ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page217.

7. Sattamavagga 198. 1. Vappattheragāthāvaṇṇanā passati passoti āyasmato vappattherassa gāthā. Kā uppatti? so kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patto "asuko ca asuko ca thero satthu paṭhamaṃ dhammapaṭiggāhakā ahesun"ti thomanaṃ sutvā bhagavantaṃ upasaṅkamitvā patthanaṃ paṭṭhapesi "ahampi bhagavā anāgate tādisassa sammāsambuddhassa paṭhamaṃ dhammapaṭiggāhakānaṃ aññataro bhaveyyan"ti, satthu santike saraṇagamanañca pavedesi. So yāvajīvaṃ puññāni katvā tato cuto deva- manussesuyeva saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ vāseṭṭhassa nāma brāhmaṇassa putto hutvā nibbatti, vappotissa nāmaṃ ahosi. So asitena isinā "siddhatthakumāro sabbaññū bhavissatī"ti byākato koṇḍaññappamukhehi brāhmaṇaputtehi saddhiṃ gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā "tasmiṃ sabbaññutaṃ patte tassa santike dhammaṃ sutvā amataṃ pāpuṇissāmī"ti uruvelāyaṃ viharantaṃ 1- mahāsattaṃ chabbassāni padhānaṃ padahantaṃ upaṭṭhahitvā oḷārikāhāra- paribhogena nibbijjitvā isipatanaṃ gato. Abhisambujjhitvā satthārā sattasattāhāni vītināmetvā isipatanaṃ gantvā dhammacakke pavattite pāṭipadadivase sotāpattiphale patiṭṭhito pañcamiyaṃ pakkhassa aññāsikoṇḍaññādīhi saddhiṃ arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2- :- "ubhinnaṃ devarājūnaṃ saṅgāmo paccupaṭṭhito 3- ahosi samupabyūḷho mahāghoso avattatha. @Footnote: 1 Sī. viharanto 2 khu.apa. 32/20/204 saraṇagamaniyattherāpadāna @3 cha.Ma. samupaṭṭhito, Sī. saṅgāme paccupaṭṭhite

--------------------------------------------------------------------------------------------- page218.

Padumuttaro lokavidū āhutīnaṃ paṭiggaho antalikkhe ṭhito satthā saṃvejesi mahājanaṃ. Sabbe devā attamanā nikkhittakavacāvudhā sambuddhaṃ abhivādetvā ekaggāsiṃsu tāvade. Mayhaṃ saṅkappamaññāya vācāsabhimudīrayi anukampako lokavidū nibbāpesi mahājanaṃ. Paduṭṭhacitto manujo ekapāṇaṃ viheṭhayaṃ tena cittappadosena apāyaṃ upapajjati. Saṅgāmasīse nāgova bahū pāṇe viheṭhayaṃ nibbāpetha sakaṃ cittaṃ mā haññittho punappunaṃ. Davinnampi yakkharājūnaṃ senā sā vimhitā ahu saraṇañca upāgacchuṃ lokajeṭṭhaṃ sutādinaṃ. Saññāpetvāna janataṃ padamuddhari cakkhumā pekkhamānova devehi pakkāmi uttarāmukho. Paṭhamaṃ saraṇaṃ gacchiṃ dipadindassa 1- tādino kappānaṃ satasahassaṃ duggatiṃ nupapajjahaṃ. Mahādundubhināmā ca soḷasāsuṃ rathesabhā tiṃsakappasahassamhi rājāno cakkavattino. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā attanā paṭiladdhasampattiṃ paccavekkhaṇamukhena satthu guṇa- mahantataṃ paccavekkhitvā "īdisaṃ nāma satthāraṃ bāhulikādivādena samudācarimha. Aho puthujjanabhāvo nāma andhakaraṇo acakkhukaraṇo, ariyabhāvoyeva cakkhukaraṇo"ti @Footnote: 1 cha.Ma. dvipadindassa

--------------------------------------------------------------------------------------------- page219.

Dassento:- 1- "passati passo passantaṃ apassantañca passati apassanto apassantaṃ passantañca na passatī"ti gāthaṃ abhāsi. 1- [61] Tattha passati passoti passati sammādiṭṭhiyā dhamme aviparītaṃ jānāti bujjhatīti passo, dassanasampanno ariyo, so passantaṃ aviparītadassāviṃ "ayaṃ aviparītadassāvī"ti passati paññācakkhunā dhammādhammaṃ yathāsabhāvato jānāti. Na kevalaṃ passantameva, atha kho apassantañca passati, yo paññācakkhuvirahito dhamme yathāsabhāvato na passati, tampi apassantaṃ puthujjanaṃ "andho vatāyaṃ bhavaṃ acakkhuko"ti attano paññācakkhunā passati. Apassanto apassantaṃ, passantañca na passatīti apassanto paññācakkhurahito andhabālo tādisaṃ andhabālaṃ ayaṃ dhammādhammaṃ yathāsabhāvato na passatīti yathā apassantaṃ na passati na jānāti, evaṃ attano paññācakkhunā dhammādhammaṃ yathāsabhāvato passantañca paṇḍitaṃ "ayaṃ evaṃvidho"ti na passati na jānāti, tasmā ahampi pubbe dassanarahito sakalaṃ ñeyyaṃ hatthāmalakaṃ viya passantaṃ bhagavantaṃ apassantampi pūraṇādiṃ yathāsabhāvato na passiṃ, idāni pana buddhānubhāvena sampanno ubhayepi yathāsabhāvato passāmīti sevitabbāsevitabbesu attano aviparītapaṭipattiṃ dasseti. Vappattheragāthāvaṇṇanā niṭṭhitā. --------- @Footnote: 1-1 cha.Ma. "passati passo"ti gāthaṃ abhāsi


             The Pali Atthakatha in Roman Book 32 page 217-219. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=4847&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=4847&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=198              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5330              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5571              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5571              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]