ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

page165.

[346] Anomapaññanti omaṃ vuccati parittaṃ lāmakaṃ, na omapaññaṃ anomapaññaṃ, mahāpaññanti attho. Diṭṭheva dhammeti paccakkhameva, imasmiṃyeva attabhāveti vā attho. Vicikicchānanti evarūpānaṃ parivitakkānaṃ. Ñātoti pākaṭo. Yasassīti lābhaparivārasampanno. Abhinibbutattoti guttacitto aparidayhamānacitto vā. [347] Tayā katanti nigrodhamūle nisinnattā "nigrodhakappo"ti vadatā tayā katanti yathā attanā upalakkheti, tathā bhaṇati. Bhagavā pana na nisinnattā eva taṃ tathā ālapi, apica kho tattha arahattappattattā. Brāhmaṇassāti jātiṃ sandhāya bhaṇti. So kira brāhmaṇamahāsālakulā pabbajito. Namassaṃ acarīti 1- namassamāno vihāsi. Mutyapekkhoti nibbānasaṅkhātaṃ vimuttiṃ apekkhamāno, nibbānaṃ patthentoti vuttaṃ hoti. Daḷhadhammadassīti bhagavantaṃ ālapati. Daḷhadhammo 2- hi nibbānaṃ abhijjanaṭṭhena, tañca bhagavā dasseti. Tasmā taṃ "daḷhadhammadassī"ti āha. [348] Sakkātipi 3- bhagavantameva kuṇanāmena ālapati. Mayampi sabbeti niravasesaparisaṃ 4- saṅgaṇhitvā attānaṃ dassento bhaṇati. Samantacakkhūtipi bhagavantameva sabbaññutaññāṇenālapati. Samavaṭṭhitāti sammā avaṭṭhitā ābhogaṃ katvā ṭhitā. Noti amhākaṃ. Savanāyāti imassa pañhassa veyyākaraṇasavanatthāya. Sotāti sotindriyāni. Tuvaṃ no satthā tavamanuttarosīti thutivacanamattamevetaṃ. [349] Chindeva no vicikicchanti akusalavicikicchāya nibbicikiccho so, vicikicchāpatirūpakaṃ pana taṃ parivitakkaṃ sandhāyevamāha. Brūhi metanti brūhi me @Footnote: 1 ka. acarinti 2 Sī.,i. daḷhadhammanti @3 cha.Ma. sakyātipi 4 Sī.,ka. avasesaparisaṃ

--------------------------------------------------------------------------------------------- page166.

Etaṃ, yaṃ mayā yācitosi "taṃ sāvakaṃ sakka 1- mayampi sabbe aññātumicchāmā"ti, brūhanto 2- ca taṃ brāhmaṇaṃ parinibbutaṃ vedaya bhūripañña majjheva no bhāsa, parinibbutaṃ ñatvā mahāpañña bhagavā majjheva amhākaṃ sabbesaṃ bhāsa, yathā sabbeva mayaṃ jāneyyāma. Sakkova devāna sahassanettoti idaṃ pana thutivacanameva. Apicassa ayaṃ adhippāyo:- yathā sakko sahassanetto devānaṃ majjhe tehi sakkaccaṃ sampaṭicchitavacano bhāsati, evaṃ amhākaṃ majjhe amhehi sampaṭicchitavacano bhāsāti. [350] Ye kecīti imampi gāthaṃ bhagavantaṃ thunantoyeva vattukāmataṃ janetuṃ bhaṇati. Tassattho:- ye keci abhijjhādayo ganthā tesaṃ appahāne mohavicikicchānaṃ pahānābhāvato "mohamaggā"ti ca "aññāṇapakkhā"ti ca "vicikicchaṭṭhānā"ti ca vuccanti, sabbe te tathāgataṃ patvā tathāgatassa desanābalena viddhaṃsitā na bhavanti 3- nassanti. Kiṃkāraṇaṃ? cakkhuñhi etaṃ paramaṃ narānanti, 4- yasmā tathāgato sabbaganthavidhamanapaññācakkhujananato narānaṃ paramaṃ cakkhunti vuttaṃ hoti. [351] No ce hi jātūti imampi gāthaṃ thunantoyeva vattukāmataṃ janentova bhaṇati. Tattha jātūti ekaṃsavacanaṃ. Purisoti bhagavantaṃ sandhāyāha. Jotimantoti paññājotisamannāgatā sāriputtādayo. Idaṃ vuttaṃ hoti:- yadi bhagavā yathā puratthimādibhedo vāto abbhaghanaṃ vihanati, evaṃ desanāvegena kilese na 5- vihaneyya, tathā yathā abbhaghanena nivuto loko tamova hoti ekandhakāro, evaṃ aññāṇanivutopi tamovassa. Yepi ime dāni jotimanto khāyanti sāriputtādayo, tepi narā na tapeyyunti. @Footnote: 1 cha.Ma. sakya 2 cha.Ma.,i. brūvanto 3 ka. honti @4 cha.Ma.,i. narānaṃ 5 Sī.,ka. na-saddo na dissati

--------------------------------------------------------------------------------------------- page167.

[352] Dhīrā cāti imampi gāthaṃ purimanayeneva bhaṇati. Tassattho:- dhīrā ca paṇḍitā purisā pajjotakarā bhavanti, paññāpajjotaṃ uppādenti, tasmā ahantaṃ vīra padhānavīriyasamannāgata bhagavā tatheva maññe dhīroti ca, pajjotakarotveva ca maññāmi. Mayaṃ hi vipassinaṃ sabbadhamme yathābhūtaṃ passantaṃ bhagavantaṃ jānantā eva 1- eva upāgamamhā, tasmā parisāsu no āvikarohi kappaṃ, nigrodhakappaṃ ācikkha pakāsehīti. [353] Khippanti imampi gāthaṃ purimanayeneva bhaṇati. Tassattho:- khippaṃ giraṃ eraya lahuṃ acirāyamāno vacanaṃ bhāsa vagguṃ manoramaṃ bhagavā. Yathā suvaṇṇahaṃso gocarapaṭikkanto jātassaravanasaṇḍaṃ disvā gīvaṃ paggayha uccāretvā rattatuṇḍena saṇikaṃ ataramāno vagguṃ giraṃ nikūjati 2- nicchāreti, evameva tvampi saṇikaṃ nikūja 3- iminā mahāpurisalakkhaṇaññatarena bindussarena suvikappitena suṭṭhu vikappitena abhisaṅkhatena, ete mayaṃ sabbeva ujugatā avikkhittamānasā hutvā tava nikūjitaṃ suṇomāti. [354] Pahīnajātimaraṇanti imampi gāthaṃ purimanayeneva bhaṇati. Tattha na sesetīti aseso, taṃ asesaṃ. Sotāpannādayo viya kiñci asesetvā pahīnajātimaraṇanti vuttaṃ hoti. Niggayhāti suṭṭhu yācitvā nibandhitvā. Dhonanti dhutasabbapāpaṃ. Vadessāmīti kathāpessāmi dhammaṃ. Na kāmakāro hi puthujjanānanti puthujjanānameva hi kāmakāro natthi, yaṃ patthenti ñātuṃ vā vattuṃ vā, taṃ na sakkonti. Saṅkhyeyyakāro ca tathāgatānanti tathāgatānaṃ pana vīmaṃsakāro paññāpubbaṅgamā kiriyā. Te yaṃ patthenti ñātuṃ vā vattuṃ vā, taṃ sakkontīti adhippāyo. @Footnote: 1 Sī.,ka. evaṃ 2 ka. nikkujjeti 3 ka. nikkujja

--------------------------------------------------------------------------------------------- page168.

[355] Idāni taṃ saṅkhyeyyakāraṃ pakāsento "sampannaveyyākaraṇan"ti gāthamāha. Tassattho:- tathā hi tava bhagavā idaṃ samujjapaññassa 1- tattha tattha samuggahitaṃ vuttaṃ pavattitaṃ sampannaveyyākaraṇaṃ, "santatimahāmatto sattatālamattaṃ abbhuggantvā parinibbāyissati, suppabuddho sakko sattame divase paṭhaviṃ pavisissatī"ti evamādīsu aviparītaṃ diṭṭhaṃ, tato pana suṭṭhutaraṃ añjaliṃ paṇāmetvā āha:- ayamañjalī pacchimo suppaṇāmito, ayamaparopi añjalī suṭṭhutaraṃ paṇāmito. Mā mohayīti mā no akathanena mohayi jānaṃ jānanto kappassa gatiṃ. Anomapaññāti bhagavantaṃ ālapati. [356] Parovaranti 2- imaṃ pana gāthaṃ aparenapi pariyāyena amohanameva yācanto āha. Tattha parovaranti lokiyalokuttaravasena sundarāsundaraṃ dūresantikaṃ vā. Ariyadhammanti catusaccadhammaṃ. Viditvāti paṭivijjhitvā. Jānanti sabbaṃ ñeyyadhammaṃ jānanto. Vācābhikaṅkhāmīti yathā ghammani ghammatatto puriso kilanto tasito vāriṃ, evaṃ te vācaṃ abhikaṅkhāmi. Sutampavassāti sutasaṅkhātaṃ saddāyatanaṃ pavassa pagghara muñca pavattehi. "sutassaṃ vassā"tipi pāṭho, vuttappakārassa saddāyatanassa 3- vuṭṭhiṃ vassāti attho. [357] Idāni yādisaṃ vācaṃ abhikaṅkhati, taṃ pakāsento:- "yadatthikaṃ brahmacariyaṃ acārī kappāyano kaccissa taṃ amoghaṃ nibbāyi so ādu saupādiseso yathā vimutto ahu taṃ suṇomā"ti gāthamāha. Tattha kappāyanoti kappameva pūjāvasena bhaṇati. Yathā vimuttoti "kiṃ anupādisesāya nibbānadhātuyā yathā asekkhā, udāhu upādisesāya yathā sekkhā"ti pucchati. Sesamettha pākaṭameva. @Footnote: 1 cha.Ma.,i. samujjupaññassa 2 Ma. varāvaranti 3 ka. saḷāyatanassa

--------------------------------------------------------------------------------------------- page169.

[358] Evaṃ dvādasahi gāthāhi yācito bhagavā taṃ viyākaronto:- "acchecchi taṇhaṃ idha nāmarūpe (iti bhagavā) kaṇhassa sotaṃ dīgharattānusayitaṃ atāri jātiṃ maraṇaṃ asesaṃ iccabravī bhagavā pañcaseṭṭho"ti gāthamāha. Tattha purimapadassa tāva attho:- yāpi imasmiṃ nāmarūpe kāmataṇhādibhedā taṇhā dīgharattaṃ appahīnaṭṭhena anusayitā kaṇhanāmakassa mārassa "sotan"tipi vuccati, taṃ kaṇhassa sotabhūtaṃ dīgharattānusayitaṃ idha nāmarūpe taṇhaṃ kappāyano chindīti. Iti bhagavāti idaṃ panettha saṅgītikārānaṃ vacanaṃ. Atāri jātiṃ maraṇaṃ asesanti so taṃ taṇhaṃ chetvā asesaṃ jātimaraṇaṃ atāri, anupādisesāya nibbānadhātuyā parinibbāyīti dasseti. Iccabravī bhagavā pañcaseṭṭhoti vaṅgīsena puṭṭho bhagavā evaṃ avoca 1- pañcannaṃ paṭhamasissānaṃ pañcavaggiyānaṃ seṭṭho pañcahi vā saddhādīhi indriyehi, sīlādīhi vā dhammakkhandhehi ativiya seṭṭhehi 2- cakkhūhi ca seṭṭhoti saṅgītikārānamevidaṃ vacanaṃ. [359] Evaṃ vutte bhagavato bhāsitamabhinandamānaso vaṅgīso "esa sutvā"tiādigāthāyo āha. Tattha paṭhamagāthāya isisattamāti bhagavā isi ca sattamo ca uttamaṭṭhena, vipassīsikhīvessabhūkakusandhakoṇāgamanakassapanāmake cha isayo attanā saha satta karonto pātubhūtotipi isisattamo, taṃ ālapanto āha. Na maṃ vañcesīti yasmā parinibbuto, tasmā tassa parinibbutabhāvaṃ icchantaṃ maṃ na vañcesi, na visaṃvādesīti attho. Sesamettha pākaṭameva. [360] Dutiyagāthāya yasmā mutyapekkho vihāsi, tasmā taṃ sandhāyāha "yathāvādī tathākārī, ahu buddhassa sāvako"ti. Maccuno jālaṃ tatanti taṃ 3- @Footnote: 1 cha.Ma. etadavoca 2 cha.Ma.,i. ativisiṭṭhehi 3 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page170.

Tebhūmakavaṭṭe vitthataṃ mārassa taṇhājālaṃ. Māyāvinoti bahumāyassa. "tathā māyāvino"tipi keci vadanti, 1- tesaṃ yo anekāhi māyāhi anekakkhattumpi bhagavantaṃ upasaṅkami, tassa tathā māyāvinoti adhippāyo. [361] Tatiyagāthāya ādīti kāraṇaṃ. Upādānassāti vaṭṭassa. Vaṭṭaṃ hi upādātabbaṭṭhena idha "upādānan"ti vuttaṃ, tasseva upādānassa ādiṃ avijjātaṇhādibhedaṃ kāraṇaṃ addasa kappoti evaṃ vattuṃ vaṭṭati bhagavāti adhippāyena vadati. Accagā vatāti atikkanto vata. Maccudheyyanti maccu ettha dhīyatīti maccudheyyaṃ, tebhūmakavaṭṭassetaṃ adhivacanaṃ. Taṃ suduttaraṃ maccudheyyaṃ accagā vatāti vedajāto bhaṇati. Sesamettha pākaṭamevāti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya nigrodhakappasuttavaṇṇanā niṭṭhitā. --------------------


             The Pali Atthakatha in Roman Book 29 page 165-170. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=3704&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=3704&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=329              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=8135              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=8110              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=8110              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]