehi laddhāsevanāya
ca sanniṭṭhāpakacetanāya 1- payogassa mahantabhāvo. Satipi kadāci khuddake ceva
mahante ca pāṇe payogassa samabhāve mahantaṃ hanantassa cetanā tibbatarā
uppajjatīti vatthumahantatāpi cetanāya balavabhāvassa kāraṇaṃ. Iti ubhayampetaṃ
cetanābalavabhāveneva mahāsāvajjatāya hetu hoti. Tathā hantabbassa mahāguṇabhāve
tattha pavattaupakāracetanā viya khettavisesanipphattiyā upakāracetanāpi balavatī
tibbatarā ca uppajjatīti tassa mahāsāvajjatā daṭṭhabbā. Tasmā
payogavatthuādipaccayānaṃ amahattepi guṇamahantatādipaccayehi cetanāya balavabhāvavaseneva
mahāsāvajjatā veditabbā.
      Tassa pāṇo, pāṇasaññitā, vadhakacittaṃ, upakkamo, tena maraṇanti pañca
sambhāRā. Pañcasambhārayutto pāṇātipātoti pañcasambhārāvinimutto daṭṭhabbo.
Tesu pāṇasaññitāvadhakacittāni pubbabhāgiyānipi honti, upakkamo
@Footnote: 1 Ma. sanniṭṭhāpakacetanāyavasena
Vadhakacetanāsamuṭṭhāpito. Tassa cha payogā:- sāhatthiko āṇattiko nissaggiyo thāvaro
vijjāmayo iddhimayoti. Tesu sahatthena nibbatto sāhatthiko. Paresaṃ āṇāpanavasena
pavatto āṇattiko. Ususattiādīnaṃ nissajjanavasena pavatto nissaggiyo
opātakhaṇanādivasena pavatto thāvaro. Āthabbaṇikādīnaṃ viya mantaparijappanapayogo
vijjāmayo. Dāṭhākoṭṭanādīnaṃ viya kammavipākajiddhimayo.
      Etthāha:- khaṇe khaṇe nirujjhanasabhāvesu saṅkhāresu ko hantā, ko
vā haññati. Yadi cittacetasikasantāno, so arūpitāya na chedanabhedanādivasena
vikopanasamattho, nāpi vikopanīyo. Atha rūpasantāno, so acetanāya
kaṭṭhakaliṅgarūpamoti na tattha chedanādinā pāṇātipāto labbhati yathā matasarīre,
payogopi pāṇātipātassa yathāvutto paharaṇappahārādiko atītesu saṅkhāresu
bhaveyya anāgatesu paccuppannesu vā. Tattha na tāva atītesu anāgatesu ca
sambhavati tesaṃ avijjamānasabhāvattā, paccuppannesu ca saṅkhārānaṃ khaṇikattā
saraseneva nirujjhanasabhāvatāya vināsābhimukhesu nippayojano payogo siyā,
vināsassa ca kāraṇarahitattā na paharaṇappahārādippayogahetukaṃ maraṇaṃ, nirīhattā
ca saṅkhārānaṃ kassa so payogo, khaṇikabhāvena vadhādhippāyasamakālameva bhijjanakassa
yāva kiriyāpariyosānakālamanavaṭṭhānato kassa vā pāṇātipāto 1- kammabandhoti?
      vuccate:- yathāvuttavadhakacetanāsamaṅgī saṅkhārānaṃ puñjo sattasaṅkhāto
hanto. Tena pavattitavadhakappayoganimittaṃ apagatusmāviññāṇajīvitindriyo matoti
vohārassa vatthubhūto yathāvuttappayogākaraṇe pubbe viya uddhaṃ pavattanāraho
rūpārūpadhammapuñjo haññati, cittacetasikasantāno eva vā. Vadhappayogāvisayabhāvepi
tassa pañcavokārabhave rūpasantānādhīnavuttitāya bhūtarūpesu katappayogavasena
@Footnote: 1 Ma. pāṇātipātena
Jīvitindriyavicchedena sopi vicchijjatīti na pāṇātipātassa asambhavo, nāpi
ahetuko, na ca payogo nippayojano. Paccuppannesu saṅkhāresu katappayogavasena
tadanantaraṃ uppajjanārahassa saṅkhārakalāpassa tathā anuppattito khaṇikānañca
saṅkhārānaṃ khaṇikamaraṇassa idha maraṇabhāvena anadhippetattā santatimaraṇassa ca
yathāvuttanayena sahetukabhāvato na ahetukaṃ maraṇaṃ, nirīhakesupi saṅkhāresu
yathāpaccayaṃ uppajjitvā atthibhāvamatteneva attno anurūpaphaluppādananiyatāni
kāraṇāniyeva karontīti vuccati, 1- yathā padīpo pakāsetīti, tatheva ghātakavohāro.
Na ca kevalassa vadhādhippāyasahabhuno cittacetasikakalāpassa pāṇātipāto icchito,
santānavasena vattamānasseva pana icchitoti attheva pāṇātipātena kammabandho.
Santānavasena vattamānānañca dīpādīnaṃ atthakiriyāsiddhi dissatīti. Ayaṃ ca
vicāraṇā adinnādānādīsupi yathāsambhavaṃ vibhāvetabbā. Tasmā pāṇātipātā.
Na paṭiviratāti appaṭiviratā.
      Adinnassa ādānaṃ adinnādānaṃ. Parassa haraṇaṃ theyyaṃ corikāti vuttaṃ
hoti. Tattha adinnanti parapariggahitaṃ, yattha paro yathākāmakāritaṃ āpajjanto
adaṇḍāraho anupavajjo ca hoti, tasmiṃ parapariggahite parapariggahitasaññino
tadādāyakaupakkamasamuṭṭhāpikā theyyacetanā adinnādānaṃ. Taṃ hīne parasantake
appasāvajjaṃ, paṇīte mahāsāvajjaṃ. Kasmā? vatthupaṇītatāya. Tathā khuddake
parasantake appasāvajjaṃ, mahante mahāsāvajjaṃ. Kasmā? vatthumahantatāya
payogamahantatāya ca. Vatthusamatte pana sati guṇādhikānaṃ santake vatthusmiṃ
mahāsāvajjaṃ, taṃtaṃguṇādhikaṃ upādāya tato tato hīnaguṇassa santake vatthusmiṃ
appasāvajjaṃ. Vatthuguṇānaṃ pana samabhāve sati kilesānaṃ payogassa ca mudubhāvena
appasāvajjaṃ, tibbabhāve sahāsāvajjaṃ.
@Footnote: 1 Sī. vuccanti
      Tassa pañca sambhārā:- parapariggahitaṃ parapariggahitasaññitā theyyacittaṃ
upakkamo tena haraṇanti. Cha payogā sāhatthikādayova. Te ca kho yathānurūpaṃ
theyyāvahāro pasayhāvahāro parikappāvahāro paṭicchannāvahāro kusāvahāroti
imesaṃ avahārānaṃ vasena pavattā. Ettha ca mantaparijappanena parasantakaharaṇaṃ
vijjāmayo payogo, vinā mantena tādisena iddhānubhāvasiddhena kāyavacīpayogena
parasantakassa ākaḍḍhanaṃ iddhimayo payogoti veditabbaṃ.
      Kāmesūti methunasamācāresu. Micchācāroti ekantanindito lāmakācāro.
Lakkhaṇato pana asaddhammādhippāyena kāyadvāre pavattā agamanīyaṭṭhānavītikkamacetanā
kāmesu micchācāro. Tattha agamanīyaṭṭhānaṃ nāma purisānaṃ tāva
māturakkhitādayo dasa, dhanakkītādayo dasāti vīsati itthiyo, itthīsu pana dvinnaṃ
sārakkhasaparidaṇḍānaṃ, dasannañca dhamakkītādīnanti dvādasannaṃ itthīnaṃ
aññapurisā. Svāyaṃ micchācāro sīlādiguṇarahite agamanīyaṭṭhāne appasāvajjo,
sīlādiguṇasampanne mahāsāvajjo. Guṇarahitepi ca abhibhavitvā micchā carantassa
mahāsāvajjo, ubhinnaṃ samānacchandatāya appasāvajjo. Samānacchandabhāvepi
kilesānaṃ upakkamānañca mudutāya appasāvajjo, tibbāya mahāsāvajjo.
Tassa cattāro sambhārā:- agamanīyavatthu, tasmiṃ sevanacittaṃ, sevanapayogo,
maggenamaggappaṭipattiadhivāsananti tattha attano ruciyā pavattitassa tato,
balakkārena pavattitassa tayoti anavasesaggahaṇena cattāro daṭṭhabbā,
atthasiddhi pana tīheva. Eko payogo sāhatthikova.
      Musāti visaṃvādanapurekkhārassa atthabhañjako kāyavacīpayogo,
visaṃvādanādhippāyena panassa paravisaṃvādakakāyavacīpayogasamuṭṭhāpikā cetanā musāvādo.
Aparo nayo:- musāti abhūtaṃ vatthu, vādoti tassa bhūtato tacchato viññāpanaṃ.
Tasmā atathaṃ vatthuṃ tathato paraṃ viññāpetukāmassa tathāviññāpanapayogasamuṭṭhāpikā
cetanā musāvādo.
      So yamatthaṃ bhañjati, tassa appatāya appasāvajjo, mahantatāya
mahāsāvajjo. Apica gahaṭṭhānaṃ attano santakaṃ adātukāmatāya
natthītiādinayappavatto appasāvajjo, sakkhinā hutvā atthabhañjanavasena vutto
mahāsāvajjo. Pabbajitānaṃ appakampi telaṃ vā sappiṃ vā labhitvā hasādhippāyena
"ajja gāme telaṃ nadī maññe sandatī"ti pūraṇakathānayena pavatto appasāvajjo
adiṭṭhaṃyeva pana "diṭṭhan"tiādinā nayena vadantānaṃ mahāsāvajjo. Tathā yassa
atthaṃ bhañjati, tassa appaguṇatāya appasāvajjo, mahāguṇatāya mahāsāvajjo.
Kilesānaṃ mudutibbatāvasena ca appasāvajjamahāsāvajjatā labbhateva.
      Tassa cattāro sambhārā:- atathaṃ vatthu, visaṃvādanacittaṃ, tajjo vāyāmo,
parassa tadatthavijānananti. Visaṃvādanādhippāyena hi payoge katepi parena
tasmiṃ atthe aviññāte visaṃvādanassa asijjhanato parassa tadatthavijānanampi eko
sambhāro veditabbo. Keci pana "abhūtavacanaṃ, visaṃvādanacittaṃ, parassa tadatthavijānananti
tayo sambhārā"ti vadanti. Sace pana paro dandhatāya vicāretvā tamatthaṃ jānāti,
sanniṭṭhāpakacetanāya pavattattā kiriyāsamuṭṭhāpakacetanākkhaṇeyeva musāvādakammunā
bajjhati.
      Surāti piṭṭhasurā pūvasurā odanasurā kiṇṇapakkhittā sambhārasaṃyuttāti
pañca suRā. Merayanti pupphāsavo phalāsavo madhvāsavo guḷāsavo sambhārasaṃyuttoti
pañca āsavā. Tadubhayampi madanīyaṭṭhena majjaṃ. Yāya cetanā taṃ pivati, sā
pamādakāraṇattā pamādaṭṭhānaṃ. Lakkhaṇato pana yathāvuttassa surāmerayasaṅkhātassa
majjassa bījato paṭṭhāya madavasena kāyadvārappavattā pamādacetanā
Surāmerayamajjapamādaṭṭhānaṃ. Tassa majjabhāvo, pātukamyatācittaṃ, tajjo vāyāmo
ajjhoharaṇanti cattāro sambhāRā. Akusalacitteneva cassa pātabbato ekantena
sāvajjabhāvo. Ariyasāvakānaṃ pana vatthuṃ ajānantānampi mukhaṃ na pavisati, pageva
jānantānaṃ. Aḍḍhapasatamattassa pānaṃ appasāvajjaṃ, aḍḍhāḷhakamattassa pānaṃ
tato mahantaṃ mahāsāvajjaṃ, kāyasañcālanasamatthaṃ bahuṃ pivitvā gāmaghātakādikammaṃ
karontassa mahāsāvajjameva. Pāpakammaṃ hi pāṇātipātaṃ patvā khīṇāsave
mahāsāvajjaṃ, adinnādānaṃ patvā khīṇāsavassa santike mahāsāvajjaṃ, micchācāraṃ
patvā khīṇāsavāya bhikkhuniyā vītikkame, musāvādaṃ patvā musāvādena saṃghabhede,
surāpānaṃ patvā kāyasañcālanasamatthaṃ bahuṃ pivitvā gāmaghātakādikammaṃ mahāsāvajjaṃ.
Sabbehipi cetehi musāvādena saṃghabhedova mahāsāvajjo. Taṃ hi katvā kappaṃ
niraye paccati.
      Idāni etesu sabhāvato ārammaṇato vedanāto mūlato kammato phalatoti
chahi ākārehi vinicchayo veditabbo. Tattha sabhāvato pāṇātipātādayo sabbepi
cetanāsabhāvāva. Ārammaṇato pāṇātipāto jīvitindriyārammaṇato saṅkhārārammaṇo,
adinnādānaṃ sattārammaṇaṃ vā saṅkhārārammaṇaṃ vā, micchācāro phoṭṭhabbavasena
saṅkhārārammaṇo, sattārammaṇoti eke. Musāvādo sattārammaṇo vā
saṅkhārārammaṇo vā, surāpānaṃ saṅkhārārammaṇaṃ. Vedanāto pāṇātipāto
dukkhavedano, adinnādānaṃ tivedanaṃ, micchācāro sukhamajjhattavasena dvivedano,
tathā surāpānaṃ. Sanniṭṭhāpakacittena pana ubhayampi majjhattavedanaṃ na hoti.
Musāvādo tivedano. Mūlato pāṇātipāto dosamohavasena dvimūlako, adinnādānaṃ
musāvādo ca dosamohavasena vā lobhamohavasena vā, micchācāro surāpānaṃ ca
lobhamohavasena dvimūlaṃ. Kammato musāvādoyevettha vacīkammaṃ, sesaṃ catubbidhampi
Kāyakammameva. Phalato sabbepi apāyūpapattiphalā ceva sugatiyampi appāyukatādi-
nānāvidhaaniṭṭhaphalā cāti evamettha sabhāvādito vinicchayo veditabbo.
      Appaṭiviratāti samādānaviratiyā sampattaviratiyā ca abhāvena na paṭiviratā.
Dussīlāti tato eva pañcasīlamattassāpi abhāvena nissīlā. Pāpadhammāti
lāmakadhammā hīnācāRā. Pāṇātipātā paṭiviratāti sikkhāpadasamādānena
pāṇātipātato virato, ārakā ṭhito. Esa nayo sesesupi.
      Idhāpi pāṇātipātāveramaṇiādīnaṃ sabhāvato āramaṇato vedanāto
mūlato kammato samādānato bhedato phalato ca viññātabbo vinicchayo. Tattha
sabhāvato pañcapi cetanāyopi honti viratiyopi, virativasena pana desanā
āgatā. Yā pāṇātipātā viramantassa "yā tasmiṃ samaye pāṇātipātā ārati
viratī"ti evaṃ vuttā kusalacittasampayuttā virati, sā pabhedato tividhā sampattavirati
samādānavirati samucchedaviratīti. Tattha asamādinnasikkhāpadānaṃ attano
jātivayabāhusaccādīni paccavekkhitvā "ayuttametaṃ amhākaṃ kātuna"ti sampattavatthuṃ
avītikkamantānaṃ uppajjamānā virati sampattavirati nāma. Samādinnasikkhāpadānaṃ
sikkhāpadasamādāne taduttariñca attano jīvitampi pariccajitvā vatthuṃ
avītikkamantānaṃ uppajjamānā virati samādānavirati nāma. Ariyamaggasampayuttā pana
virati samucchedavirati nāma, yassa uppattito paṭṭhāya ariyapuggalānaṃ "pāṇaṃ
ghātessāmā"ti cittampi na uppajjati. Tāsu samādānavirati idhādhippetā.
       Ārammaṇato pāṇātipātādīnaṃ ārammaṇāneva etesaṃ ārammaṇāni.
Vītikkamitabbatoyeva hi virati nāma hoti. Yathā pana nibbānārammaṇo ariyamaggo
kilese pajahati, evaṃ jīvitindriyādiārammaṇāyeva ete kusalā dhammā
pāṇātipātādīni dussīlyāni pajahantīti. Vedanato sabbāpi sukhavedanāva.
      Mūlato ñāṇasampayuttacittena viramantassa alobhaadosaamohavasena timūlā
honti, ñāṇavippayuttacittena viramantassa alobhaadosavasena dvimūlā. Kammato
musāvādā veramaṇī vacīkammaṃ, sesā kāyakammaṃ. Samādānato aññassa
garuṭṭhāniyassa santike taṃ alabhantena sayameva vā pañca sīlāni ekajjhaṃ
pāṭiyekkaṃ vā samādiyantena samādinnāni honti. Bhedato gahaṭṭhānaṃ yaṃ yaṃ
vītikkantaṃ, taṃ tadeva bhijjati, itaraṃ na bhijjati. Kasmā? gahaṭṭhā hi
anibaddhasīlā honti, yaṃ yaṃ sakkonti, taṃ tadeva rakkhanti. Pabbajitānaṃ pana
ekasmiṃ vītikkante sabbāni bhijjantīti.
      Phalatoti pāṇātipātā veramaṇiyā cettha aṅgapaccaṅgasampannatā
ārohapariṇāhasampatti javanasampatti suppatiṭṭhitapādatā cārutā mudutā sucitā
sūratā mahabbalatā vissaṭṭhavacanatā sattānaṃ piyamanāpatā abhijjaparisatā
acchambhitā duppadhaṃsiyatā parūpakkamena amaraṇatā mahāparivāratā suvaṇṇatā
susaṇṭhānatā appābādhatā asokatā piyamanāpehi avippayogo dīghāyukatāti
evamādīni phalāni.
      Adinnādānā veramaṇiyā mahādhanadhaññatā anantabhogatā thirabhogatā
icchitānaṃ bhogānaṃ khippaṃ paṭilābho rājādīhi asādhāraṇabhogatā uḷārabhogatā
tattha tattha jeṭṭhakabhāvo natthibhāvassa ajānanatā sukhavihāritāti evamādīni.
      Abrahmacariyā veramaṇiyā vigatapaccatthikatā sabbasattānaṃ piyamanāpatā
annapānavatthacchādanādīnaṃ lābhitā sukhasupanatā sukhapaṭibujjhanatā apāyabhayavimokkho
itthibhāvanapuṃsakabhāvānaṃ abhabbatā akkodhanatā saccakāritā 1- amaṅkutā
@Footnote: 1 Sī. sakkaccakāritā
Ārādhanasukhatā paripuṇṇindriyatā paripuṇṇalakkhaṇatā nirāsaṅkatā appossukkatā
sukhavihāritā akutobhayatā phalānipi ettheva antogadhāni, tasmā.
      Musāvādā veramaṇiyā vippasannindriyatā vissaṭṭhamadhurabhāṇitā
samasitasuddhadantatā nātithūlatā nātikisatā nātirassatā nātidīghatā sukhasambhassatā
uppalagandhamukhatā sussūsakaparisatā ādeyyavacanatā kamaladalasadisamudulohitatanujivhatā
ālīnatā anuddhatatāti evamādīni.
      Surāmerayamajjapamādaṭṭhānā veramaṇiyā atītānāgatapaccuppannesu
kiccakaraṇīyesu appamādatā ñāṇavantatā sadā upaṭṭhitassatitā uppannesu
kiccakaraṇīyesu ṭhānuppattikapaṭibhānavantatā analasatā ajaḷatā anummattatā 1-
acchambhitā asārambhitā anissukitā amaccharitā saccavāditā apisuṇaapharusa-
asamphappalāpavāditā kataññutā kataveditā cāgavantatā sīlavantatā ujukatā
akkodhanatā hirottappasampannatā ujudiṭṭhitā mahantatā paṇḍitatā
atthānatthakusalatāti evamādīni phalāni. Evamettha pāṇātipātā veramaṇiādīnampi
sabhāvādito vinicchayo veditabbo.
      Sīlavāti yathāvuttapañcasīlavasena sīlavā. Kalyāṇadhammoti sundaradhammo,
saraṇagamanaparidīpitāya diṭṭhisampattiyā sampannapaññoti attho. Yo pana putto
mātāpitūsu assaddhesu dussīlesu ca sayampi tādiso, sopi avajātoyevāti
veditabbo. Assaddhiyādayo hi idha avajātabhāvassa lakkhaṇaṃ vuttā, te ca tasmiṃ
saṃvijjanti. Mātāpitaro pana upādāya puttassa atijātādibhāvo vuccatīti.
      Yo hoti kulagandhanoti kulacchedako kulavināsako. Chedanattho hi idha
gandhasaddo "uppalagandhapaccatthikā"tiādīsu 1- viya. Keci pana "kuladhaṃsano"ti
paṭhanti, so evamattho.
@Footnote: 1 Sī.,ka. amūgatā                  2 vi.mahāvi. 1/65/43
      Ete kho puttā lokasminti ete atijātādayo tayo puttā eva
imasmiṃ sattaloke puttā nāma, na ito vinimuttā atthi, imesu pana
ye bhavanti upāsakā ye saraṇagamanasampattiyā upāsakā bhavanti kammassakatañāṇena
kammassa kovidā, te ca paṇḍitā paññavanto, pañcasīladasasīlena
sampannā paripuṇṇā, yācakānaṃ vacanaṃ jānanti tesaṃ mukhākāradassaneneva
adhippāyapūraṇatoti vadaññū. Tesaṃ vā "dehī"ti vacanaṃ sutvā "ime pubbe
dānaṃ adatvā evaṃbhūtā, mayā pana evaṃ na bhavitabban"ti tesaṃ pariccāgena
tadatthaṃ jānantīti vadaññū. Paṇḍitānaṃ vā kammassakatādidīpakaṃ vacanaṃ jānantīti
vadaññū. "padaññū"ti ca paṭhanti, padāniyā pariccāgasīlāti attho. Tato eva
vigatamaccheramalatāya vītamacchaRā. Abbhaghanāti abbhasaṅkhātā ghanā, ghanameghapaṭalā
vā mutto cando viya upāsakādiparisāsu khattiyādiparisāsu ca virocare virocanti,
sobhantīti antho.
                       Pañcamasuttavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 27 page 253-270. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=5563              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=5563              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=252              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5822              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5758              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5758              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]