ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                        7. Sabrahmakasuttavaṇṇanā
      [106] Sattame sabrahmakānīti saseṭṭhakāni. Yesanti yesaṃ kulānaṃ.
Puttānanti puttehi. Pūjitasaddayogena hi idaṃ karaṇatthe sāmivacanaṃ. Ajjhāgāreti
sake ghare. Pūjitā hontīti yaṃ ghare atthi, tena paṭijaggitā manāpena ceva
kāyikavācasikena ca paccupaṭṭhitā honti. Iti mātāpitupūjakāni kulāni
"sabrahmakānī"ti pasaṃsitvā uparipi nesaṃ pasaṃsanīyataṃ dassento
"sapubbadevatānītiādimāha.
      Tattha brahmātiādīni tesaṃ brahmādibhāvasādhanatthaṃ vuttāni.
Tatrāyamatthavibhāvanā:- brahmāti seṭṭhādhivacanaṃ. Yathā hi brahmuno catasso bhāvanā
avijahitā honti mettā karuṇā muditā upekkhāti, evaṃ mātāpitūnaṃ puttesu
catasso bhāvanā avijahitā honti. Tā tasmiṃ tasmiṃ kāle veditabbā:-
kucchigatasmiṃ hi dārake "kadā nu kho puttakaṃ arogaṃ paripuṇṇaṅgapaccaṅgaṃ
passissāmā"ti mātāpitūnaṃ mettacittaṃ uppajjati. Yadā panesa mando
uttānaseyyako ūkāhi vā maṅkulehi 1- vā daṭṭho dukkhaseyyāya vā pīḷito
parodati viravati, tadāssa saddaṃ sutvā mātāpitūnaṃ kāruññaṃ uppajjati.
Ādhāvitvā vidhāvitvā kīḷanakāle pana sobhanīyavayasmiṃ vā ṭhitakāle dārakaṃ
oloketvā mātāpitūnaṃ cittaṃ  sappimaṇḍe pakkhittasatavihatakappāsapicupaṭalaṃ
viya mudukaṃ āmoditaṃ pamoditaṃ, tadā nesaṃ muditā labbhati. Yadā pana tesaṃ
putto dārabharaṇaṃ paccupaṭṭhapetvā pāṭiyekkaṃ agāraṃ ajjhāvasati, tadā mātāpitūnaṃ
"sakkoti dāni no puttako attano dhammatāya jīvitun"ti majjhattabhāvo
uppajjati. Evaṃ tasmiṃ kāle upekkhā labbhati. Evaṃ mātāpitūnaṃ puttesu
@Footnote: 1 Sī.,ka. maṅkuṇehi
Yathākālaṃ catubbidhassāpi brahmavihārassa labbhanato brahmasadisavuttitāya vuttaṃ
"brahmāti bhikkhave mātāpitūnaṃ etaṃ adhivacanan"ti.
      Pubbadevatāti ettha devā nāma tividhā sammutidevā upapattidevā
visuddhidevāti. Tesu sammutidevā nāma rājāno khattiyā. Te hi "devo,
devī"ti loke voharīyanti, devā viya lokassa niggahānuggahasamatthā ca honti.
Upapattidevā nāma cātumahārājikato paṭṭhāya yāva bhaggā upapannā sattā.
Visuddhidevā nāma khīṇāsavā sabbasaṅkilesavisuddhito. Tatrāyaṃ vacanattho:-
dibbanti kīḷanti laḷanti jotanti paṭipakkhaṃ jayanti vāti devā. Tesu
sabbaseṭṭhā visuddhidevā. Yathā te bālajanehi kataṃ aparādhaṃ agaṇetvā
ekanteneva tesaṃ anatthahāniṃ atthuppattiñca ākaṅkhantāva yathāvuttabrahmavihārayogena
atthāya hitāya sukhāya paṭipajjanti, dakkhiṇeyyatāya ca tesaṃ
kārānaṃ mahapphalataṃ mahānisaṃsatañca āvahanti, evameva mātāpitaropi puttānaṃ aparādhaṃ
agaṇetvā ekanteneva tesaṃ anatthahāniṃ atthuppattiñca ākaṅkhantā vuttanayeneva
catubbidhassāpi brahmavihārassa labbhanato atthāya hitāya sukhāya paṭipajjantā
paramadakkhiṇeyyā hutvā attani katānaṃ kārānaṃ mahapphalataṃ mahānisaṃsatañca
āvahanti. Sabbadevehi ca paṭhamaṃ tesaṃ upakāravantatāya te āditoyeva devā.
Tesaṃ hi vasena te paṭhamaṃ aññe deve "devā"ti jānanti ārādhenti
payirupāsanti, ārādhanavidhiṃ ñatvā tathā paṭipajjantā tassā paṭipattiyā phalaṃ
adhigacchanti, tasmā te pacchādevā nāma. Tena vuttaṃ "pubbadevāti bhikkhave
mātāpitūnaṃ etaṃ adhivacanan"ti.
      Pubbācariyāti paṭhamaācariyā. Mātāpitaro hi putte sikkhāpentā
atitaruṇakālato paṭṭhāya "evaṃ nisīda, evaṃ gaccha, evaṃ tiṭṭha, evaṃ saya, evaṃ
Khāda, evaṃ bhuñja, ayante `tātā'ti vattabbo, ayaṃ `bhātikā'ti, ayaṃ `bhaginī'ti, idaṃ
nāma kātuṃ vaṭṭati, idaṃ na vaṭṭati, asukaṃ nāma upasaṅkamituṃ vaṭṭati, asukaṃ nāma
na vaṭṭatī"ti gāhenti sikkhāpenti. Aparabhāge aññe ācariyāpi sippaṃ muddhaṃ
gaṇananti evamādiṃ sikkhāpenti, aññe saraṇāni denti sīlesu patiṭṭhāpenti,
pabbājenti, dhammaṃ uggaṇhāpenti, upasampādenti, sotāpattimaggādīni
pāpenti. Iti sabbepi te pacchāācariyā nāma. Mātāpitaro pana sabbapaṭhamaṃ.
Tenāha "pubbācariyāti bhikkhave mātāpitūnaṃ etaṃ adhivacanan"ti.
      Āhuneyyāti ānetvā hunitabbanti āhunaṃ, dūratopi ānetvā
phalavisesaṃ ākaṅkhantena guṇavantesu dātabbānaṃ annapānavatthacchādanādīnaṃ
etaṃ nāma, upakārakkhettatāya taṃ āhunaṃ arahantīti āhuneyyā. Tena vuttaṃ
"āhuneyyāti bhikakhave mātāpitūnaṃ etaṃ adhivacanan"ti.
      Idāni tesaṃ brahmādibhāve kāraṇaṃ dassetuṃ "taṃ kissa hetu?
Bahukārā"tiādi vuttaṃ. Taṃ kissa hetūti taṃ mātāpitūnaṃ brahmādiadhivacanaṃ kena
kāraṇenāti ceti attho. Bahukārāti bahupakāRā. Āpādakāti jīvitassa
āpādakā pālakā. Puttānaṃ hi mātāpitūhi jīvitaṃ āpāditaṃ pālitaṃ ghaṭitaṃ
anuppabandhena pavattitaṃ sampāditaṃ. Posakāti hatthapāde vaḍḍhetvā hadayalohitaṃ
pāyetvā posetāro. Imassa lokassa dassetāroti puttānaṃ imasmiṃ loke
iṭṭhāniṭṭhārammaṇadassanaṃ nāma mātāpitaro nissāya jātanti te nesaṃ imassa
lokassa dassetāro nāma. Iti tesaṃ bahukārattaṃ brahmādibhāvassa kāraṇaṃ
dassitaṃ, yena putto mātāpitūnaṃ lokiyena upakārena kenaci pariyāyena
pariyantaṃ paṭikāraṃ kātuṃ na samatthoyeva. Sace hi putto "mātāpitūnaṃ
upakārassa paccupakāraṃ karissāmī"ti uṭṭhāya samuṭṭhāya vāyamanto dakkhiṇe
aṃsakūṭe mātaraṃ, itarasmiṃ pitaraṃ ṭhapetvā vassasatāyuko sakalaṃ vassasatampi
Parihareyya catūhi paccayehi ucchādanaparimaddananhāpanasambāhanādīhi ca yathāruci
upaṭṭhahanto tesaṃ muttakarīsampi ajigucchanto, na ettāvatā puttena
mātāpitūnaṃ paṭikāro kato hoti aññatra saddhādiguṇavisese patiṭṭhāpanā.
Vuttañhetaṃ bhagavatā:-
             "dvinnāhaṃ bhikkhave na suppaṭikāraṃ vadāmi. Katamesaṃ dvinnaṃ,
        mātu ca pitu ca. Ekena bhikkhave aṃsena mātaraṃ parihareyya,
        ekena aṃsena pitaraṃ parihareyya vassasatāyuko vassasatajīvī, so ca
        nesaṃ ucchādanaparimaddananhāpanasambāhanena, te ca tattheva
        muttakarīsaṃ cajeyyuṃ, na tveva bhikkhave mātāpitūnaṃ kataṃ vā hoti
        paṭikataṃ vā. Imissā ca bhikkhave mahāpaṭhaviyā pahūtarattaratanāya 1-
        mātāpitaro issariyādhipacce rajje patiṭṭhāpeyya, na tveva bhikkhave
        mātāpitūnaṃ kataṃ vā hoti paṭikataṃ vā. Taṃ kissa hetu, bahukārā
        bhikkhave mātāpitaro puttānaṃ āpādakā posakā imassa lokassa
        dassetāro.
             Yo ca kho bhikkhave mātāpitaro assaddhe saddhāsampadāya
        samādapeti niveseti patiṭṭhāpeti. Dussīle sīlasampadāya, maccharino
        cāgasampadāya, duppaññe paññāsampadāya samādapeti niveseti
        patiṭṭhāpeti, ettāvatā kho bhikkhave mātāpitūnaṃ katañca hoti
        paṭikatañca atikatañcā"ti. 2-
Tathā:-
             "mātāpituupaṭṭhānaṃ, puttadārassa saṅgaho"ti. 3-
             "mātāpituupaṭṭhānaṃ bhikkhave paṇḍitapaññattan"ti ca
evamādīni mātāpitūnaṃ puttassa bahūpakārabhāvasādhakāni suttāni daṭṭhabbāni.
@Footnote: 1 Sī.,ka. pahūtasattaratanāya    2 Sī. paṭikatañca atikatañcāti, aṅ.duka. 20/34/61
@3 khu.khu. 25/6/4, khu.su. 25/265/385
      Gāthāsu vuccareti vuccanti kathīyanti. Pajāya anukampakāti paresaṃ pāṇaṃ
chinditvāpi attano santakaṃ yaṅkiñci cajitvāpi attano pajaṃ paṭijagganti
gopayanti, tasmā pajāya attano puttānaṃ anukampakā anuggāhakā.
      Namasseyyāti sāyaṃ pātaṃ upaṭṭhānaṃ gantvā "idaṃ mayhaṃ uttamaṃ
puññakkhettan"ti namakāraṃ kareyya. Sakkareyyāti sakkārena paṭimāneyya.
Idāni taṃ sakkāraṃ dassento "annenā"tiādimāha. Tattha annenāti
yāgubhattakhādanīyena. Pānenāti aṭṭhavidhapānena. Vatthenāti nivāsanapārupanena.
Sayanenāti mañcapīṭhabhisibimbohanādinā sayanena. Ucchādanenāti duggandhaṃ
paṭivinodetvā sugandhakaraṇucchādanena. Nhāpanenāti 1- sītakāle uṇhodakena,
uṇhakāle sītodakena gattāni parisiñcitvā nhāpanena. Pādānaṃ dhovanena
cāti uṇhodakasītodakehi pādadhovanena ceva telamakkhanena ca.
      Tāya naṃ pāricariyāyāti ettha nanti nipātamattaṃ, yathāvuttaparicaraṇena.
Atha vā pāricariyāyāti bharaṇakiccakaraṇakulavaṃsapatiṭṭhāpanādinā pañcavidhaupaṭṭhānena.
Vuttañhetaṃ:-
             "pañcahi kho gahapatiputta ṭhānehi puttena puratthimā disā
        mātāpitaro paccupaṭṭhātabbā `bhato ne bharissāmi, kiccaṃ nesaṃ
        karissāmi, kusavaṃsaṃ ṭhapessāmi, dāyajjaṃ paṭipajjissāmi. Atha vā
        pana nesaṃ petānaṃ kālakatānaṃ dakkhiṇamanuppadassāmī'ti, imehi kho
        gahapatiputta pañcahi ṭhānehi puttena puratthimā disā mātāpitaro
        paccupaṭṭhitā pañcahi ṭhānehi puttaṃ anukampanti, pāpā nivārenti,
        kalyāṇe nivesenti, sippaṃ sikkhāpenti, patirūpena dārena saṃyojenti,
        samaye dāyajjaṃ niyyādentī"ti. 2-
@Footnote: 1 cha.Ma. nhānena    2 dī.pā. 11/267/164
      Apica yo mātāpitaro tīsu vatthūsu abhippasanne katvā sīlesu vā
patiṭṭhāpetvā pabbajjāya vā niyojetvā upaṭṭhahati, ayaṃ mātāpituupaṭṭhākānaṃ
aggoti veditabbo. Sā panāyaṃ pāricariyā puttassa ubhayalokahitasukhāvahāti
dassento "idheva naṃ pasaṃsanti, pecca sagge pamodatī"ti āha. Tattha
idhāti imasamiṃ loke. Mātāpituupaṭṭhākaṃ hi puggalaṃ paṇḍitamanussā tattha
pāricariyāya pasaṃsanti vaṇṇenti thomenti, tassa ca diṭṭhānugatiṃ āpajjantā
sayampi attano mātāpitūsu tathā paṭipajjitvā mahantaṃ puññaṃ pasavanti.
Peccāti paralokaṃ gantvā sagge ṭhito mātāpituupaṭṭhāko dibbasampattīhi modati
pamodati abhinandatīti.
                       Sattamasuttavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 27 page 379-384. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=8398              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=8398              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=286              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6643              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6496              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6496              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]