![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
purimesu vatthūsu tathāgatena paññattanayeneva kathesuṃ. {364} Gāmakāvāsaṃ agamāsīti appevanāma cīvarāni bhājentā mayhaṃpi saṅgahaṃ kareyyunti cīvarabhājanakālaṃ sallakkhetvāva agamāsi. Sādiyissasīti gaṇhissasi. Ettha ca kiñcāpi tassa bhāgo na pāpuṇāti. Atha kho nagaravāsiko ayaṃ mukharo dhammakathikoti te bhikkhū sādiyissasīti āhaṃsu. Yo sādiyeyya āpatti dukkaṭassāti ettha pana kiñcāpi lahukā āpatti athakho gahitāni gahitaṭṭhāne dātabbāni sacepi naṭṭhāni vā jiṇṇāni vā honti tasseva gīvā. Dehīti vutte adento dhuranikkhepe bhaṇḍagghena kāretabbo. Ekādhippāyanti ekaṃ adhippāyaṃ ekapuggalapaṭiviṃsameva dethāti attho. Idāni yathā so dātabbo taṃ dassetuṃ tantiṃ @Footnote: 1. aticiraṃ hotīti bhaveyya. Ṭhapento idha panātiādimāha. Tattha sace amutra upaḍḍhaṃ amutra upaḍḍhanti ekekasmiṃ ekāhamekāhaṃ sattāhasattāhaṃ vā sace vasati ekekasmiṃ vihāre yaṃ eko puggalo labhati tato tato upaḍḍhaṃ upaḍḍhaṃ dātabbaṃ. Evaṃ ekādhippāyo dinno nāma hoti. Yattha vā pana bahutaranti sace ekasmiṃ vihāre vasanto itarasmiṃ sattāhavārena aruṇameva uṭṭhāpeti evaṃ purimasmiṃ bahutaraṃ vasati nāma tasmā tato bahutaravasitavihārato tassa paṭiviṃso dātabbo evampi ekādhippāyo dinno hoti. Idañca nānālābhehi nānūpacārehi ekasīmavihārehi kathitaṃ. Nānāsīmavihāre pana senāsanagāho paṭippassambhati. Tasmā tattha cīvarapaṭiviṃso na pāpuṇāti. Sesaṃ pana āmisabhesajjādi sabbaṃ sabbattha antosīmagatassa pāpuṇāti.The Pali Atthakatha in Roman Book 3 page 242-243. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4990 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4990 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=127 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3517 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3602 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3602 Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]